________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपैता.
265
वास्मै देवतया पशुभिस्त्वचै करोत न दुश्ची भवति देवाश्च वै यमश्वास्मिन्लोकेस्पर्धन्त स यमो देवानामिन्द्रियं वीर्यमयुवत तद्यमस्य ॥ २३ ॥ यमत्वं ते देवा अमन्यन्त यमो वा इदमभूद्यद्वय५ स्म इति
ते प्रजापतिमुपाधावन्थ्स एतौ प्रजाभिरिति पशु-भिः । त्वचम् । करोति । न । दुश्चमेति दुः-चर्मा । भवति । देवाः। च । वै। यमः। च । अस्मिन्न् । लोके । अस्पर्धन्त । सः । यमः। देवानाम् । इन्द्रियम् । वीर्यम् । अयुवत । तत् । यमस्य ॥२३॥ यमत्वमिति यम-त्वम् । ते । दे॒वाः । अमन्यन्त । यमः। वै । इदम् । अभूत् । यत् । वयम् । स्मः । इति । ते । प्रजापतिमिति
ल्लिङ्गाद्विभीयादिति । स्वयेति । देवतया पशुभिश्च सहकारेभिः त्वचं शोभनां करोति ॥
देवाश्चेत्यादि ॥ अस्मिन् लोके एतल्लोकनिमित्तमस्पर्धन्त अस्माकमेवायं लोक इति देवाः, ममैवायमिति यमः । स इत्यादि। देवानामिन्द्रियं वीर्य चायुवत देवेभ्यः पृथकृतवान् अपहृतवान् । व्यत्ययेन शप् , आत्मेनपदं च । तदिति । यवनाद्यमः । यौतेः
For Private And Personal Use Only