________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
408
तैत्तिरीयसंहिता.
[का. २. प्र.२.
एवास्मिन्निन्द्रियं दधाति रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय शक्करी याज्या वजो वैशकरी स एनं वजो भूत्या इन्धे भ
वत्येव ॥४५॥ स्मिन्न् । इन्द्रियम् । दधाति । रेवती । पुरोनुवाक्येति पुरः-अनुवाक्यो । भवति । शान्त्यै । अप्रदाहायेत्यप्र-दाहाय । शक्करी । याज्यो । वज्रः । वै । शक्करी । सः । एनम् । वज्रः । भूत्यै। इन्धे। भवति । एव ॥ ४५ ॥
अपि त५ स्युर्वैन्ध भवति चतुर्दश च ॥८॥
श्रीक एव भवति । 'प्रोष्वस्मै '* इति सप्तपदा शक्करी याज्या । गतमन्यत् ॥
इति द्वितीये द्वितीये अष्टमोनुवाकः,
*सं. १-७.१३.
For Private And Personal Use Only