SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपेता. 129 तरै पितर वा जिहिसिम । अग्नि । तस्मादे सो गार्हपत्यः प्र मेंश्चतु दुरिता यानि चक्रम करोतु मामनेनसम् ॥ ९ ॥ वा । जिहि सिम । अग्निः । मा । तस्मात् । एनसः । गार्हपत्य इति गार्ह-पत्यः । प्रेति । मुञ्चतु । दुरितेत दु:-इता । यानि । चकम । करोतुं । माम् । अनेनसम् ॥ ९ ॥ हरी मन्मभिरा चतुश्चत्वारिशञ्च ॥ ५॥ तारस्तेषां सम्भवेम । छान्दसो लिट् । अयमग्निर्गार्हपत्यः तस्मातन्निमित्तादेनसः पापात्प्रमुञ्चतु । आत्माधीनत्वात्सर्वासामात्मन्येक* वचनम् । यानि चान्यानि अज्ञातस्वरूपाणि दुश्चरितानि दुःखादिसाधनानि पापानि वयं चकम यैर्वयं सर्वस्य लोकस्य हिंसितारस्सम्भवाम ; तस्माञ्चैनसो मामग्निः प्रमुञ्चत्वेव । 'शेश्छन्दसि बहुलम् ' इति शेर्लोपः । एवं सर्वप्रकाराणां मया मदीयैश्च कतानां पापानां विमोचनेन मामनेनसं करोत्वयमग्निरिति ॥ इत्यष्टमे पञ्चमोनुवाकः. *म--...त्सर्वसामान्येनेक. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy