________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भभास्करभाष्योपेता.
373
वैनमाद्यमस्यान्नं भवत्येतामेव निर्वपेत्प्र॒जाकामस्संवत्सरः ॥ २३ ॥ वा एतस्याशान्तो योनि प्रजायै पशूनां निर्दहति योल प्रजायै सप्र॒जां न विन्दते यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अ
ग्निर्वैश्वानरस्संवत्सरमेव भागधेयैन अस्य । अनम् । भवति । एताम् । एव । निरिति । वपेत् । प्र॒जाकाम इति प्र॒जा-कामः । संवत्सर इति सं-वत्सरः ॥ २३ ॥ वै । एतस्य । अशान्तः । योनिम् । प्रजाया इति प्र-जाय । पशूनाम् । निरिति । दहति । यः । अलम् । प्रजाया इति प्र-जाय । सन्न् । प्रजामिति प्र-जाम् । न । विन्दते । यत् । वैश्वानरः । द्वादशकपाल इति द्वादश-कपालः । भवति । संवत्सर इति सं-वत्सरः । वै । अग्निः । वैश्वानरः । संवत्सरमिति सं-वत्सरम् । एव । भागधेयेनेति भाग
"एतामिति ॥ त्रिहविष्कामिष्टिम् । एतस्येत्युक्तम्, कस्येत्याह-योलमिति । गतमन्यत् ॥
-
*सं. २.१.५.
For Private And Personal Use Only