________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
338
'तैत्तिरीयसंहिता.
का. २. प्र. २.
ve
प्राधियतामिन्द्राग्नी वा ए॒तस्य॑ प्रजामपं गहतो योऽलै प्रजायै सन्प्रजां न विन्दत ऐन्द्राममेकादशकपालं निर्वपेत्प्र॒जाकाम इन्द्राग्नी ॥ १ ॥
एव स्वेने भागधेयेनोपं धावति तातौ । अस्मै । प्रजा इति प्र-जाः । प्रेत । असाधयताम् । इन्द्राग्नी इतीन्द्र-अग्नी । वै। एतस्य । प्रजामिति प्र-जाम् । अपति । गृहतः । यः। अलम् । प्रजाया इति प्र-जाय । सन्न् । प्रजामिति प्र-जाम् । न । विन्दते । ऐन्द्राग्नमित्येन्द्रअग्नम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । प्र॒जाकाम इति प्रजा-कामः । इन्द्राग्नी इतीन्द्र-अग्नी ॥ १ ॥ एव । स्वेन ।
पधाया गोहः' इत्यूकारः । इन्द्राग्निशब्दे 'नोत्तरपदेनुदात्तादौ' इति उभयपदप्रकृतिस्वरत्वे प्रतिषिद्धे समासान्तोदात्तत्वमेव । स च प्रजापतिः तदचायत् अशृणोत् । अघुक्षतामिति । उदित्वादि. डभावे 'शल इगुपधादनिटः क्सः' । स इत्यादि गतम् । एकादशसु कपालेषु संस्कृतः पुरोडाशः इति तद्धितार्थे 'द्विगोल्गनपत्ये' इति लुक् , 'इगन्तकालकपाल' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्यापि सङ्खया' इति पूर्वपदप्रकृतिस्वरत्वम् । एकशब्दः
For Private And Personal Use Only