________________
Shri Mahavir Jain Aradhana Kendra
306
www. kobatirth.org
तैत्तिरीयसंहिता.
ति॒ स ए॒वास्मै॑ य॒ज्ञं प्र य॑च्छ॒त्यु॑पैनं य॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्णवो ह्येष दे॒वत॑या॒ समृ॑द्ध्य त्वा॒ष्ट्रं व॑ह॒वमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शूनां मि॑थु॒नाना॑म् ॥ ५० ॥ प्र॒जनयि॒ता त्वष्टा॑र॒मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धाव॑ति॒ स ए॒वास्मै॑ प॒शून्मथु॒नान्प्र ज॑नय
CMP
Acharya Shri Kailassagarsuri Gyanmandir
1
धावति । सः । एव । अ॒स्मै॒ । य॒ज्ञम् । प्रेति॑ य॒च्छ॒ति॒ । उपेति॑ । ए॒न॒म् । य॒ज्ञः । नम॒ति । वाम॒नः । भवति । वैष्ण॒वः । हि। ए॒षः । दे॒वत॑या । समृ॑
1
5
या इति सं-ऋद्ध्यै । 'त्वा॒ष्ट्रम् । व॒ड॒वम् । एति॑ । लभेत् । प॒शुका॑म॒ इति॑ि प॒शु काम॒ः । त्वष्टा॑ । वै । - । I प॒शूनाम् | मिथु॒नाना॑म् ॥ ५० ॥ प्र॒ज॒न॒तेति॑ प्रज॒नय॒ता । त्वष्टा॒रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेर्येन । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अस्मै॒ । प॒शून् । मि॑थु॒नान् । प्रेति॑ । ज॒नय॒ति॒ । प्र॒
I
1
I
I
1
1
[का. २. प्र. १.
For Private And Personal Use Only
"वडवमिति ॥ यं पुमांसं सन्तमारोहन्ति बडवामिव [सः ]अविद्यमानस्त्रीगुणो वडवः । पशूनां तन्मिथुनानां च त्वष्टा प्रजनयिता । प्रजा हीति । प्रजाश्च पशवश्च एतस्मिन् प्रविष्टाः सूक्ष्मरूपेण