________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
270
तैत्तिरीयसंहिता.
[का. २. प्र. १.
पतिरात्मन उक्षवशौ निरमिमीत ते देवा वैष्णावरुणीं वशामालभन्तैन्द्रमुक्षाण तं वरुणेनैव ग्राहयत्वा विष्णुना यज्ञेन प्राणुदन्तैन्द्रेणेवास्येन्द्रियमवृञ्जत यो भ्रातृव्यवा
न्थस्याथ्स स्पर्धमानो वैष्णावरु॑णीम् प्र॒जा-पतिम् । उपेति । अधावन्न् । सः । ए॒तौ । प्रजापतिरिति प्रजा-पतिः। आत्मनः । उक्षवशावित्युक्ष-वशौ । निरिति । अमिमीत। ते । देवाः। वैष्णावरुणीमिति वैष्णा-वरुणीम् । वृशाम् । एति । अलअन्त । ऐन्द्रम् । उक्षाणम् । तम् । वरुणेन । एव । ग्राहयित्वा । विष्णुना । यज्ञेन । प्रेति । अनुदन्त । ऐन्द्रेणं । एव । अस्य। इन्द्रियम्। अवृञ्जत । यः। भ्रातृव्यवानिति भ्रातृव्य-वान्। स्यात् । सः । स्पर्धमानः। वैष्णावरुणीमिति वै
पचाद्यचि अन्त्यविकारश्चान्दसः । यमो वा इति । यमो वा इदं विश्वमभूत् यमेश्वरमभूत् यद्वयं स्मः यदस्मदधीनं पूर्वमा सीत् । त इति । तथा मन्यमाना देवाः प्रजापतिमुपसम्प्राप्ताः इत्थं स्मः अत्र प्रतिकर्तुमर्हसीति । स चात्मनः शरीरादुक्षवशौं
For Private And Personal Use Only