SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 112 www. kobatirth.org तैत्तिरीय संहिता. च॒रु५ सा॑वि॒त्रं द्वाद॑शकपाल५ सारस्व॒तं च॒रुं पौष्णं च॒रुं मा॑रु॒त‍ स॒प्तक॑पालं वैश्वदे॒वीमा॒मिक्ष द्यावापृथि॒व्य॑मेक॑कपालम् ॥ ३ ॥ - Acharya Shri Kailassagarsuri Gyanmandir द्वाद॑शकपाल॒मिति॒ द्वाद॑श - पा॒ल॒म् । सर॒स्व॒तम् । च॒रुम् । पौष्णम् । च॒रुम् । मारु॒तम् । स॒प्तक॑पाल॒मिति॑ स॒प्त - कपाल॒म् । वैश्व॒दे॒वीमति॑ वैश्व - दे॒वीम् । आ॒मिक्ष॑म् । या॒वा॒पृथि॒व्य॑मति॑ द्यावा – पृथि॒व्य॑म् । एक॑कपाल॒मित्येकं॑ क॒पालम् ॥ ३ ॥ आ॒ग्ने॒यँ सौम्यं मा॑रु॒तम॒ष्टाद॑श ॥ २ ॥ *त्रा, १-६-२, [का. १. प्र. ८. 6 च पौष्णान्तानि पञ्च सञ्चराणि वरुणप्रघासादिष्वप्युपयोक्ष्यन्ते । 'वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ' * इति ब्राह्मणम्, 'ते वा एते त्रिस्संवत्सरस्य प्रयुज्यन्ते '* इति च । 'अग्नेर्दक् '। सौम्यम्, पूर्ववद्यचण् । तप्ते पयसि दध्यानयति यत्संवर्तते सा - मिक्षा । द्यावाष्टथिव्यमिति । ' द्यावाष्टथिवीशुनासीर ' इति यत् । सर्वेषां यागानामन्त्य एककपालः ॥ इत्यष्टमे द्वितीयोनुवाकः. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy