________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
जिनम् । सोम राजानं वरुणमनिमन्वारभामहे । आदित्यान् विष्णुः सूर्य ब्रह्माण च बृहस्पतिम् । दे॒वस्य॑ त्वा सवितुः प्रसवैश्विनोबहुभ्यो पूष्णो हस्ताभ्या सर
स्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा नम् । वरुणम् । अग्निम् । अन्वारभामह इत्यनु
आरंभामहे । आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् । -"देवस्य । त्वा । सवितुः । प्रसव इति प्र-सवे । अश्विनौः । बाहुभ्यामिति बाहु-भ्याम् । पूष्णः । हस्ताभ्याम् । सरस्वत्यै । वाचः । यन्तुः । यन्त्रेणं । अग्नेः । त्वा। तानि दापय । वाग्ग्रहणं सरस्वतीविशेषणं नदीनिवृत्त्यर्थम् । सवितृविशेषणं वाजिग्रहणम् ॥ __ 'सप्तमी–सोममिति ॥ सोमादीनग्निं च त्वामन्वारभामहे । यूयमेव प्रथमं कर्म आरभध्वम्, अभिमतप्रदत्वात् ; वयन्तु युष्मानन्वारभामहे । यद्वा--अन्वारम्भणमवलम्बनम् । अस्मिन् कर्मणि सोमादीनेवावलम्बामह इति । यहा-अन्वारम्भणं पश्चादारम्भणम्, रभिश्च याच्ञायाम् । युष्मदानानन्तरं पुनःपुनर्युष्मानेव वयं याचामहे, नान्यान्याचिष्महीति । आदित्यानप्येवमिति ॥ 8-10अभिषेकमन्त्राः-देवस्येत्यादयः ॥ सावित्रो व्याख्यातः ।
*सं. १-१-४.8
For Private And Personal Use Only