________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणिका. ................
प्रथमे काण्डे सप्तमः प्रपाठक:. ऐष्टिकयाजमानब्राह्मणशेषः
अनुवाकः. इडानुमन्त्रणविधिः, (सं१-६-३३-वाके समानातानां) इडानु
मन्त्रणमन्त्राणां ब्राह्मणं च
ऐष्टिकहौत्रब्राह्मणशेषः
इडोपाहानब्राह्मणम् ...
ऐष्टिकयाजमानब्राह्मणशेषः• अन्वाहार्यस्य विधिः. अन्वाहार्यमन्त्रस्य (सं१-६-३०) ब्राह्मणं च... ३
अनूयाजादिशेषाहुत्यनुमन्त्रणमन्त्राणां आप्यायनादिमन्त्राणां उपस्थानादिमन्त्राणां च (सं१-६-४,५,६, वाकानातानां) ब्राह्मणम् अन्तरान्तरा तत्तदनुवन्धिनां केषांचिदर्थानां विधिभिस्साहितम् ...४.६
वाजपेयसंगता आध्वर्यवा मन्त्राः
सावित्रहोममन्त्रः, रथोपावहरणादिमन्त्राश्च रथारोहणादिमन्त्राः ... यूपारोहणादिमन्त्राः ... सप्तानहोममन्त्राः, अभिषेकमन्त्राश्च सप्तदशोजितिमन्त्राः ... अतिग्राह्यमन्त्राः
... ...
. ११
१२
काम्येष्टियाज्याः
सं-२-२-८ मानुवाकानातानां अज्विन्द्रयागादीनां पुरोनुवा.. क्यायाज्याः
For Private And Personal Use Only