________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता.
349
नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेदभचरन्नेषा वा अस्य घोरा तनूर्यद्रुद्रस्तस्मा एवैनमा वृश्चति ताजगार्तिमाईत्यनये सुरभिमते पुरोडाशमष्टाकपालं निपेद्यस्य॒ गावो
वा पुरुषाः ॥ ८॥ वा प्रमीयैरन् ते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम्। निरिति । वपेत् । अभिचरन्नित्यंभि-चरन्न्। एषा। वै । अस्य । घोरा । तनूः । यत् । रुद्रः । तस्मै । एव । एनम् । एति । वृश्चति । ताजक् । आतिम् । एति । ऋच्छति । अग्नये । सुरभिमत इति सुरभि-मते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम्।निरितिावपेत् । यस्य । गावः। वा। पुरुषाः ॥ ८॥ वा । प्रमीयरन्निति प्र-मीयैरन्न् ।
शब्देन तद्धर्मो घोरत्वं लक्ष्यते । एषा खल्वस्याग्ने|रा तनूः यद्रुद्रवतोरस्वभावत्वं, तस्मै तादृशघोरमूर्तये एनमभिचर्यमाणं आवृश्चति आभिमुख्येन छिनत्ति । ततस्ताजक्तदानीमेवाति गच्छति । ' उपसर्गादति धातौ' इति वृद्धिः ॥
सुरभिमते सुरभिगन्धवते । यस्येति । यस्य सम्बन्धिनो गावो वा पुरुषा वा सातत्येन प्रमीयेरन् । यो वेति पृथगधि
For Private And Personal Use Only