________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता.
261
बभ्रमा लभेतान्नकामस्सौम्यं वा अन्न सोममेव स्वेन भागधेयेनोपं धावति स एवास्मा अन्नं प्रयच्छत्यनाद एव भवति बभ्रर्भवत्येतदा अन्नस्य रूप समृद्धयै सैम्यं बभ्रुमा लभेत यमलम् ॥१८॥ राज्याय
सन्त राज्यं नोपनमैथ्सौम्यं वै राबभ्रम् । एति । लभेत । अनकाम इत्यत्र-कामः। सौम्यम् । वै । अनम् । सोम॑म् । एव । स्वेनं । भागधे नेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । अन्नम् । प्रेत । यच्छति । अनाद इत्यन-अदः । एव । भवति । बभ्रुः । भवति । एतत् । वै । अन्नस्य । रूपम् । सम
या इति सं-ऋद्ध्यै । सौम्यम् । बभ्रुम् । एति। लभेत । यम् । अलम् ॥ १८॥ राज्याय । सप। राज्यम् । न । उपनमे दित्युप-नमैत् । 'वै । राज्यम् । सोम॑म् । एव । स्वेन । र योग्यमपि राज्यं राजन्यं* वा यन्नोपनमेत् तः कर्म राज्यम् । पुरोहितादित्वात् यत् ॥
*क-राज्यमराजन्यं.
For Private And Personal Use Only