________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता.
46
षम् ॥ २७॥ एवैतामा शास्ते समिद्धो अग्ने मे दीदिहि समेता ते अग्ने दीद्यासमित्याह यथायजुरेवैतहसुमान् यज्ञो वसीयान्भूयासमि
त्याहाशिर्षमेवैतामा शास्ते बहु वै शिर्षम् ॥ २७ ॥ एव । एताम् । एति । शास्ते । 'समिद् इति सं-इद्धः । अग्ने । मे। दीदिहि । समेघति सं-पृहा । ते । अग्ने। दीद्यासम् । इति । आह । यथायजुरिति यथा-यजुः । एव । एतत् । 'वसुमानित वसु-मान् । यज्ञः । वीयान् । भूयासम् । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । बहु । वै । गार्हमुपसर्ग आहेति योग्यभूतगमनक्रियोपस्थानात् प्रजया सङ्गसीयेति लाभादेवमुक्तम् ॥
'समिद्ध इति समिदाधानम् ॥ यथायजुरेवैतद्भवति । दीद्यासमिति दीप्तिमत्त्वाशासनम् ॥
वसुमानित्युपस्थानम् ॥ आशिषमिति । वसीयान् भूयासमित्यनेनैतामाशिषमाशास्ते । लभते च यथाशासनमिति ॥
बहु वा इत्यादि ॥ गार्हपत्यस्यान्ते समीपे मिश्रमिव पापशबलमिव बहु चर्यते परद्रोहचिन्तादि(पु) । क्षुद्रजन्तुवधादि च । येन अग्निरप्यपूतस्स्यात् ; तस्मादाग्निपावमानीभ्यामृग्भ्यां 'अग्न आयूंषि
For Private And Personal Use Only