________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.
भभास्करभाष्योपेता.
347
स्वेन भागधेयेनोपं धावति स एवैन व्रतमा लभ्मयति व्रत्यो भवत्यग्नये रक्षोध्ने पुरोडाशमष्टाकपालं निपद्य रक्षा सि सचैरग्निमेव रक्षोहण स्वेन भागधेयेनोपं धाव
ति स एवास्माद्रक्षास्यप हन्ति यैन । उपेति । धावति । सः। एव । एनम् । व्रतम् । एति । लम्भयति । व्रत्यः । भवति । अग्नये । रक्षोघ्न इति रक्षः-घ्ने । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । यम् । रक्षा सि । सचैरन्न् । अग्निम् । एव । रक्षोहणमिति रक्षः-हर्नम् । स्वेन । भागधेयेनेत भाग-धेयैन । उपेति । धावति । सः। एव । अस्मात् । रक्षासि । अपेति । हन्ति । निशिता
सचेरनिति ॥ षच समवाये, बाधयेरन् * इत्यर्थः । निशितायामिति । निशायां मध्यं निशिता रात्रिः, तत्रोत्थायाग्नये रक्षोने निर्व पेत् । आशु च तस्यास्साद्गुण्यसामर्थ्यादमावास्यायाः कालापनयस्स्यादिति । प्रेरते प्रकर्षेण संचरन्ति । तस्मात्संप्रेर्णानि संहत्य कृतप्रचरणान्येतानि भवन्ति । परिश्रिते परिच्छादिते रक्षसामनन्ववचारायाननुप्रवेशाय । रक्षोनीति । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । रक्षोन्नया
*क-बोधयेरन् .
For Private And Personal Use Only