________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. ८. ]
भास्करभाष्योपैता
न्या॒यम॑पि॒नय॒ गा वे॑दय॒तीन्द्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपालं निर्वपेथ्सङ्ग्रामे संयंत इन्द्रियेण वै मन्युना मनसा सङ्गा
I
मं ज॑य॒तीन्द्र॑मे॒वम॑न्यु॒मन्तं॒ मन॑स्वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ यमिति॑ नि - आ॒यम् । अ॒पि॒नीयेत्य॑पि – नीय॑ । गाः । वे॒द॒य॒ति॒ । इन्द्रा॑य । म॒न्यु॒मत॒ इति॑ मन्यु- मते॑ । मन॑स्व॒ते । पुरोडाश॑म् । एकदशकपाल॒मित्येकदश–कपाल॒म् । निरिति॑ । वेत् । स॒ङ्ग्राम इति॑ संग्रामे । संय॑त॒ इति॒ सं य॒त्ते । इ॒न्द्रि॒येण॑ । वै । म॒न्युना॑ । मन॑सा । सङ्ग्राममिति सं - ग्रामम् । ज॒य॒ति॒ । इन्द्र॑म् । ए॒व । म॒न्युमन्त॒मति॑ मन्युमन्त॑म् । मन॑स्वन्तम् । स्वेन॑ । भाग॒धेये॒नेति॑ भाग—धेये॑न । उपेति॑ । धा॒व॒ति । सः । एव । अस्मि -
1
I
1
1
I
Acharya Shri Kailassagarsuri Gyanmandir
जाः । गवामित्यादि । गवामये एषां प्रवेशेन गाः वेदयति लम्भयति सेनास्वामिनम् ॥
*ख-उद्यत,
" इन्द्राय मन्युमते इति ॥ मनस्वान् उद्धतमनस्कः । इन्द्रि यादित्रयेण संग्रामजयः ॥
For Private And Personal Use Only
401
Bc