SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपेता. 331 vvvvran दीर्घाधियो रक्षमाणाः ॥ ६३ ॥ असुर्यमृतानिश्चय॑माना ऋणानि । तस्रो भूमर्धािरयन्त्रीरुत यून्त्रीधियः । रक्षमाणाः ॥ ६३ ॥ असुर्यम् । ऋतावान इत्यृत-वानः। चर्यमानाः । ऋणानि । “तिस्रः। भूमीः । धारयन्न् । त्रीन् । उत । द्यून् । त्रीणि । दात्तेत्, भौवादिकः । ऋणानि दिव्यानि मानुषाणि ; वृष्टया हि सस्योत्पत्तौ यजमानस्य सर्वाणि ऋणान्यपाक्रियन्ते इति । क्रियापदाभावाद्योग्यं पदमध्याहियते । ईदृशा आदित्या इमं यजमानमनपरुद्धं कुर्वन्त्विति ॥ "तत्रैव याज्या-तिस्त्र इति त्रिष्टुप् ॥ तिस्रो भूमीः पृथिवीपाताळनागलोकान् पृथिव्यन्तरिक्षधुलोकान्वा । ये इत्यध्याहियते । ये धारयन् धारयन्ति । धारयतेश्छान्दसो लङ् , 'बहुलं छन्दस्यमाङचोगेपि' इत्यडभावः । उत अपि च त्रीन् द्यून दिवः परान् द्युतिमतो लोकान् । रुत्वानुनासिको पूर्ववत् । किञ्चत्रीणि व्रतानि कर्माणि लोकत्रयगोचराणि त्रीणि व्रतानि । एषां लोकानां अन्तः मध्ये सर्वलोकधारणानि रसादानधारणमध्यस्थानायनलक्षणानि च कर्माणि ये धारयन्ति आदित्या विदथे यज्ञे यज्ञार्थं, उपलक्षणत्वात् सर्वव्यापारार्थं, इत्थं कुर्वन्त्येते आदित्याः यद्वा-धारयन्तीति वचनव्यत्ययेनैकवचनम् । हे धारयन्तः आदित्याः किं तिस्रो भूमीः त्रीश्च द्यून् येषां च मध्ये त्रीण व्रतानि यज्ञार्थं धारयन्तः हे आदित्याः वः युष्माकं महित्वं महत्वं माहात्म्यं, महि महत् तत्तादृशं यथोक्तलक्षणं चारु शोभनं For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy