________________
Shri Mahavir Jain Aradhana Kendra
अनु. २१.]
www. kobatirth.org
भास्करभाष्योपेता.
-
क्तं न ज॒ग्मुः । आ॒श्वि॒नं धूम्रमा ल॑भते सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भमै - न्द्रमेका॑दशकपालं॒ निर्व॑पति सावि॒* द्वादशकपालं वारुणं दर्शकपात्रं ल॒ सोम॑प्रतीकाः पितरस्तृप्णुत
Acharya Shri Kailassagarsuri Gyanmandir
6
मिति॒ नम॑ः वृ॒क्ति॒म् । न । ज॒ग्मुः । आ॒श्वा॒नम् । धूम्रम् । एति॑ । लभते । सार॒स्व॒तम् । मे॒षम् । ऐ॒न्द्रम् । ऋ॒ष॒भम् । 'ऐन्द्रम् । एकदशकपाल॒मित्येका॑दश - पाल॒म् । निरिति॑ । प॒ति॒ । सावित्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - पाल॒म् । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ क॒पाल॒म् । सोम॑प्रती इति॒ सोम॑ प्र॒तीकाः । पितरः । तृष्णु
I
।
-
215
" अथ त्रीन् पशून् विदधाति - आश्विनमिति ॥ आश्विनं धूम्रललाममालभते । सारस्वतं सरस्वत्यै मेषम् । ऐन्द्रमृषभम् । सुराग्रहाच त्रयो भवन्ति आश्विनसारस्वतैन्द्राः ॥
" अथ त्रीन् पुरोडाशान्विदधाति --- ऐन्द्रमेकादशकपालमिति ॥ ऐन्द्र सावित्रवारुणाः ॥
For Private And Personal Use Only
अथ शतातृष्णायां स्थाल्यां सुराशेषमवनयति सोमप्रतीका इति ॥ सोमप्रतीकाः सोमः प्रतीकः उपक्रमो येषां ते । हे सोमप्रभृतयः पितरस्तृप्णुत अनेन सुराशेषेण तृप्यत । व्यत्य