________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
365
स्वेन भागधेयेनोपं धावति स एवैनं वसुमन्तं करोति वर्तुमानेव भवत्यनये वाजसृतै पुरोडाशमष्टाकपालं निवपेत्सङ्गामे संयत्ते वाज॑म् ॥ १९॥ वा एष सिसीति यस्सङ्गा
मं जिगीषत्य॒ग्निः खलु वै देवानी ति । अग्निम् । एव । वसुमन्तमिति वसु-मन्तम्। स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । एनम् । वसुमन्तमिति वसुमन्तम् । करोति । वसुमानित वसु-मान् । एव । भवति । अग्नयै । वाजसृत इति वाज-सृते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । सङ्गाम इति सं-ग्रामे । संयत्त इति सं-यत्ने । वाज॑म् ॥ १९ ॥ वै। एषः । सिसीति । यः । सङ्ग्राममिति सं-ग्रामम् । जिगीषति । अग्निः । खलु । वै । देवानाम् । वाजसृदिति वाज-सृत् । अग्निम् । एव ।
वानसृते इति ॥ वाजोन्नं तत्साधनभूतात्संग्रामं धावति अप्रधृप्यत्वेन प्रामोतीति वाजसृत् । सिसीर्षति सर्तुमिच्छति । वाजा
For Private And Personal Use Only