________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १५]
भभास्करभाष्योपेता.
189
पृथिवी हि सीदियदस्यायुरस्यायुमें धेार्गस्यूज मे धेहि युसि वर्गों
सि वर्गों मयि धेयमय गृहप॑तये माम् । माता । पृथिवी । हि सीत् ।"इयत् । असि । आयुः । असि । आयुः। मे। धेहि । "ऊर्छ । असि । ऊर्जम् । मे। धेहि । "युङ् । असि । वर्चः । असि । वचः । मयि । धेहि । "अग्नये ।
थिवी च माता मा हिंसीत् । न हि कं चिदपि माता हिनस्ति ।। ___"सव्येसे राजतं माणिं प्रतिमुञ्चते---इयदिति ॥ इदं परिमाणमस्येयत् । 'किमिदम्भ्यां वो घः' इति मतुप , 'इदकिमोरीश्की' 'यस्येति' लोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । इयत्तया परिच्छिन्नमसि ; तस्मादायुरसीति आयुरिवेयत्तया परिच्छिनत्वात्, आयुर्हेतुत्वाहा ; तस्मात्तादृशस्त्वमायुर्मे धेहि ॥ ___ दक्षिणेसे औदुम्बरं-उर्गसीति ॥ ऊर्गन्नं तदेव त्वमसि तहेतुर्वा । तादृशं त्वमूर्न धेहि ॥
दक्षिण एवांसे सौवर्णं-युङसीति ॥ योजयतीति युङ् , युक्तो वा । सर्वत्र ऋत्विगादिना क्विन्, 'युजेरसमासे' इति नुस्, ‘विन्प्रत्ययस्य' इति कुल्वम् । तस्मात्त्वं वर्गों दीप्तिरसि । दीप्त्या हि योग्यतां भजते तत्त्वं वर्षों मे धेहि स्थापय ॥ _14-1"रथविमोचनीयं जुहोति-अनय इत्याद्याः ॥ अनये गृहाणां निवासाधाराणां पात्रे । सोमाय वनानां वनप्रभवानां
For Private And Personal Use Only