________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
तैत्तिरीयसंहिता.
का. १. प्र.७.
वृतमर्नु पर्यावर्तते दक्षिणा पर्यावर्तते स्वमेव वीर्यमर्नु पर्यावर्तते तस्मादक्षिणोधैं आत्मनो वीर्यांवत्तरोथौ आदित्यस्यैवावृतमर्नु पर्यावर्तते स
महं प्र॒जया सं मयां प्र॒जेत्याहाशिवृतम् । अन्विति । पर्यावर्तत इति परि-आवर्तते। दक्षिणा । पर्यावर्तत इति परि-आवर्तते । स्वम् । एव । वीर्यम् । अन्विति । पर्यावर्तत इति परिआवर्तते । तस्मात् । दक्षिणः । अर्धः । आत्मनः। वीर्यांवत्तर इति वीर्यांवत्-तरः । अथो इति ।
आदित्यस्य । एच । आवृतमित्या-वृतम् । अन्विति । पर्यावर्तत इति परि-आवर्तते । “समिति । अहम् । प्र॒जयेति प्र-जयो । समिति । मया । प्रजेति प्र-जा । इति । आह । आशिषमित्या
नुपर्यावर्तते । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । दक्षिणा दक्षिणेन शरीरभागेन प्रदक्षिणमिति यावत् । ' दक्षिणादाच्' । स्वमेवेत्यादि । आत्मनश्शरीरस्य दक्षिण एकदेशो वीर्यावत्तरः इतरस्मात् । छान्दसं दीर्घत्वम् । 'दक्षिणस्यादिगाख्यायाम् ' इत्याद्युदात्तत्वम् । अथो अपि च । पुनर्वचनं प्रादक्षिण्यफलप्रदर्शनार्थम् ।।
समहमित्युपस्थानमन्त्रः ॥ आशिषमिति । ससाधनां क्रिया
For Private And Personal Use Only