________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
प्रजाः प्र॒जाप॑तर्विज्ञानाम लोकस्तस्मिस्त्वा दधामि सह यजमानेनेति ॥२१॥ आहाऽयं वै प्रजापतेर्विभानाम लोकस्तस्मिन्नेवैनं दधाति सह यजमानेन रिच्यत इव वा
एतद्यद्यते यद्यजमानभागं प्राप्रजा इति प्र-जाः । प्रजापतेरित प्रजा-पतेः । विभानिति वि-भान् । नाम । लोकः । तस्मिन्न् । त्वा । दधामि । सह । यजमानेन । इति ॥२१॥ आह । अयम् । वै । प्रजापतेरिति पूजा-पतेः। विभानित वि-भान् । नाम । लोकः । तस्मिन्न् । एव । एनम् । दधाति । सह । यजमानेन । रिच्यते । इव । वै। एतत् । यत् । यते । यत् । यजमानभागमिति यजमान-भागम् । प्राभातीति प्र
नजन्तस्य भवति । श्यन्वा व्यत्ययेन .। 3 प्यायी वृद्धौ । गतमन्यत् ॥
'प्रजापतेर्विभानिति ॥ यजमानप्राशनमन्त्रः । अयं लोको मनुष्यलोकः सूर्यादिभिर्विविधं भातीति विभान् । रिच्यत इवेत्यादि । नियमैः कर्शितत्वात् रिच्यत इव यजमानः । स आत्मीयभा
For Private And Personal Use Only