________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. २. प्र. २.
तिष्यस्सोमः पूर्णासस्साक्षादेव ब्रह्मवर्चसमव॑ रुन्धे परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै श्वेतायै श्वेतवसायै दुग्धं मथितमाज्यं भवत्याज्यं प्रोक्षणमाज्येन
मार्जयन्ते यावदेव ब्रह्मवर्चसं तसोमः। पूर्णमास इति पूर्ण-मासः । साक्षादिति स-अक्षात् । एव । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम्। अवेति । रुन्धे । परिश्रित इति परि-श्रिते । याजयति । ब्रह्मवर्चसस्येति ब्रह्म-वर्चसस्य॑ । परिगृहीत्या इति परि-गृहीत्यै । श्वेताय । श्वेतवत्साया इति श्वेत-वत्सायै । दुग्धम् । मथितम् । आज्यम् । भवति । आज्यम् । प्रोक्षणमिति प्र-उक्षणम् । आज्यैन । मार्जयन्ते । यावत् । एव । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । तत् । सर्वम् ।
'परिश्रिते क[कुशादिभिः परितः छादिते । 'याजयति ' इति वचनात्प्रधानं तु परिश्रिते; स्विष्टकदाद्यपरिश्रिते एव ॥
श्वेताया इत्यादि ॥ ईदृशेनाज्येन एतत्कुर्यात् । सर्वब्रह्मवर्चसलाभः सर्वं प्रोक्षणमा नान्यानाद्याज्येनेति । एवं ब्रह्मवर्चसमति
For Private And Personal Use Only