________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
न शमयति॒ नास्याप॑रं गृहान्दं
हति ॥ १० ॥
अ॒ग्नये॒ कामा॑य पुरोडाश॑म॒ष्टाक॑पालं निर्व॑वे॒द्यं कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
I
न । अ॒स्य॒ । अप॑रम् । गृ॒हान् । दहति ॥ १० ॥ व्र॒तप॑तये॒ निशि॑िताय॒ निर्व॑ये॒त्पुरु॑षा
353
स्सङ्ग्रामं न च॒त्वारि॑ च ॥ २ ॥ 'अ॒ग्नये॑ । कामा॑य । पुरो॒डाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - पालम् । निरिति॑ । व॒वे॒त् । यम् । कामः॑ । न । उ॒प॒नमे॒दित्यु॑प - नमे॑त् । अ॒ग्निम् । ए॒व । काम॑म् । स्वेन॑ । आ॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ धा॒व॒ति॒ । सः । ए॒व । एन॒म् । कामे॑न । स
1
I
I
अपरं न दहति पुनर्न दहति । क्रियाविशेषणत्वान्नपुंसकत्वम् ॥ इति द्वितीये द्वितीये द्वितीयः.
For Private And Personal Use Only
अग्नये कामायेत्यादि ॥ वैदिके कर्मणि फलस्य नियतत्वात् कृप्यादिफलविषयं काममाहुः, सर्वकामविषयमन्ये ब्रुवते । स एवेति ।
2 w