SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 48 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. I I ॥ २९ ॥ जा॒तस्स्यात्तेज॑ ए॒वास्मब्रह्मवर्च॒सं द॑धाति॒ यो वै य॒ज्ञं प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑म॒तिष्ठानो वैस भ॑वति॒ कस्त्वा॑ यु॒नक्ति॒ स त्वा विमु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाज्योति॑ष्मतीम् । इति॑ । ब्रूया॒त् । यस्य॑ । पु॒त्रः । ॥२९॥ जातः । स्यात् । तेज॑ः । ए॒व । अ॒स्मिन्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । धाति॒ । "यः । वै । य॒ज्ञम् । प्र॒युज्येति॑ प्र॒–यु॒ज्य॑ । न । वि॒मु॒ञ्चतीति॑ वि— मुञ् । अ॒म॒ति॒ष्ठान इत्य॑प्रति - स्था॒नः । वै । सः । भ॒व॒ति॒ । कः । त्वा॒ । यु॒न॒क्ति॒ि । सः । त्वा॒ । वीति॑ । मु॒ञ्च॒तु । इति॑ । आ॒ह॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । वै । कः । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ा । एव । 12 1 1 1 [का. १. प्र. ७. For Private And Personal Use Only "यो वै यज्ञमित्यादि ॥ गतम् । अप्रतिष्ठानः प्रतिष्ठारहितः । ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । कस्त्वेति यज्ञविमोकः । प्रजापतिनैवैनं युनक्ति कस्त्वा युनक्ति स त्वा युनक्विति प्रजापतिरेव त्वां योक्तुमर्हति ; अतस्स एव त्वां युनक्तिति, पूर्वं प्रजापतिनैव योगः कारितः । एवमत्रापि प्रजापतिनैव विमुञ्चति - कस्त्वा युनक्ति स त्वा विमुञ्चत्विति । प्रजापतिर्हि त्वां युनक्ति स्म । अतस्स एव त्वां विमुञ्चतु । तेन युक्तं त्वां कोन्यो मोक्तुं शक्नोतीति भावः । एवं हि क्रियमाणं प्रतिष्ठित्यै भवति, इत *सं. १-६-८*
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy