________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
88
[का. १. प्र. ७.
प॑रम॒जाः । दैव्य॒ः कोशा॑ः ॥ ४५ ॥ समुब्जितः । तेषां विशि॑िप्रियाणामिष॒मूर्ज॒ सम॑ग्रभीमे॒ष ते योनिरिन्द्रा॑य॒ त्वा । अ॒पारसमुद्व॑यस॒ सूर्यरश्मिः स॒माभृ॑तम् । अ॒पा रस॑स्य॒ यो रस॒स्तं वा॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा । अया परमजा इति परम- जाः । दैव्यः । कोशः ॥ ४५ ॥ समु॑ब्जित॒ इति॒ सं - उब्जितः । तेषा॑म् । विशि॑प्रियाणामिति॒ वि - शप्रियाणाम् । इष॑म् । ऊर्ज॑म् । समिति । अग्रभम् । एषः । ते॒ । योनि॑ः । इन्द्रा॑य । त्वा॒ा। ॰अ॒पाम् । रस॑म् । उद्व॑यस॒मित्युत् - व॒य॒स॒म् । सूर्यरश्म॒िमिति॒ सूर्यं - र॒श्म॒िम् । समाभृ॑त॒मति॑ संआभृ॑तम् । अ॒पाम् । रस॑स्य॒ । यः । रस॑ः । तम् । व॒ः । गृ॒ह्णामि॒ । उ॒त्त॒ममित्यु॑त् - त॒मम् । "ए॒षः । कृत इत्यर्थः । जलूकवद्रक्तस्त्रावणायै । उब्ज आर्जवे । तेषां तेभ्यः । तादर्थ्यचतुर्थ्याषष्ठी । विशिप्रियाणां विविधहनुपर्यन्तानां इपमन्नमूर्जं रसं च समग्रभ सङ्गृह्णामि । उपयामगृहीतोसीति गृह्णाति । छान्दसे लुङि ' अमो मश् ' ' हग्रहोर्भः ' ॥
1
1
" एप ते इत्यादि ॥ गतम् ॥
2 -10 अथ पञ्चमम् - अपां रसमित्यनुष्टुप् ॥ अपां रसं सारं
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only