________________
Shri Mahavir Jain Aradhana Kendra
158
www. kobatirth.org
[का. १. प्र. ८.
स्माकं ब्राह्मणाना राजा प्रति त्यन्नाम॑ रा॒ज्यम॑धाय॒ स्वा॑ त॒नुवं वरु॑णो अशिने॒च्छ॒वे॑र्मि॒त्रस्य॒ व्र॒त्या॑ नाम् । राजा । प्रतीति॑ि । त्यत् । नाम॑ । रा॒ज्यम् । अ॒धा । स्वाम् । त॒नुव॑म् । वरु॑णः । अ॒शि॒त्रे॒त् । शुचैः । मि॒त्रस्य॑ व्र॒त्या॑ः । अ॒भूम॒ । अम॑न्महि ।
1
तैत्तिरीयसंहिता.
6
Acharya Shri Kailassagarsuri Gyanmandir
राजा, अधुना अयञ्चेति । सर्वदा सराजका एव वयमित्यभिप्रायः ॥
6
" यजमानो मुखं विमृष्टे -- प्रति त्यदिति द्वाभ्यां वारुणीभ्यां त्रिष्टुब्भ्याम् ॥ महत ऋतस्य नाम ' इति प्रथमाया अन्तः । अप्यनवसाने । त्यत् एतद्राज्यं नाम नमनीयं प्रत्यधायि मयि प्रतिहितं प्रतिष्ठितमभूत् । यद्वा -- छान्दसो लुङ् । प्रतिधीयताम् । राज्यमेवास्मिन् प्रतिदधाति ' * इति ब्राह्मणम् । हेतुमाहस्वामात्मीयां तनुवं शरीरं अनुज्ञातृस्वभावत्वं यस्माद्वरुणोशिनेत् आश्रितवानासीत् मम धर्मपतित्वाभ्यनुज्ञानं कृतवान् । तेन राज्यं प्रत्यधायीति । ' वरुणसवमेवावरुन्धे ' इत्यादि ब्राह्मणम् । उदाहरणमात्रं वरुणग्रहणं सवित्रादीनां सर्वेषामपि देवसुवां यथा प्रसूतं राज्यं प्रत्यधायीति वेदितव्यम् । श्रयतेर्लुङि ' बहुलं छन्दसि' इति शपश्श्लुः । किञ्च ; शुचेोर्मित्रस्य वत्याः कर्मयोग्याः अभूम 1 ' तत्र साधुः' इति यत् । अंत एव महत ऋतस्य च सत्यस्य यज्ञस्य वा नाम नमनं अमन्महि ज्ञातवन्तः ।
बा. १-७४.,
For Private And Personal Use Only