________________
Shri Mahavir Jain Aradhana Kendra
218
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
1
जुषा॒णा । दमे॑दमे सुष्टुतीवी॑वृधाना प्रत वा॑ जि॒ह्वा घृ॒तमुञ्च॑रण्येत् । प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वाजिनी -
[का. १. प्र. ८.
I
1
1
गुह्य । जुषा॒णा । दमे॑दम॒ इति॒ दमे॑ द॒मे॒ । सु॒ष्टुतीरिति॑ सु- स्तु॒तीः । वा॒वृधा॒ना । प्रतीति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । उदिति॑ । च॒र॒ण्ये॒त् । प्रेति॑ । न॒ः । दे॒वी । सर॑स्वती । वाजो॑भिः । वा॒जिनी॑व॒तीति॑ वा॒
1
1
1
1
"
र्तयन्तौ । अन्तर्भावितण्यर्थाद्वृधेर्लट् शानच् ' बहुलं छन्दसि' इति शपश्शु, 'तुजादीनाम् ' इत्यभ्यासस्य दीर्घत्वम्, 'छन्दस्युभयथा ' इत्यार्धधातुकत्वाल्लसार्वधातुकत्वाभावः । छान्दसो वा लिटः कानजादेशः ; ताच्छीलिको वा चानशू । यस्मादेवं तस्माद्वां युवयोः जिह्वा प्रत्येकं घृतमुच्चरण्येत् प्राप्नोतु भक्षयतु |
*सं. २-२-९.
'तत्रैव ' सरस्वत्याज्यभागा ' इत्यत्र पुरोनुवाक्या -प्रण इति गायत्री ॥ देवी सरस्वती वाजेभिः वाजैः रसैनस्मान् प्रावतु प्रकर्षेण रक्षत्वन्नादि दत्वा । सरस्वती विशेष्यतेवाजिनीवती वाजवत्क्रियावती धीनां धियां अवित्री अभिमतप्रदानेन तर्पयित्री । यद्वा - धीनेति वाङ्गाम । अस्माकं धीनां वाचं प्रावतु, अभिमतप्रदानेन अवित्री पालयित्री तृप्ता वा अस्मदभिमतं शत्रुमारणं करोत्विति । यद्वा --- अस्मद्दत्तैर्वाजैः पुरोडाशादिभिरन्नैः देवी प्रकर्षेणावतु । ' उपसर्गाद्बहुलम् ' इति नसो
For Private And Personal Use Only