________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
367
स्याग्नाग्निमभ्युद्धरैयुनिर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोन्यस्तो सम्भवन्तौ यज॑मानम् ॥ २० ॥ अभि सं भवतस्स ईश्वर आतिमाौर्यदग्नयेऽग्निवतै निर्वपति भागधे
येनैवैनौ शमयति नातिमार्छति यअग्नौ । अग्निम् । अभ्युद्धरैयुरित्यभि-उद्धरैयुः । निर्दिष्टभाग इति निर्दिष्ट-भागः । वै । एतयोः । अन्यः । अनिर्दिष्टभाग इत्यनिर्दिष्ट-भागः । अन्यः । तौ । सम्भवन्ताविति सं-भवन्तौ । यजमानम् ॥ २० ॥ अभि । समिति । अवतः। सः। ईश्वरः । आर्तिम् । आतोरित्या-अर्कोः । यत् । अग्नये । अग्निवत इत्यग्नि-वते । निर्वपतीति निःवति । भागधेयेनेति भाग-धेयेन । एव । एनौ। शमयति । न । आतिम् । एति । ऋच्छति । यज
प्यति अन्यो निर्दिष्टभागः तादृशौ भिन्नस्वभावौ । तौ सम्भवन्तौ सहभवन्तौ यजमानमभि एतत्कारणं यजमानमेवाभिलक्ष्य सम्भवतः अभिव्याप्नुतः । ततस्स यजमानः आति गन्तुमीश्वरस्स्यात् । ' ईश्वरे तोसुन्कसुनौ' इति तोसुन् । यदित्यादि गतम् ॥
For Private And Personal Use Only