________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता.
109
mmmm
क्षिणाग्नावैष्णवमेकादशकपालं वामनो वही दक्षिणाग्नीषोमीयम्॥१॥
एकादशकपाल हिरण्यं दक्षिणेन्द्रनिरिति । वपति । वरः । दक्षिणा । 'आमावैष्णवमित्याग्ना-वैष्णवम् । एकादशकपालमित्येकादशकपालम् । वामनः । वही । दक्षिणा । अग्नीषोमीयमित्य॑ग्नी-सोमीयम् ॥ १ ॥ एकादशकपालमित्येकादश-कपालम् । हिरण्यम् । दक्षिणा । ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । थिवी वा, सा देवतास्य आदित्यः । 'दित्यदिति' इति ण्यः । 'उभयीष्वेव प्रजासु'* इत्यादि ब्राह्मणम् । तत्र वरो दक्षिणा, गौर्वरः ॥ ___ 'वो भूते आनावैष्णवमेकादशकपालं निर्वपति-'अग्निस्सर्वा देवताः'* इत्यादि ब्राह्मणम् । अत्र वामनो वही दक्षिणा । वामनो द्वस्वाङ्गः, वही वहनदेशवान् । 'यहही । तेनायः'* इत्यादि ब्राह्मणम् ॥ ___ श्वो भूते अग्नीषोमीयमेकादशकपालं निर्वपति-'अग्नीषोमाभ्यां वा इन्द्रः '* इत्यादि ब्राह्मणम् । ' द्यावाप्रथिवीशुनासीर' इति छः। तत्र हिरण्यं दक्षिणा 'हिरण्यं दक्षिणा समृद्धयै'* भवति॥ ___ वो भूते ऐन्द्रमेकादशकपालं निर्वपति-' इन्द्रो वृत्रं हत्वा' इति ब्राह्मणम् । तत्र ऋषभो वही दक्षिणा । ऋषभस्सेक्ता
*बा. १-६-१,
-
-
For Private And Personal Use Only