________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. 4)
भभास्करभाष्योपेता.
407
जापतिं पुनरुपांधावत्स प्रजापतिश्शाकर्या अधि रेवती निरमिमीत शान्त्या अप्रदाहाय योलडू श्रियै सन्त्सहसमानस्स्यात्तस्मा एतमैन्द्रमेकादशकपालं निर्वपदिन्द्रमे
व स्वेन भागधेयेनोपं धावति स ति । अधावत् । सः । प्रजापतिरिति पूजापतिः । शकर्याः । अधीति । रेवतीम् । निरिति । अमिमीत । शान्त्यै । अप्रदाहायेत्यप्रे-दाहाय । 'यः । अलम् । श्रियै । सन्न् । सदृडिति ल-दृङ् । समानैः । स्यात् । तस्मै । एतम् । ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । इन्द्रम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अतादृशी शक्कयस्तीतीदमेव प्रमाणम् । सा च रेवती शान्त्या अप्रदाहायाभवत् । तत्र 'रेवतीर्नस्सधमादः' * इति पुरोनुवाक्या रेवतीशब्दयोगाद्रेवती । अत एव धनसम्बन्धात् शान्त्या अप्रदाहाय च भवति ॥ 'योलमिति ॥ अधिकां श्रियं प्राप्तुं योग्योपि यस्समानैस्तुल्य
p
*सं. १.७-१३,13
For Private And Personal Use Only