SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 तैत्तिरीयसंहिता. [का. १. प्र. ८. vwwwwwwwww यज्ञवाहसः करभ्मेणं सजोषसः। मो पूर्ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिनवया। मही ह्यस्य मीढुकरम्शेण । सजोषस इति स-जोषसः। मो इति। स्विति । नः । इन्द्र । पृत्स्विति पृत्-सु । देव । अस्तु । स्म । ते । शुष्मिन् । अवया। मही। हि । अस्य । मीढुषः । यव्या । हविष्म॑तः । मरुतः । तत्रानुवृत्तेर्वृद्धिः । दधिसर्पिमिश्रास्सक्तवः करम्भाः । जातावेकवचनम् । तद्योगात्ताच्छब्द्यम् । करम्भपात्रैर्हेतुभिः सजोषसस्समानप्रीतीन् परस्परमस्माभिर्वा सप्रीतीन् । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्त. त्वम् ॥ यजमानः पुरोनुवाक्यामन्वाह-मो घूण इति ॥ पतिप्रकारोयम् । पादादित्वादस्त्विति न निहस्यते । मो इति प्रतिषेधे । निपातसमुदायो वा । सामर्थ्याल्लभ्या क्रिया; तस्या एव निषेधसम्भवात्, अस्त्विति वक्ष्यमाणत्वाच्च । हे इन्द्र देवनादिगुणक अस्माकं पृत्सु सङ्गामेषु प्रवृत्तिः (सु) मो मा भूदिति । सु सुष्टु समीचीनमेव । सुष्टु मा भूदिति वा । अस्मान् पृत्सु माकार्षीः शोभनमेतदिति । 'सुञः' इति सोषत्वम्, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । 'नश्च धातुस्थोरुषुभ्यः' इति नसो णत्वम् । किञ्च-हे शुष्मिन् बलवन् ते तव प्रसादात् अवया करम्भपात्रयागोस्तु अवयजनमवया । अवे यजः' इति ण्विः, छा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy