SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 तैत्तिरीयसंहिता. [का. १. प्र. ८. सामवतु त्रिवृथ्स्तोमो रथन्तर सामाग्निर्देवता ब्रह्म द्रविणमुग्रामा तिष्ठ त्रिष्टुप्त्वा छन्दसामवतु पञ्चद्शरस्तोमो बृहत्सामेन्द्रों देवता क्षत्रं द्रविणं विराजमा तिष्ठ जगती त्वा त्री । त्वा । छन्दसाम् । अवतु । त्रिवृदिति त्रिवृत् । स्तोमः । रथन्तरमिति रथं-तरम् । सामं । अग्निः । देवता । ब्रह्म । द्रविणम् । उग्राम् । एति । तिष्ठ । त्रिष्टुप् । त्वा । छन्दसाम् । अवतु । पञ्चदश इति पञ्च-दशः। स्तोमः। बृहत् । साम। इन्द्रः । देवा । क्षत्रम् । द्रविणम् । विराजमिति यस्य स त्रिवृत् नवस्तोत्रीयः । 'त्रिचक्रादीनां छन्दसि' इत्युत्तरपदाचुदात्तत्वम् । रथन्तरं च साम त्वामवतु साम्नाम्मध्ये । ' संज्ञायां भृतृवृजि' इत्यादिना खच् । अग्निर्देवता त्वामवतु देवतानां मध्ये । ब्रह्म ब्राह्मणः द्रविणं प्रशस्तं धनं त्वामवतु द्रविणानां मध्ये ॥ दक्षिणां-उग्रामिति ॥ उग्रां पितृसम्बन्धादक्षिणामातिष्ठ । त्रिष्टुप् चतुश्चत्वारिंशदक्षरा । पञ्चदशस्स्तोमः पञ्चदशस्स्तोत्रीयः परिमाणमस्य 'स्तोमे डविधिः पञ्चदशाद्यर्थे ' इति डः । बृहत्साम इन्द्रश्च क्षत्रं क्षत्रियाः । गतमन्यत् ॥ प्रतीची-विराजमिति ॥ जगती विराट् उपर्युपरि शान्ता For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy