SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरिः . तैत्तिरी य सं हि ता भभास्करीयभाष्ययुक्ता. प्रथमः काण्डः. सप्तमः प्रश्नः. पाकयज्ञं वा अन्वाहिताग्नेः पशव उप॑ तिष्ठन्त इडा खलु वै पाकयज्ञ स्सैषान्तरा प्रयाजानूयाजान् यज'पाकयज्ञमिति पाक-य॒ज्ञम् । वै । अन्विति । आहिताग्नेरित्याहित-अग्नेः । पुशवः । उपेति । तिष्ठन्ते । इडौ । खलु । वै। पाकयज्ञ इति पाकयज्ञः। सा। एषा । अन्तरा । प्रयाजानूयाजानित 'अथ दर्शपूर्णमासयोरेव याजमानशेषस्य ब्राह्मणं प्राजापत्यं काण्डम् । तत्रेडाया आह्रियमाणाया अनुमन्त्रणं विधातुमाह-पाकयज्ञमित्यादि ॥ अत्रेदमुक्तमाचार्येण 'हुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्थाः । अपरिमिता इत्येके ब्रुवते यत्किञ्चान्यत्र विकाराडूयते सर्वास्ताः पाकयज्ञसंस्थाः' इति । पक्वमात्रनिर्वर्तिताः पाकयज्ञाः । अन्ये त्वा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy