Book Title: Gotra Pravar Nibandh Kadambam
Author(s): P Chentsalrao
Publisher: Government of Mysore
Catalog link: https://jainqq.org/explore/007198/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Government Oriental Library Series. BIBLIOTHECA SANSKRITA-No. 25. gotrapravaranibandhakadambam THE PRINCIPLES OF PRAVARA AND GOTRA. BY P. CHENTSALRAO, C. I. E. SECOND EDITION. Revised under the Supervision of the Curator, Government Oriental Library, Mysore. Published under the Authority of the Government of His Highness the Maharaja of Mysore. MYSORE PRINTED AT THE GOVERNMENT BRANCH PRESS. 1900. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ PREFACE TO THE SECOND EDITION. A collection of Sanskrit tracts treating of Gotra and Pravara was published in 1893 in Teluga character under the direction of Mr. P. Chintsal Rao, c. I. E. The publication was originally intended for private circulation, and therefore only a very limited number of copies were printed ; and as detached copies of parts of the work were given away as they issued from the press, there remained only between twenty and thirty copies of the entire collection when the printing was completed. Ever since the publication of the first edition there has been a great demand for the work, and a second and revised edition has been therefore undertaken under the orders of the Government of Mysore. ! The several tracts and treatises comprised in the colo lection have been carefully revised by collating the first Edition with the manuscripts since collected for the Oriental Library at Mysore. Since Bodhayana's Mahapravara - dhyaya and the Pravara section of the Matsya-Purana are quoted in extenso in Purushottama's Pravaramanjari, it has been thought unnecessary to print them separately as was done in the first Edition. An alphabetical index of all GotraRishis forms a new feature of this Edition. A separate dissertation on intermarriage between the Gargas and the Bharad vajas has been added, while Abhinava-Madhava's metrical treatise on the subject is accompanied with a commentary by the author himself. .L.MS Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ CONTENTS. 1. Preface to the First Edition in English Introduction in English 3. Table of Genealogy in English 4. Preface in Sanskrit 2 5. Pravaramanjari by Purushottama 6. Pravaradarpana by Kamalakarabhatta 7. A dissertation on the intermarriage between the Gargas and the Bharadvajas ... 01. 8. List of the Gotra-Rishis under their respective Pravaras 10. Pravarasutras of A'pastamba with the com mentary of Kapardi-Svamin... 9. Pravarasutras of A'svalayana with Narayana's gloss 11. Gotra-pravara-nirnaya by Abhinava-Madhava. 12. An alphabetical index of the Gotra-Rishis ... 1 150 189 207 287 302 319 355 Page #6 -------------------------------------------------------------------------- Page #7 -------------------------------------------------------------------------- ________________ vi pa ya sU ci kA . : 4 : 21 pravaramaJjarI puruSottamapaNDitaviracitA. paribhASAsUtrakANDAni puTasaGkhyA. upoddhAtaH mUtrakANDAnukramaNikA . .... vodhAyanIyamahApravarAdhyAye paribhASAsUtrakANDa sa vyAkhyAnam ... ApastambasatyASADAdisUtroktagotrapravarakANDe pari bhASAsUtrakANDaM savyAkhyAnam ... 17 kAtyAyanalogAkSipraNItapravarAdhyAye paribhASAsUtra kANDaM savyAkhyAnam ... bhRguNAM gotrapravarakANDAni bodhAyanIyaM bhRgugotrakANDam ... ApastambAdyaktaM . . , ... logAkSikAtyAyanapraNItaM , ... AzvalAyanoktam .. matsyapurANoktaH bhRgugotrapravarAdhyAyaH eteSAM kANDAnAM vyAkhyAnam AGgIrasAnAM trividhagotrapravarakANDe gautamagotrakANDAnibodhAyanIyaM gautamagautrakANDam ... ApastambAdyuktam logAkSikAtyAyanapraNItaM ,, AzvalAyanIyam , eteSAM vyAkhyAnam ... 29 33 34 :: :: :: 39 ....89 45 49 : :: :: Page #8 -------------------------------------------------------------------------- ________________ bhAradvAjagotrapravarakANDAni bodhAyanIyaM bharadvAjagotrakANDam ... ApastambAdyuktaM kAtyAyanalogAkSipraNItaM , ) AzvalAyanoktaM , kevalAgirasAM matsyapurANoktaM , kANDaM ca eteSAM vyAkhyAnam .. .. .. : kevalAGgirasAM gotrapravarakANDAni bodhAyanIyam-kevalAGgirasAM kANDam ApastambIyam eteSAM vyAkhyAnam ... atrigotrapravarakANDAnibodhAyanIyamAtrikANDam ApastambAyuktaM , kAtyAyanAyuktaM , AzvalAyanoktaM , matsyapurANoktaM , eteSAM vyAkhyAnam ... vizvAmitragotrakANDAni bodhAyanIyaM vizvAmitrakANDam ApastambAyuktaM . , kAtyAyanalogAkSipraNItaM , AzvalAyanoktaM , matsyapurANoktaM eteSAM vyAkhyAnaM kazyapagotrapravarakANDAni bodhAyanIya kazyapakANDam ... :: :: :: :: :: :: .. Page #9 -------------------------------------------------------------------------- ________________ ApastambAyuktaM kAtyAyana logAkSipraNItaM,, AzvalAyanoktaM matsyapurANoktaM eteSAM vyAkhyAnam sigotrapravarakANDAni -- agastigotrapravarakANDAni "" bodhAyanIyaM vasiSThakANDam ApastambAyuktaM kAtyAyanoyalogAkSipraNItaM AzvalAyanoktaM matsyapurANoktaM eteSAM vyAkhyAnam 59 dr " 37 99 "" " 33 " " " bodhAyanIyaM agastikANDam ApastambAdyuktaM logAkSikAtyAyanoktaM AzvalAyanoktaM matsyapurANoktaM eteSAM vyAkhyAnam kSatriyavaizyaviSayapravarasUtrakANDAni savyAkhyAnAni asaMprajJAtavandhUnAM gotrapravarakANDaH gotrapravaratattvajJAnamAhAtmya pratipAdanakANDaH mAtRgotravivAha pratiSedhakANDaH sArvavarNikamavarakANDaH gotrapravarasUtrasamAptikANDaH 23 ::: ... :::::: 2-24 .. .. ... ... 888886 930 98 99 101 102 104 .. 122 123 106 108 109 112 112 119 120 121 123 125 126 128 129 131 133 135 Page #10 -------------------------------------------------------------------------- ________________ pravaradarpaNaM kamalAkarabhaTTaviracitam. ... 150 160 , 162 bhRgavaH-sapta gaNAH gautamAH-daza , bharadvAjA:-catvAraH kevalAMgirasAH-paJca atrayaH-catvAraH vizvAmitrAH-daza kazyapAH-paJca vasiSThAH-pazca 165 167 ::::::::: 173 167 agastyAH .. .. 179 180 dvigotrAH ... gargabharadvAjakulavivAhavicAraH paTTAbhirAmazAstriviracitaH .. ... 189 pravarA gotragaNAzca AzvalAyanApastambabodhAyanakAtyAyanamatsyoktAH pravaradarpaNakArapradarzitAzca ... AzvalAyanapravarakANDam nArAyaNIyavRttiyutam ApastambapravarakANDam kapardisvAmibhASyasametam .. gotrapravaranirNayaH abhinavamAdhavIyaH svakRtavyAkhyAsametaH dazaprakaraNaparimitaH akArAdikrameNa gotrarSisUcinI ... 287 302 2000000000 Page #11 -------------------------------------------------------------------------- ________________ SIR K. SESHADRI IYER, K. C. S. I., SINCERE IN FRIENDSHIP, AND NOBLE AND GENEROUS IN THOUGHTS AND DEEDS, THE FOLLOWING PAGES ARE DEDICATED AS A SMALL MEMENTO OF 5 YEARS OF CLOSE, SYMPATHETIC AND INSTRUCTIVE COMPANIONSHIP BY HIS SINCERE FRIEND P. CHENTSALRAO. Page #12 -------------------------------------------------------------------------- Page #13 -------------------------------------------------------------------------- ________________ PREFACE. "Pravara" and "Gotra," are terms familiar to all Brahmans; but their true import and their ethnological importance are so little understood by the modern generation that I have thought it proper to publish a collection of the whole literature on the subject, consisting of the Sutras of A'svalayana, A'pastamba, and Baudhayana, the Matsya-Purana, and the exegetical works thereon by Purushottama, Kainalakara, and Abhinava-Madhavacharya. The works I have collected seem to me to show clearly that all the Dvijas, or the twice-born classes, consisting of the Brahmans, the Kshatriyas and the Vaisyas, are descended from the four eminent Rishis supposed to be the sons of Brahma, and that the existing distinctions of caste among them are of a later origin and seem to have resulted from the professions pursued and the methods of life adopted by their descendants. There is also evidence to show that in ancient times there was nothing to prevent a Kshatriya or a Vaisya from becoming a Brahman and vice-versa. These are facts worth being remembered by all desirous of establishing universal brotherhood. The present restrictions as regards prohibited degrees for marriages do not appear to have been in force among the ancients in the pre-vedic days : since the days of the seven Rishis who chanted some of the hymns of the Rigveda, the ancients appear to have become divided into certain family groups, and within each of these groups all the men were reputed to be brothers and all the women sisters, and inter-marriage between them is strictly forbidden. All Brahmans are now divided into 18 groups, each group having a common ancestry, and a marriage between persons belonging to one and the same group is looked upon as incestuous. This rule is sufficient in itself to narrow materially the field of matrimonial choice, but to this has to be added various other restrictions of a comparatively modern date based on considerations of religion, clan and maternal consanguinity. Among Brahmans, therefore, in contracting matrimonial alliances there is little scope for individual preferences, Page #14 -------------------------------------------------------------------------- ________________ 2 as is the case among other nations. How far these restrictions ought to be respected in the future is a problem for reformers to solve. But I wish here merely to point out that the prohibition of intermarriage based on considerations of Pravara and Gotra, though originally founded on cogent grounds when the members of each gotra-group formed a small community occupying continuous portions of territory, has no longer any reason to recommend it, now that each gotra consists of persons who are found in all parts of the great continent of India and often have less in common with oneanother than with members of other gotras in whose midst they happen to live. For instance, the idea that the members of my family should not for all time intermarry with those of my friend Dewan Bahadur R. Raghunatha Rao, because both of us had presumably a common male ancestor in Bharadvaja some 3,000 years ago, is, to say the least, unreasonable. No case has as yet come before the courts in which the question of the validity of a marriage between Brahmans belonging to the same Pravara or Gotra is involved; but when a case of the kind does come before them, as no doubt it will sooner or later, they will have to consider whether by a too rigid enforcement of an ancient rule which has lost, by change of circumstances, much of its meaning, they will not be throwing obstacles in the way of the progress of the community. My grateful acknowledgments are due to Mr. Mahadeva S'astri, B. A., and Panditaratnam K. Rangacharya for their assistance in getting through the work. P. CHENTSALRAO. Page #15 -------------------------------------------------------------------------- ________________ INTRODUCTION Brahmans are interdicted* from marrying women having the same Golra or Pracara as they themselves have. This interdiction is in force not only in Southern India, but throughout the whole length and breadth of India. To marry a woman belonging to the same Gotra or having the same Pravara is regarded as incest and visited with severe penance. Gotra and Pracara being thus of paramount importance in the social relations of Brahmans, I thought that the publication of the whole literature on the subject would be of some interest to the general reader. Gotra means a family, or a caste according to families. Pravara means a call or summons. Every Brahman is obliged by Law to pronounce the name of his important ancestors who were the founders of his family, whenever he has to perform a sacred act or has to repeat his prayers or invoke the gods, in order to show that, as a descendant of worthy ancestors, he is a fit and proper person to do the act he is performing. Practically, a Brahman repeats their names thrice every day, when he repeats his morning, noon and evening prayers. The latest important Rishi from whom he is descended is known as Gotra-Rishi ; and the ancestors of that Rishi whose names also he is bound to pronounce are known as Pravara-Rishis. Different families pronounce the names of different numbers of their ancestors though they belong to one and the same family. The rule is that the number of Pravara-Rishis whose names should be pronounced should be either 1, 2, 3 or 5, but no other. There are, however, a few exceptional cases in which 7 names are pronounced, Gotra-Rishis are numerons, and it is impossible to prepare an exhaustive list of their names, though in the Appendix I have *Asvalayana X11, 15; Apastamba II, 11-15; Yajravalkya 1.58. Page #16 -------------------------------------------------------------------------- ________________ given a list of as many names as I could find out from authentic and authoritative texts. But the Pravara-Rishis are few, they being the remotest antcestors; and an exhaustive list of their names can be easily prepared. All Brahmans are supposed to be descended from Brahma. The legend* says that when Brahma made a sacrifice 7 BrahmaRishis came out of it. Their names are : 1. Bhrigu. 2. Angiras. 3. Marichi. 4. Atri. 5. Pulaha. 6. Pulastya. 7. Vasishtha. The 5th gave birth to Rakshasas (giants), and the 6th to Pissachas (devils); and the 7th died and appeared again as a descendant of the 3rd. Thus all the existing Brahmans are the descendants of the first four Rishis. In the days of Sapta-Rishis and their contemporary, Agastya, who were all descendants of the first four Rishis above named, they appear to have divided themselves into families, and those eight Rishis are known as Gotra-karas or family-founders. The names of these Gotra-kara Rishis are : i. Jamadagni ... A descendant of Bhrigu-No. 1. u. Bharad ... Descendants of Angiras-No. 2. iii. Gotama iv. Kasyapa v. Vasishtha ... SDescendants of Marichi-No. 3. vi. Agastya vii Atri ... Said to be No, 4 himself, but probably his descendant. viii. Vis'yamitra ... A descendant of No. 4. The descendants of each of the above named Rishis cannot interinarry among themselves; but the descendants of one can intermarry with those of another. This clearly shows that the marriage restriction did not exist prior to their days; for, although several of *pride Mateya-Purana quoted on page 40. Page #17 -------------------------------------------------------------------------- ________________ these Gotra-karas are descended from one and the same ancestor. their descendants can freely intermarry. For instance, the descendants of Bharadvaja can intermarry with those of Gotama, though both of them have been descended from A'ngiras. Subsequent to the formation of the above 8 families, 10 more. families have come into existence. They consist of those Brahmans who having once followed the profession of Kshatriyas (warriors) became again Brahmans and followed either Bhrigu or A'ngiras. These are known as Kevala or isolated Bhargavas or Angirasas and are permitted to marry with all other families. Their names are : 1. Vitahavya 2. Mitravu Followers of E 3. Suraka 1. Vena 7. Rathitara 6. Mudgala 7. Vishnurviddba 8. Harita Followers of Angiras. 3. Kanva 10. Sanksiti These families appear to have been originally descended froni Marichi and Atri; but they are allowed to marry even in their families, as, owing to the change cf their profession and reconversion to Brahmauism, they were regarded as new centres. Thus, all Brahmans are now divided into 18 groups; and though one group can marry with another group, intermarriage among the members of the same group is strictly prohibited. Now, the test of finding out to which of the groups a Brahman belongs is to znake him repeat his Pravara. If the Pravara contains one of the 18 names mentioned above, he is at once put down as belonging to that group. There are, however, a few Pravaras which do not contain any of the above-mentioned 18 names. In such cases, the descent of the man is determined by referring to the names of the ancestors of the 18 ancestors above nained, and seeing whether their names occur in the Pravara, Page #18 -------------------------------------------------------------------------- ________________ I give below the names of the Pravara-Rishis pronounced by all the Brahmans and I shall try to show how each Pravara-Rishi is connected with the 18 ancestors mentioned above. Pravaras pronounced by the various descendants of Jamadagni according to the schools they follow :2. A B C D I. Jamadagni, 1. Bhargava, Chyavana, A'pnavana, Aurva, GENEALOGY.* Jamadagnya. Bhrigu. B. Chyavan. 2. Bhargava, Aurva, Jamadagnya. C. Apravdna. 3. Bhargava, Chyavana, A'pnavana. D. Urva. A v: E. Richika. 4. Bhargava, Chyavana, A'pnavana, A'rshtishena,t. A'nupa.t F. Jamadagni, 7. Bhargaya Arshtishena,t A'nupa.f B C D 6. Bhargava, Chyavana, A'pnavana, Aurva, Baida. I D A v s A *vide Vayu Purana Vol. II, 4th Adhyaya. According to Sarvinukramani x, 98 and Nirukta II, 3-1, 2 Devapi, an author of Vedic hymns, is identical with Arshtishena and is a son of Rishtishena. In Maha. bharata, Salyaparva XL. 36-37, however, Devapi anl Santanu are said to be sons of Pratipa,a prince of Kuru-Race of Kshatriyas; and Nirukta al 30 says that they belonged to the same race. Moreover, Mahabharat: speaks of Arshtishena as quite a different person from Davapi and represents them both as authors of Vedic hymns. Devapi and Arshtishena spoken of in these places my, therefore, refer to the same person or pergons known by those names, though traditions, as recorded therein, betray some confusion. Again, Devapi the son of Pratipa, is saill (Harivamsa XXXII 105-109) to have been a fictitious(Kritrima)son of Chyavana. If Devapi and Arshtishena be identical, it is difficult to explain why, as all Satrakaras agroe in stating, those who pronounca the Pravara No. 4 should not intermarry with the descendants of Jamadagni ; or why they are classed among the descendants of Jamadagni by Vibandhanakarag, such as Kesava-Daivajna ; or why they should pronounce the name of Apnavana in their Pravara. In deference to the authority of the Sutrakuras and Nibandhanakaras, Arshtishena may be considered as a descendant of Jamadagni, and Anupa of Arshtishena. Though nothing is said elsewhere about the descent of Bida whos descendants pro nounce this Pravara, he may be considereu to be a descendant of Jamadagni, inasmuch as some of them who follow the Katyayana-Sutra pronounce the Prayara 2 given above, which includes the name of Jamadagni. Page #19 -------------------------------------------------------------------------- ________________ The Pravara pronounced by the descendants of Vitahavya according to the various schools they follow :-- II. Vitahavya. Genealogy. * Marichi. Kasyapa, Vivasvat. Manu. Ikshvaku. Simi or Videla. Janaka. Sunaya, 1. Bhargava, Vaitahavya, Savedasa.+ The following story is told about Vitahavya :"King Dirodasa was attacked by the sons of Vitahavya, a king, and all his family was slain * by them in battle. The afflicted monarch, Divo dasa, thereupon resorted to the sage Bharadvaja, who performed for him a sacrifice, in consequence of which a son named Pratardana was born to him. Pratardana, becoming an accomplished warrior, was sent by his father to take vengeance on the Vitahavyas. Vitahavya was defeated in the battle and had to fly to another sage, Bhrigu, who promised him protection. The avenger Pratardana, followed him and demanded that the refugee should be delivered up. Bhrigu answered, There is no kshatriya here: all these are Brahmans. Hearing this assertion of Bhrigu, Pratardana departed, while Vitahavya, by the mere word of Bhrigu, became a Brahman-Kishi and an utterer of the Veda. I." A. Vitahavya. From this story it is clear ilat Vitahavya became a Brahman and that his descendants pronounce the name of Bhrigu in tiieir Pravara because he became a Brahman by the favor of Bhrigu. See Bhagavata IX Sk., Ist adhraya, SL. 8-12; and Vishnupurana IV anisa, 1-5 adhyayis Savedasa is apparently a descendant of Vitahavya. Ivide Mahabharata Anusasanika Parva, 30th adhyaya ; also Mur's Sanskrit Texts - Vol.-I, pp, 228-250, Page #20 -------------------------------------------------------------------------- ________________ vi Pravaras pronounced by the descendants of Mitrayu according to the various schools they follow: III. Mitrayu. GENEALOGY. Atri. I Soma. Budha. Pururavas. ........ GENEALOGY. Atri. I Soma. Budha. Pururavas. Ayus. Kshatravrodha. B 1. Bhargava, Vadhryasva, Daivodasa. B A 2. Bhargava, Daivodasa, Vadhryasva. Dushyanta. Bharata. Vitathu. Suhotra. Brihatputra. Ajamidha. Bharmyasva. Mudgala, A. Vadhryasva.t B. Divodasa.t 1 Mitrayu. Pravaras pronounced by the descendants of S'unaka are: IV. Sunaka. A Sunahotra. B. Gritsamada. A 3. Vadhryasva. It is said, in Harivamsa 32nd adhyaya Sl. 75-76, that the descendants of Mitrayu, who was a Kshatriya, became Brahmans and were adopted into the family of Bhrigu. They, accordingly, pronouce the name of Bhrigu in their Pravara. A B 1. Bhargava, S'aunahotra, Gartsamada. B Gartsamada. 2. 3. S'aunaka.SS B 4. Bhargava, Gartsamada. Gritsamada, who was a kshatriya, being a descendant of King Pururavas, became a Brahman and went into the family of S'unaka, a descendant of Bhrigu.|| Vide Harivansa, 32nd Adhyaya. The Pravaras throw a doubt as to whether Divodasa was the son or father of Vadhryasva This difference, however, is not of much consequence. See Harivamsa, XXV, 1; 42-45. XXVI, 1. XXVII, 1. SSThis refers to Sunaka, a descendant of Bhrigu, and into wl.ose family Gritsamada was adopted: See Mahabharata, Adiparva, 6th adhyaya; and Katyayana's Sarvanukramani; Introduction to Mandala II. Also Harivamsa, 32nd adhyaya. Page #21 -------------------------------------------------------------------------- ________________ vii The Pravara pronounced by the descendants of Vena : V. Vena. A B GENEALOGY.* Bhargava, Vainya, Partha. tahna (Apava Prajapati) Uttanapada. There is a legend which says that, when Svayambhuva Manu. king Vena forbade the worship of gods by the Brahmans, the latter slew him and produced Prithu by rubbing his right thigh, and that Prithu reverenced Brahmans and had S'ukra, the son of Bhrigu, as his Purohita. It is not known how and when Vena or his descendants became Brahmans and Bhargavas. Probably they were regarded as Brahmans when Bhrigu's son became their priest. Or, it is possible that Prithu was procreated by Brahman Rishi, and that, as an allegorical representation of this fact, he is said to have been produced by rubbing Vena's thigh. Pravaras pronounced by the descendants of Bharadvaja : J. Bharadvaja. GENEALOGY. A. Angiras. B. Brihaspati. C. Bharadvaja Anga. A. Vena. B Prithu. D. Garga. A B s 1. A'ngirasa, Barhaspatya, Bharadvaja, A P C 2. A'ngirasa, Barhaspatya, Bharadvaja, Vandana,SS Matavachasa.SS A E. Amahiya. 3. A'ngirasa, Vandana,SS Matavachasa.SS F. Uruksiaya. A B s Kapi 4. A'ngirasa, Barhaspatya, Bharadvaja Katya, A'tkila. T Kata was the son of Visvamitra. Atkila was the son of Kata. A 5. Angirasa, Katya, TA'tkila, *Vide Harivamsa, 2nd adhyaya S'11-23. +Vide Muir's Sanskrit Texts, Vol. 1, pp. 298-396; Vishnupurana 1. amsa, 13th adhyaya Harivamsa 2nd adhyaya; and Mahabharata, Santiparva, 59th adhyaya Vide Katyayana's Sarvanuk ramani with Shadgurusishya's commentary, p. 127; and Vishnupurana as quoted by Purushottama in his Pravara-Manjari. SVandana and Matavachas were apparently descendants of Bharadvaja, but it is not clear how they are related to each other. Page #22 -------------------------------------------------------------------------- ________________ Dii D 6. A'ngirasa, Barhaspatya, Bharadvaja Gargya, S'ainya.* B 7. A'igirasa, Barbaspatya, Bharadvaja. D S'ainya, * Gargya. 6. A'agirasa, Gargya, s'ainya.* 9. A'ngirasa, s'ainya,* Gargya. 10. A'ngirasa, A'mahiya, Aurukshaya. The persons who pronounce the Pravara 10 given above may, according to A'svalayana and Abhinava-Madhavacharya, intermarry with those who pronounce any other Pravara ; but, according to Purushottama and Kamalakara, they canuot intermarry with any of the descendants of Bharadyaia. The practice seems to be both ways. I consider that Abhinava-Madhavacharya's view is correct, as it is supported by Vishnu Purana which says that Urukshaya's son, Kapi, was a kshatriya who became a Brahman ; but, I have treated him as a Bharadvaja in deference to the Nibandhanakaras. Pravaras No. 4 and 5 are pronounced by persons who were born of Sunga, a descendant of Bharadya ja by a woman married in the family of Kata, a descendant of Visvainitra. So, the Rishis of the families of both Bharadraja and Visvamitra appear in the Pravara ; and those who pronounce this Pravara cannot intermarry either with Dhara or Visvamitras. #sini was the son of Garga. Asvalayana donbts whether (arga was really a descendant of Bharadvaja. According to Harivamsa, Garga was a kshatriya who became Brahman and hail a sou named Sini; and it is probably with reference to his that Asvalayana doubts. But Katyayana, a more important authority, says thau Garga was the son of Bharadvaja and all writers admit that his descendants cannot intermarry with the descondants of Bharadvaja, Page #23 -------------------------------------------------------------------------- ________________ En B. Gautama Pravaras pronounced by the descendants of Gotama :VII. Gotama. GENEALOGY * 1. A'ngirasa, Auchathya, Gautama. n A. Angiras. 2. A'nyirasa, Ral ugana,f Gautama. C. Uchathyat 3. A'ngirasa, Vamadevya,f Gautama. n E or k 4. A'ngirasa, Gautama, Vamadevya. I A k or E m 5. A'ngirasa, Vamadevyat BarhaDirghatamas or Gautama. I. Gotama. (Saptarshi) duktha. A m k or E J. Kakshirat. K. Vama dova. L. Gautama. me 6. A'ngirasa, Bark aduktha, Vamade vya. I Kaumandaratha. Brihaduktha. Saradvat. A E 7. A'ngirasa, Barhaduktha, Gautama. H E. Vamadeva D. San.varta F. Ayasya A C. l' sija . 8. A'ugirasa, A'yasya,1 Gautama. H 9. A'ngirasa, Ausija, Gautama. A H 10. A'agirasa, S'aradvata,Gautama. 11. A'ngirasa, Saumaraja, Gautama n 12. A'ngirasa, Auchathya, Ausija. A n 13. A'ugirasa, Auchathya, Gautama, K Ausija, Kakshiyata. 14. A'ngirasa, Auchathya, Dairgha tamasa. *Vide Matsya Parana, 48 and 195 adh yayas; Aliparva 104th adhyaya; and Sarvanukramani with Shadgurusishya's Commentary, VI. 52; IV. 1; X. 54 and 58 ; and 1. 74 and 106. +In Katyayana's Anakramani, Gotama, tlie Santa-Rishi is stated to be the son of Rahugana. Rahugana was prolably another une of Uchathya, as, with that supposition, the genealogy above given in accordance with latsya Parana corresponds with the Pravaras The Pravarus make Vama leva, Avasy, and Usija the ancestors of Gotama: hut the Purana makes them lis uncles. The difference is of little consequeuse. SThe Pravaras speak of Saridvat and Soma raja as the ancestors of Gotama; but their names do not occur in the Paranas or elsewhere. They were also probably the sons of Angiras. Page #24 -------------------------------------------------------------------------- ________________ H 15. A'ngira si, Auchathya, Kakshi 0 vata, Gautama, Kaumandaratha. C 16. A'ngirasa, Auchathya, Kakshi BOI IH vata, Gautama, Dairgbatamasa 17. A'ngiraya, Gautama, Ausanasa.* 18. Arigirasa, Gautuma, Karesupala* A G H 19. A'ngirasa, A'yasya, Ausija, Gau tania, Kakshivata. The Prayaras pronounced by the descendants of Rathitara :-. VIII. Rathitara. Genealogy. Marichi Kasyapa Vivasvat. Manu. 1. A'igirasa, Vairupa, Parshadasva. 2. A'shtadamshtra, Vairupa, Parshadasva. 3. A'ngirasa, Parshadasva, Vairupa. 4. A'ngirasa, Vairupa, Rathitara. It is said in the Puranass that the descendants of Rathitara became Brahmans and attached themselves to the family of Angiras. They accordingly pronounce the name of Angiras in their Pravara. Nabhaga. Nabhaga. Ambarislu. A. Sirupt. B. Prisludasvit. C. Ratluitara. *Csabas, and Karenupul were probably the sous of Gotama. tho Sapt:a-Rishi. +Vide Vishnupuzana, IV amsa, 2nd adhyaya. Puranas say nothing about Ashtadanshtra, Bat Katyayava's Anukramani VIII, 43 speaks of him as a descendant of Virupa, whereas the Pratara makes him his ancestor. Probably there was also another Ashtadanshtra who was Virupa's ancestor; or in the Pravara pronounced by tradition, the order was reversed. $Vide Vishnupurana, IV amsa, 2nd adhyaya : and Bhagavata IX Skandha 6tli adliyaya, Page #25 -------------------------------------------------------------------------- ________________ A B GENEALOGY Soma. Budha. Puruinvas. IX. Kanva. IX. Pravaras pronounced by the X. Mudgala. descendants of Kanya :XI. Sankirti, 1, A'ngirasa, A'jamioha, Kanva. Atri. 2. A'igirasa, Ghaura, Kanva. X. Pravaras pronounced by the descendants of Mudgala - D 1. A'rgirasa, Pharmyasya, Maud galya. 2 Tarkshya.s Bharmyasva, Maud galya. XI. Pravaras pronounced by the descendants of Samkric :Urukshaya. Brihatputia. E. Sankriti. Sini. 1. A'ngirasa, Gauruvita,|| SamkliKapi.t A. Aja midha. tya. 2. A'ngirasa, Samkritya, Gauru vita.ll D), Mudgalu. 3. S'aktya,'| Gauruvita,| Samkri Dushyanta. B Bharata. Vitatha. Mahavirya. Suhotra. Nara. Garga. B 1 B, Kanva C. Bharmyasva. - tya. *Vide Vishnu Purana, IV amsa, 19th adhyaya: Harivamsa, 32nd adbyaya; Matsyapurana 49th adhyaya. Tin regard to Kapi and Garga, see remarks under Bharadvaja. It is doubtful whether the descendants of Kapi and Garga referred to under Bharadvaja were his real descendants of the Kshatriya family as shewn in the above table. Vitatha, according to Vislinu Purana, was Bharadvaja himself, who had that name after he was adopted by king Bharata; but, according to Harivamsa, Vitatha was the son of Bharata who was born by virtue of sucrifice performed under the auspices of Bharadvaja. It is perhaps with reference to this conflict of opinion that some hold that the Kapis and the Gargas can intermarry with the Bharadvajas while others hold to the contrary. I suppose they were Kshatriyas, because the Samskritis, Kanvas, and Mudgalas, all of whom belong to the same family, are admittedly Kshatriyas and are allowed by all to inter marry with the Bh:uradvajas. Katyayana's Anukramuni, III, 36 speaks of Ghera as a descendant of Angiras. It was probably the family of Ghora into which the Kinvas were taken when they became Brahmans. In the Mahabharata, Anusasanika Parra, 85th adhyaya, Ghora is named as a son of Angiras. STarkshya is stated by Sayana, Rig Veda-Bhishya X. 178, to be the father of Arishtanemi wl.o was an Angirasa. It was probably into his family that the Mudugalas were taken on they became Brahmans. ||Sakti was the son of Vasishtha and Guruvita son of Sakti (See Anukramani VII. 32 EpX. 73.) Page #26 -------------------------------------------------------------------------- ________________ X11 The Puranas* say that Kapi, Kanva, Mudgala, Samkriti and Garga, all of them originally Kshatriyas, became Brahmans and attached themselves to the family of Angiras. The descendants of Samkriti are said to be Dvyamushyayanas or persons belonging to two families, i, e., of Angiras and Vasishtha. It is probable that the descendants of Samkriti, when they became brahmans, first became the followers of Angires and afterwards became the descendants of Vasishtha by Niyoga or procreation. They are not, therefore, allowed to intermarry with Vasishthas; but they can intermarry with the other descendants of Anc-iras, as they were not his real offspring. Manu. XII. Vishnuvriddha. XII. The Pravara pronounced by the descendXIII. Harita. ants of Vishnuvsiddl at :GENEALOGY.T A'ngirasa, Paurukutsa, Trasadasyava. Marichi. XIII. Pravaras pronounced by the descendKasya pa. ants of Harita : Vivasvat. 1. A'ngirasa, A'mbarisha, Yauvanasva. Ikshvaku. 2. Mandhatra, A'mbarisha, Yauvanasva. H A. Yuvanasva. The descendants of Haritas and VishnuB. Mandhata. vsiddha'l who had been Kshatriyas, became Brahmans and attached themselves to the C. Purukutsa. E. Ambarisha.family of Angiras. D. Trasa dasyu. F. Yuvanasva, Sambhuti. G. Harita. ..... H. Vishnuvriddha. *Vide Vishnu Purana, IV amsa, 19th adhyaya ; Larivamsa 32nd adhyaya ; and Matsya Purana, 49th adhyaya. +Vide Vishnu Purana IV amsa, 2-3 adbyayas. Vishnuvriddha is evidently a descendant of Trasudasyu. SVide Vishnu Purana IV amsa, 3rd adhyaya. || Vide Vishnu Purana IV amsa, 2nd adhyaya, Vishnuchittiya ; and Linga Purana 65th adhyaya, Page #27 -------------------------------------------------------------------------- ________________ viii XIV. Pravaras pronounced by the descendants XIV. Atri. GENEALOGY.* A of Atri: A, Atr B. Archananasa. 1. A'treya, A'rchananasa, S'yavasva, C. Syavasva. D. Gavisthira, 2. A'treya, Gavishthira, Paurva titha.+ A BD 3. Astreya, A'rchananasa, Gavishthira. 4. A'treya, A'rchananasa, Paurvatitha.t A v 5. A'treya, A'rchananasa, A'titha.I A v 6. A'treya, A'rchananasa, Vagbhutaka.f A 7. A'treya, Vamarathya,t Pautrika 8. Vasishtha, S A'treya, Jatukarnya. S *Vide Katyayana's Anukramani with Shadgurusishya's Commentary V. 1 and 6. *Purvatitha is apparently a descendant of Gavishthira. 1Atithi, Vagbhutaka and Vamaratha were probably sons of Archananasa, aud Putrika a descendant of Vamaratha. Vide remark 3 under Vasishtha, XVII, Page #28 -------------------------------------------------------------------------- ________________ Pravaras pronounced by the descendants of Visvamitra XV. Visvamitra. GENEALOGY.* Atri. I Soma. Budha. i Pururaras. Ama vasu. 1 ....... T Kusa. xiv A. Kusika. Gadhi. 1 B. Visvamitra. F. Renumat. E. Salankayana. G. Renu. J. Purana. M. Gathin. D. Atkila or Utkila.-C. Kata. I. Devataras.-H. Devasravas. L. Udala.-K. Devarata. O. Aghamarshana.-N. Madhuchchandas.- Q. Lohita.-P. Ashtaka. B K L 1. Vaisvamitra, Daivarata, Au dala. B H 2. Vaisvamitra, Daivasravasa, I Daivatarasa. B N 3. Vaisvamitra, Madhuchchhan dasa, Dhananjaya.t B N 4. Vaisvamitra, Madhuchchhandasa, Aja.t B N 5. Vaisvamitra, Madhuchchhandasa, Rauhina.+ B N 6. Vaisvamitra, Madhuchchhan P dasa, A'shtaka. B P 7. Vaisvamitra, A'shtaka. B P Q 8. Vaisvamitra, A'shtaka, Lau hita. B K J 9. Vaisvamitra, Daivarata, Pau rana. B J 10. Vaisvamitra, Paurana. B C D 11. Vaisvamitra, Katya, A'tkila or A'kshila. *Vide Harivamsa 27th adhyaya; Kat. Sarvanukramani IX. 70, 89, 160 and 190; and Mahabharata, Anusasanika, 5th adhyaya, In Katyayana's Anukramani it is said that Kusika was the son of Ishiratha and that Visvamitra was the son of Kusika. +Aja, Rohina, and Dhananjaya were probably sons of Madhuchchhandas. Page #29 -------------------------------------------------------------------------- ________________ v 12. Vaisvamitra, A'smarathya.* Vadhulant 13. Vaisyamitra, A'ghamarshana, Kausika. 14. Vaisvamitra, Gathina, Rainava.+ 18. Vaisvamitra, Rauksha, Raivana.f B B 16. Vaisvamitra, Gathina, Vainava.i 17. Vaisvamitra, S'alavkayana, Kausika. 18. Vaisvatitra, Aindra,* Kausika. Pravara pronounced by the descendants of Kasyapa :XVI. Kasyapa. ia v s GENEALOGY 1. Kasyapa, A'vatsara, A'sita. Marichi, A. Kasyapa. J F Devala. ... Kasyapa, A'vatsara, S'andilya. A B F "E. Aratparn. c. data 3. Kasyapa, A'vatsara, Daivala. B C F a. 4. S'andilya, S A'sita, Daivala. ma. 5. Kasyapa, A'sita, Daivala. 6. Daivala, A'sita. A v s 7. Kasyapa, Daivala, A'sita. 8. Kasyapa, A'vatsara, Raibhya. 9. Kasyapa, A'vatsara, Naidhrnva. 10. Vasishtha, || A'vatsara, Kasyapa. B B B E v A *Asmaratha, Ruksha and Pudra were probably other sons of Visvamitra. +Vadlula was perhaps a son of Asmaratha, Venu of Gathin, and Revana of Ruksha, Vide Vayu-Purana, Vol. II. $th adhyaya. According to Linga Purana 63rd Chap. 54th Verse, Sandila was the son of Asita and Dera la his son. Probably the order is slightly altered in Pravara 4, but the occurrence of the name of Avatsara in Pravara 2 cannot be explained. Vide remark 2 under Vasishtha, XVII, Page #30 -------------------------------------------------------------------------- ________________ xvi Pravaras pronounced by the descendants of Vazishtha :XVII. Vasishtha. GENEALOGY.* 1. Vazishtha, A s v Marichi. 2. Vasishtha, A'bharadrasu, AindraKasyapa. prainada. Mitra and Varuna. B A. Vasishtha. 3. Vazishtha, Aindrapramada, A'bhs a radyasu. Indrapramati. Sakti. Maitravarunait | 4. Vasishtha, S'aktya, Parasarya Abharadvasu. Parasara. Kundina.t D. Upamanyu. 5. Vasishtha Maitravaruna,* Kaun dinya. 6. A'ngirasa, Gauruvita, Sankritya. 7. A'ngirasa Sankritya. Gauruvita. jasa, R . 8. Biruvita. Sankritya. B F. yu. maisvamit Nasy. vatsara ; Vasishtha. 10. Vasishtha, A'vatsara, Kasyapa. 11. Vasishtha, A'treya, Jatukarnya. 1. As regards persons who pronounce the Pravaras, 6, 7, 8, see remarks and notes under Sankriti, XI. 2. Persons who pronounce the pravaras 9, 10 are Dvyamushyayanas, belonging to the two families of Vasishtha and Kasyapa and they do not inter-marry with the descendants of either. 3. Those who pronounce the Pravara 11 are also Dvyanushyayanas, belonging to the two families of Vasishtha and Atri, and they do not inter-marry with the descendants of either. *Tide Vayu Purana Vol. 1, 59th adhya ya, and Vol. II. 9th adhyaya. +In Vayu Purana Vol. I. 39th adhyaya, Maitravaruna and Kundina are mentioned as two distinct persons in a list of Rishis which comprises only descendants of Vasishtha. Following the order of their names in the Pravara, Maitravar'una is here made a son and Kundina a grandson of Vasishtha. Purushottama, however, writes that Kundina ras born to Pasishtha. Page #31 -------------------------------------------------------------------------- ________________ 2. A'gastya. B xvii Pravaras pronounced by the descendants of Agastya :XVIII. Agastya. IVIIL. Agastya. 1. A'gastya, Dardhyachyuta, Aidhmavaha. idhmava ha. GENEALOGY.* Kasyapa. Mitra and Varuna. 3. Agastya, Dardhyachyuta, Sambhavaha. A. Agastya. B. Dridhachyuta. 4. A'gastya, Dardhyachyuta, Saumavaha. 7. Idhmavaha. 5. A gastya, Dardhyachyuta, Yajnavaha. A 6. A'gastya, Mahendra, Mayobhuva. 7, A'gastya, Paurnamasa, Parana. Kshatriyas and Vaisyas also pronounce Pravaras similar to ose pronounced by Brahmans; but the Nibandhanakaras say at the Vaisyas and Kshatriyas have each only one Pravara named glow; and if there are any who are not the descendants of the I sais named in the Pravara, they should pronounce the Pravaras of 1 eir family-priests. * are to regard all the Vaisyas and Ksha* yas who do not p: Kasyapa, - single Pravara named below not be the descendan , D , al Rishis whose names they actuPage #32 -------------------------------------------------------------------------- ________________ xviii Bhalandana, who appears in the pravara, was the son of bhaga who, originally a Kshatriya, afterwards became a Va See Vishnu Purana IV, amsa, 1st adhyaya. There is a rule that, when a man forgets his gotra, he shd pronounce the Pravara of his A'charya or Guru, See A'pastam Pravara III. 20. Another rule is that if, by mistake, men marry women born the same gotra as their own, the offspring should be takenKasyapas. Vide Baudhayana-Pravarasut ra, 56. The sense of t rule is not intelligible. I annex a general table of genealogy of all the eightee;' fan lies above noticed and also a table showing the several gotras each family, the members of which are prohibited from inter-ma rying among themselves. I must, however, say that the idea of 18 families is my own and not that of the text-writers. They consider that all Brahmi are the descendants of Sapta or 7 Kishis and of Agastya, the 87 that the general rule is that the descendants of one and the same Rishi should not interinarry, but that there is an exception to this rule in the case of the descendants of Bhrigu and of Angiras exception being that they may intermarry if the majority of the Pravara-Kishis be not same. The reason for the exception is het where explained. I imagine that the reason for the exception that those persons in whose favour the exception is made are l'eally the descendants of Bhrigu or of Angiras, but only thetr 1 lowers, as I have shewn in the foregoing remark. The of my conclusions, however, are exactly the same as to the text-writers, P. CHENTSAL RON Page #33 -------------------------------------------------------------------------- ________________ bhUmikA. ha khalu suviditAmidamatrabhavatAM yat samAnagotrA samA ca kanyA nodvAhamarhatItyasmAghurnaH pUrve RSaya iti. tatra nAma vaMzaH. kulaM santatirityapi nArthAntaram. yasmAhati santatirAdau vyabhidyata sa gotrarSirityAkhyAyate. nAma prakaNa varaNaM prArthanamagneH yajamAnapUrvapuruSAnuSIn darzapUrNamAsAdikratuSu suprasitiyA tatsambandhAzca RSagotrarveza va pUrva janitAH parANA- pravaraRSaya iti IdRzago, varasamAnatAmAzritya , smRtiSu samAnasamAnapravarAyAzca kanyAyA vivAho niSidhyate. tatra TAdazaiva saGghAH parasparaM vivAhArdA veditavyAH tathA hijAtayaH pila sarve vRkSasahakSasya brahmaNazzAkhopazAkhAyathA-purA khalu brahmaNazcatvArastanayAH prAdurabhUvan bhR. ra marIciH atriH iti. eteSAmeva caturNA santatiapi bhUtA bhavanto bhaviSyantazca dvijAtayaH / tadanu le jamadagnirajani. aGgiraso gautamabharadvAjau. marIceH siSThAgastyAH. atrezca vizvAmitraH ta ete vakSyamANelopapadebhyo'nyeSAM brAhmaNAnAM santAnanidAnabhUtAH jamasamaradvAjakazyapavasiSThAgastyavizvAmitrAH atryaSTamA gosatyane vyapAdizyanta. tadAtve ca "itaH prabhRti naikabhUtAH parasparaM vivAhamarhanti, adhunA ca ekasantatise yayoranvayau nirvRttaparasparavivAhI dRSTau tayoranvayasparaM vivAho naiva duSyati" ityanuzAsanametadAvirAsa, gotrapravarakanyAniSedha ityabhidhIyate. ata eva caite Page #34 -------------------------------------------------------------------------- ________________ bhyo gotrakArebhyaH prAcInAn, gotrakArAnetAnapi vA zAsanaM gocaracikAra tathA ca dRzyate aGgirasa gotamabharadvAjaboravayau parasparaM vivAhAha, atrivizva pi cAnvayAvanyonyamudvAhArhAviti atha khalveteSAma akArANAM santatibahirbhUtA api kecit brAhmaNA teSAM ca mUlapuruSAH kecitkSatrajanmAnastapaH prabhAvAdi mitravat adhigatabrAhmaNabhAvAH iyAMstuvizeSaH yat nmA'pi vizvAmitraH adhigatabrAhmaNyaH prabhAvAtirekeNa kaM pakSa pravartayana gotrakA bhidhAmApede itare tvime / naH adhigatabrAhmaNyA 24 bhRgoraGgiraso vA yathAya zizrayan iti. * teSu ye bhRgoH pakSamAzritAste kevalabhArgavA itya aGgirasaH pakSamAzritAzca kevalAGgirasA iti atazca vareSu bhRguraGgirA vA niviSTo dRzyate tadeteSAM keva bhRgupravaratvamaGgiraH pravaratvaM dA notpattikamiti itarai GgiraH pravaraizcodvAhAItA nirAbAdhA svasvagaNe tu vivAhayogyatA, svarasataH ekasantAnAntaH pAtitvAt. 7 tatra kevala bhArgavAzcatvAraH, vItahavyaH mitrayuH rthaH iti / kevalAGgirasAzca SaT rathItaraH mudgalaH haritaH kaNvaH saMkRtiH iti tadevaM dazasu kevalopa rthAnyAnAM navAnAmapi bhRgvaGgirasoranyatarasya pakSaparigra sairnidarzayAmaH pArthe tu kevala bhArgava samAkhyApramukhaili mbhAvayAmaH. tatra vItahavyo vaideha / paranAmno janaka tijAto brahmarSirabhavaditi mahAbhArate anuzAsani triMze'dhyAye vijJAyate --- - tamuvAca kRpAviSTo bhRdharmabhRtAM varaH / mehAsti kSatriyaH kazcit sarve hIme dvijAtayaH Page #35 -------------------------------------------------------------------------- ________________ na tattu vacanaM zrutvA bhRgostathyaM pratardanaH / supAdAvupaspRzya zanaiH prahRSTo vAkyamabravIt // gAvamapyasmi bhagavan kRtakRtyo na saMzayaH / paSTa eSa rAjA vIryeNa svajAtiM tyAjito mayA // ubhRgorvacanamAtreNa sa ca brahmarSitAM gataH / devItahabyo mahArAja brahmavAditvameva ca // iti // tathA purUravassantatijazzunakaH duSpantasantatibhavA mi. mugalakaNvAzca brahmarSitAmavApuriti harivaMze ekonatriMzadvA. dhyAyayoH pratyapAdi. tathaiva ca viSNuvRddhaharitarathotarA bhAvamanvabhUvanniti viSNupurANAdau pratIyate. ArTiSeNo yadyapi kevalabhArgaveSu kacitpaThyate, tathApi nirNayAdinibandheSu jAmadagnayeSveva sa gaNyata iti tameva | sAdhIyAMsaM rocayAmahe. kathamanyathA jAmadagnayairvatsAdibhimanudvAho niruhyeteti, tatsiddhaM viprANAmaSTAdazaiva saGghAH pa. paraM vivAhArdA iti. kalpasUtrakArAstu kevalopapadAnAM itarai gubhirabhirasaizca hakAraNaM bhaGgayantareNa kathayanti. tadyathAeka eva RSiryAvatpravareSvanuvartate / tAvatsamAnagotratvamanyatra bhRgvaGgirasAM gaNAt // dhyArSayANAM vyAreyasAmye avivAhaH / paJcArSayANAM jyAyasAmye'vivAhaH // iti vastutastu kvacidekarSisAmye'pi samAnapravaratA anyatra pArSayAdisAmye satyeveti vailakSaNyakalpanaM sUtrakRtAM prAgupadazivizeSAnusandhAnamUlakameveti sudhiyo vidAMkurvantu. - - - Page #36 -------------------------------------------------------------------------- Page #37 -------------------------------------------------------------------------- ________________ hariH o. puruSottama viracitA prava ra maJjarI. yajjaM yatsthaM yadIyaM jagadidamakhilaM yalayaM yatpradhAnaM yatpreryaM yannivAsasthiracarahRdayaM yatpurA samprabhUtam / yatkrIDAstubhUtaM yadanubhavasukhaM yatsvarUpAnabhijJaM yatsvApaM yatprabodhaM yadatihitatamaM brahma tasmai namostu // 1 // AcAryAnvedakalpAnparahitaniratAnkalpasUtrapraNetRn sarvAnbodhAyanAdIn praNipatitajanatrANazIlAnpraNamya / tatsUtropAttagotrapravarasumanasAM maJjarIM tAM kariSye yajjJAnAtkarmakANDaM phalati nijaphalaM jJAnakANDaM ca sarvam // 2 // matsyaM kUrmavarAhakharvanRharInAmAMzca rAmAnujaM navAssdau daza kalkiviSNusahitAn brahmAvatArAnimAn / tattatprokta purANabhAratagatAssmRtyantaroktAzca ye tairgotrapravaraizca pUrvagaditAM bannAmyahaM maJjarIm // 3 // kanyAmU dvA svagotrapravarapuruSajAM mAtRvadoSadaNDa- * prAyazcittAdibhAksyAjjanayati ca sutaM jAticaNDAlamasyAm / ajJAtvodropagamya pratigamanamarhatyaindavaM sA ca bhAryA garbhazcetsyAdaduSTassa munibhiruditaH kAzyapo gotravidbhiH // 4 // *zR--daNDaH. Page #38 -------------------------------------------------------------------------- ________________ pravaramaJjarI. kRtvA cAndrAyaNAni pratihatadurito mAtRvatputravaccApyanyonyaM manyamAnau saha paricaratAM dampatI yAvadAyuH / ajJAtvA'nyasvagotrapravaramunigaNAnpratyavAye patantaH syurjJAtvA'nyasvagotrapravaramunigaNAnbrahmaloke vasanti // 5 // gotrANAM koTisaMkhyAtritayamitimatAM durgrahatvAcca tasmAtsarveSAM sarvagotrapravaramatiphalAM maJjarImArabhe'ham / seyaM gotrapraphullA pravaramatiphalA maJjarI vaidikAnAM sarvajJAnAM budhAnAM padakamaladaLepvastu puSpopahAraH // 6 // ___ atra bodhAyanApastambasatyASADhakuNDinabhAradvAjalaugAkSikAtyAyanAzvalAyanAdibhiH kalpasUtrakArairmatsyAdipurANakArairbhAratAdItihAsakArairmanvAdibhissmRtikArarupa diSTAnpravarAdhyAyAnupalabhyo dAhRtyo dAhRtya tattadbhASyakAramatAnusAreNaiva gotrasvarUpaM gotrasaGkhyAM samAnagotratvaM dvigotratvaM tatkRtaM cAvivAhaM pravarasvarUpaM pravarasaGkhyAM pravaravikalpaM samAnapravaratAM tatkRtaM cAvivAhaM yathopadezaM* yathAprajJa cAbahuzrutAnAM mandadhiyAmupakArArthaM IzvaraprasAdAdAcAryaprasAdAcca varNatrayANAM pravarAnvyAkhyAsyAmaH // tatra kalpasUtrapurANasmRtikArairekenaiva krameNa gotrapravarakANDAnyupadiSTAni / yenaiva krameNa tAnyupadiSTAni tenaiva krameNa tAni vakSyamANAni bhUdevAnAmabahuzrutAnAmupakArAya sukhagrahaNAya cAnukramiSyAmaH // AditastAvadgotrapravaropadezakartavyatAhetusandarbhagarbhANi paribhASAsUtrakANDAnyupadiSTAni, teSu ca gotrapravaratatsaGkayAvidhiparAH pratyakSazrutayaH taittirIyAH zAkhAntarIyAzca // *zU-yathoddezaM. Page #39 -------------------------------------------------------------------------- ________________ sUtrakANDAnukramaNikA. ___ paribhASAsUtrakANDebhyo'nantaraM bhRgUNAM gotrapravaratatsaMkhyopadezaparANi sUtrakANDAnyupadiSTAni / te vatsA bidA ASTiSeNA yaskAzzunakA mitrayuvA vainyA ityevamAdyA gotragaNA upadiSTAH / pratigaNaM ca pravarAstatsaGkhyAzyopadiSTAH / vatsASTiSeNabidAnAM trayANAM gaNAnAM parasparaM svesve gaNe cAvivAhazcopadiSTaH / yaskAdInAM vainyAntAnAM svasvaM gaNaM varjayitvA parasparaM ca pUrvoktaiH vakSyamANaizca sarvaissaha vivAha upadiSTaH // bhRgusUtraphANDebhyo'nantaraM AGgirasAnAM gotrapravaropadezaparANi sUtrakANDAni trividhAnyupadiSTAni-gautamAnAM gotrapravaropadezaparANi sUtrANi, tadanantaraM bharadvAjagotrapravaropadezaparANi sUtrakANDAni, tadanantaraM kevalAGgirasAnAM pravaropadezaparANi kANDAni / tatra gautamasUtrakANDepvAyAsyA gautamA aucathyA gautamA auzijA gautamA rAhUgaNA gautamAH somarAjakayo gautamA vAmadevA gautamA bRhadukthA gautamA iti bahubhedA gautamagaNAH / pratigaNaM ca pravarAstatsaGgyAzyopadiSTAH / gautamAnAM sarveSAmavivAhazvopadiSTaH / gautamasUtrakANDebhyonantaraM bharadvAjagotrasUtrakANDAni / teSu ca kevalabharadvAjAH zuGgazaizirayo dvayAmuSyAyaNAH RkSAH kapayo gargA ityevamAdayo bharadvAjagaNAH / pratigaNaM ca pravarAstatsaGayAzcopadiSTAH / bharadvAjagaNAnAM sarveSAM parasparamavivAhazyopadiSTaH / bharadvAjagaNebhyonantaraM kevalAGgirasAnAM pravaropadezaparANi sUtrakANDAnyupadiSTAni / teSu ca haritakutsakaNvarathItaramudgalasaMkRtiviSNuvRddhAdayo gaNAH / pratigaNaM ca pravarAstatsaka yAzyopadiSTAH / teSu ca haritakutsAnAM parasparamavivAhaH / kaNvAdInAM parasparaM vivAhazyopadiSTaH // Page #40 -------------------------------------------------------------------------- ________________ pravaramaJjarI. ataHparaM atrINAM gotrapravaropadezaparANi sUtrakANDAnyupadiSTAni / teSu kevalAtrayo vAgbhUtakA gaviSThirA atithayaH putrikAputrAzcetyAdayo gotragaNAH / pratigaNaM ca pravarA upadiSTAH / atrigaNAnAM sarveSAM parasparamavivAhazcopadiSTaH // . atrigaNAnantaraM vizvAmitragotrapravaropadezaparANi sUtrakANDAnyupadiSTAni / teSu ca devarAtA raukSakA lohakA lohitAH aumatAH katA dhanaJjayA aghamarSaNAH pUraNA indrakauzikA AjAyanAH revaNA ityAdyA gaNAH / pratigaNaM ca pravarAstatsaGkhyAvopadiSTAH / vizvAmitragaNAnAM sarveSAM parasparamavivAhazyopadiSTaH // tadanantaraM kAzyapAnAM gotrapravaropadezaparANi sUtrakANDAnyupadiSTAni / teSu ca nidhruvA rebhAzzANDilA logAkSA ityAdyA gaNAH / pratigaNaM ca pravarAstatsaGyAzyopadiSTAH / kazyapagaNAnAM sarveSAM parasparamavivAhazyopadiSTaH // . tadanantaraM vasiSThAnAM gotrapravaropadezaparANi sUtrakANDAnyupadiSTAni / teSu ca kevalavasiSThA upamanyavaH parAzarAH kuNDinAssaMkRtayazceti ca gaNAH / pratigaNaM ca pravarAstatsaGcAzyopadiSTAH / vasiSThagaNAnAM sarveSAM parasparamavivAhazvopadiSTaH // tadanantaraM agastInAM gotrapravaropadezaparANi sUtrakANDAnyupadiSTAni / teSu cemavAhAH sAmbhavAhAH somavAhA yajJavAhA mAhendrAH paurNamAsAzceti gotragaNAH / pratigaNaM ca pravarAstatsaDyAzyopadiSTAH / agastigaNAnAM sarveSAM parasparamavivAhazyopadiSTaH // tadanantaraM kSatriyANAmAtmIyapravaraH purohitapravarazyopadiSTaH / purohitagotraiH purohitapravaraizca saha kSatriyANAmavivAho nopadiSTaH, prAptyabhAvAt // Page #41 -------------------------------------------------------------------------- ________________ mahApravarAdhyAyaH tadanantaraM vaizyAnAM kSatriyavat AtmIyapravaraH purohitapravarazropadiSTaH // tadanantaraM sArvavaNikamAnava pravaropadezaparANi sUtrakANDAnyupadiSTAni / teSu ca trayANAM varNAnAmavizeSeNaikArSeyo mAnavaH pravara uktaH // sarvAnte ca samAnagotra samAnapravarAdiyAthArthyAvidAM pravarAdhyAyAdhyayanasya ca brahmavidAM vedAdhyayanasyeva brahmalokAdiphalamA - ptyupadezaparANi zAstrasamAptisUtrakANDAnyupadiSTAni / teSu copadiSTeSu satsu paryavasitAH pravarAdhyAyAH // asyAM ca kANDAnukramaNyAM parigaNiteSu gaNeSvekaikasmin gaNe yAvanti gotrANi yannAmakAni yatkramakAni cAntarbhavanti vidyante tAni sarvANi sUtrapAThakramAnusAreNaiva parigaNitAni jJAtavyAnIti / tathA pravarasaGkhyA paJcArSeyatryArSeyadvayArSeyaikArSeyavibhAge sUtrapAThakramAnusAreNaiva jJAtavyA / iti vakSyamANaM sarvamanukrAntaM jijJAsAnivRttaye sukhagrahaNAya ca // tatra prathamaM tAvadbodhAyanIyamahApravarAdhyAyoktasUtrakANDAnyeva tatratatra prathamAdhyAyaparisamApterudAhRtyodAhRtya vyAkhyAya pazcAdApastambAdyuktasUtrakANDAnyudAhRtya vyAkhyAsyAmaH / tatra zlokaHsarveSvapi pravarazAstragaNeSvatIva zrImanmahApravarazAstramiti prasiddham / bodhAyanIyamiti tatkRtasUtragotrakANDAnyahaM prathamatassakalAni vakSye // athAtaH pravarAnvyAkhyAsyAmaH // " bandhoreva naityatho saMtatyai parastAdarvAco vRNIte tasmAsparastAdarvAJco manuSyAnpitaronu prapipate " iti / tathA darzapU - *tai. saM. 2-5-8. Page #42 -------------------------------------------------------------------------- ________________ 6 pravaramaJjarI. rNamAsayorevArSeyavaraNavidhiparaM vAjasaneyibrAhmaNaM - " athArSeyaM pravRNIta RSibhyazcaivainametaddevebhyazca nivedayatyayaM mahAvIryo yo yajJaM prApaditi tasmAdArSeyaM pravRNIte parastAdarvAk pravRNIte parastAddhaya * rvAcyaH prajAH prajAyante jyAyasaspataya uccaivenaM nihnuta idaM hi sa pitaivAgre'tha putrotha pautrastasmAtparastAdarvAkpravRNIte " iti / tathA'nyatrApi pratizAkhamudAhartavyam / tathA gotrasambaddhAnyapi kAni cidaGgAni vihitAni yathA - " " tvaM varuNa N iti vasiSTharAjanyAnAM paridhAnIyA 'Ajuhota / itItareSAM gotrANAm " iti / tathA 'nArAzaMso dvitIyaH prayAjo vAsiSThazunakAnAM tanUnapAditareSAM gotrANAm' iti / tathA ' vAsiSTho brahmA jyotiSTome' iti / tathA 'bhRgUNAM tvA devAnAm' iti bhRgUNAM yatharyAdhAnaM vihitaM, 'aGgirasAM tvA devAnAm ' t ityaGgirasAM yathadhAnamiti / tathA 'jamadagrInAM paJcAvattamanyeSAM gotrANAM caturavattam' iti / tathA rAjasUye 'bhArgavo hotA bhavati' iti / tathA some 'AtreyAya prathamAya hiraNyaM dadAti dvitIyAya tRtIyAya ca' ityAdIni tatratatrodAhartavyAni / tathA smRtikArairapi sarvairakRtAdhAnAnAmiva patitAnAmiva cAkRtavivAhAnAM puMsAM karmAdhikArAnItAM matvA vivAhAvivAha gotrapravaropAdhikAveva vihitau / yathAsse yAjJavalkyaH arogiNIM bhrAtRmatImasamAnArSagotrajAm / udvahet. iti / tatrAsamAnArSajA asamAnapravarapuruSajA, asamAna gotrajA bhinagotra puruSajetyarthaH 1 AhApastambaH- -" sagotrAya duhitaraM na *zatapathabrA 2-4-3. +tai. bA. 1-1-4. --- + 'tai,bA.3-5-2. SS tai.saM. 1-8-18. Page #43 -------------------------------------------------------------------------- ________________ mahApravarAdhyAyaH. prayacchet"* iti / Aha gautamaH " asamAnapravarairvivAhaH "+ iti / tathA sagotrAgamanaM gurutalpasamaM matvA gautama evAha" sakhisayonisagotrAsu snuSAyAM gavi ca gurutalpasamaM gamanam "+ iti / Aha bodhAyanaH - " sagotrAM gatvA cAndrAyaNaM kuryAt " iti / Aha yamaH - - : ArUDhapatitApatyaM brAhmaNyAM yazca zUdrajaH / sagotroDhAsutazcaiva cANDAlAstraya iritAH // iti / tathA smRtyantare ArUDhapatitApatyaM brAhmaNyAM yazca zUdrajaH / tAvubhau viddhi cANDAlau sagotrAdyazca jAyate // iti / tathA 7 mAtulasya sutAmUDhA mAtRgotrAM tathaiva ca / samAnapravarAM caiva tyaktvA cAndrAyaNaM caret // iti / tathA zrAddhe cAhApastambaH -- " yoni gotramantrAntevAsya sambandhAnbhojayet" ityevamAdIni smRtivAkyAni tatratatra draSTavyAni / yasmAdetAni pUrvoktAnyaGgAni vivAhAdIni ca karmANi gotra - pravaratattvajJAnAyattAni tadabhAve ca ya[ta ]smAdgurutalpadoSacANDAletyAdi * doSaprasaktyA brAhmaNyahAniprasaGgAt mUlocchedaprasaGgaH // gotrANAM ca koTisa yAtrayaparimitatvAdrUpAMsUnAM divi tArakANAmiva ca durjJeyatAM saGkhyAnirdezena bodhAyano darzayatigotrANAM tu sahasrANi prayutAnyarbudAni ca / UnapaJcAzadevaiSAM pravarA RSidarzanAt // iti / atra sahastrANi prayutAnyarbudAnIti tisRSu saMkhyAsu bahuvacanaprayogAdgotrANAM tisraH koTyaH sampadyante / tasmAtpUrvavRttAtka - *dharma. 2-2-15,2 +dharma, 4-2. 23-12. gRhya, 21-2. Page #44 -------------------------------------------------------------------------- ________________ pravaramaJjarI. rmakANDAdanantaraM tadapekSitagotrasamAnagotrasamAnapravaratatkRtAvivAhatattvajJAnAya ato hetoH pravarAnvyAkhyAsyAmaH, yatastadabhAve karmAdhikArAnupapattiH, karmaprakaraNe teSAmanuktatvAt / ityathAtazzabdau vyAkhyAtau / pravarAnvyAkhyAsyAmaH / sarveSAM brAhmaNAnAM vakSyamANAgastyASTamasaptarSivaMzaparaMparAzAkhopazAkhAsahasraprayutArbudAneka - gotrANAmAhitAmInAM satAM pratipuruSamAhavanIyasyAgnehavyavAhanAmnaH saptarSINAmagastyASTamAnAmapatyasambandhena tatsAdRzyasambandhena vA prakarSaNa varaNAni prArthanAni pravarAH / te ca hoturadhvaryozca vihitA dviprakArAH / hotustAvadyathA vatsAnAM bhArgavacyAvanApnavAnaurvajAmadagnyetipaJcAyapravare paJcabhirmantradRgbhirdevaprasiddhaiH AhavanIyogniH saMbodhyate / tathA saMbodhitognidevebhyo havyaM vakSyati nAnyatheti kRtvA tamagniM hotA vRNIte prArthayate / tathA taireva mantradRgbhiH paJcabhistadviparyayakrameNAgastyASTamasaptamepatyakrameNa sAdRzyasambandhena tamevAhavanIyamagnimadhvaryutaNIte prArthayate, yathA jamadagnivadUrvavadanavAnavaccyavanavadbhaguvaditi / asyAyamarthaH--yathA jamadagnacAdayo yogyatayA bhojyAnnatayA ca devaititvAddevAnuddizya tvayi haviHprakSepayogyAH, tathA'yamapi yajamAno vatsastadapatyatvAttavotpAdakatvana pitRsthAnIyatvAcca tvayi haviHprakSepayogya evetyAha / adhvaryupravare'pi sa evAhavanIyogniH pravriyate prAyate / idameva ca pravarapadavyAkhyAnaM agniprakAzanArthasAmidhanImantraliGgAni pravaravidhAyakabrAhmaNAni ca darzayanti / tathAhi-sAmidhenImantreSu "agniM dUtaM vRNImahe"* "vRNIdhvaM havyavAhanam "* ityAdIni mantraliGgAnyAhavanIyasyAgneH pravarakarmatAM darzayanti, dvitIyAnirdezAt / tathA 'vRNIdhvaM hAvyavAhanam '* ityasyaiva mantrasya vyAkhyAnaparaM taittirIyANAM darzapUrNamAsayoH pravaravidhiparaM brAhma *tai. brA. 3-5-2, Page #45 -------------------------------------------------------------------------- ________________ mahApravarAdhyAyaH. NametamevArthaM spaSTIkaroti - " trayo vA agnayo havyavAhano devAna kavyavAhanaH pitRRNAM saha rakSA asurANAM ta etarhyAzaMsante mAM variSyate mAmiti vRNIdhvaM havyavAhanamityAha ya eva devAnAM taM vRNIta ArSeyaM vRNIte bandhoreva naityatho saMtatyai " * iti / atrApi ' havyavAhanaM ' ' taM ' ' ArSeyaM' iti ca tatratatra dvitIyAnirdezAt areva varitavyatAM pratImaH / tathA vAjasaneyinAM pravaravidhiparaM brAhmaNametamevArthaM pratibhAsayati -- 'athArSeyaM pravRNIta RSibhyacaivainametaddevebhyazca nivedayatyayaM mahAvIryo yo yajJaM prApaditi tasmAdArSeyaM pravRNIte' ityAdi adhvaryupravaravidhiparamidaM brAhmaNam / asyAyamarthaH-- ArSeyaH RSyapatyamAhavanIyogniH--- jamAneneotpAditatvAt, yajamAnasya RSisantAnatvAt taM vRNIte / kimarthamityAzaGkaya prayojanamAha - " RSibhyazcaivainaM yajamAnaM devebhyazca nivedayatyayaM mahAvIryo yo yajJaM prApat " iti / yasmAdevaM prayojanavAn pravaraH tasmAdArSeyaM vRNIta iti / tasmAdA'dhyAyaparisamApteH hotRpravarairadhvaryupravaraizca teSAM - teSAM mantradRzAmapatyasambandhena sAdRzyasambandhena cAgnirevAhavanIyaH prArthayate / tasya prakarSeNa prArthanAni taistairmantradRgbhiH ekadvitripaJcasaJjyA~kaiH viziSTAni ekArSeyA dvayArSeyAH tryArSeyAH paJcArSeyAH pravarA ityucyante ; na punaH RSINAmeva mantradRzAM pravaraNAni pravarA iti // nanvetasminpravarapadavyAkhyAne sati bahUni sUtrANi vakSyamANAni viruddhyante / kathaM tathAhi sarve sUtrakArA vakSyanti 'ita UrdhvAnadhvaryurvRNIte amutorvAco hotA vRNIte' iti / atra hi mantradRzamivaikadvitripaJcasaGayAkAnAM RSINAM varaNakarmatA pratIyate, teSAM dvitIyAnirdiSTatvAt, nAgnerAhavanIyasya / tathA * tai. saM. 2-5-8. Page #46 -------------------------------------------------------------------------- ________________ pravaramaJjarI. 'UrdhvamAsInaM hotAraM vRNIte' 'agnirdevAnAM hotA devAnyakSat' ityatrApi hotureva varaNakarmatA pratIyate, nAgneH / tatra kathamivAvirodha iti // atrabrUmaH -- pUrvAparAnabhijJasyedaM codyam / kathaM ? tathAhisarve sUtrakArAH ' ita urdhvAnadhvaryurvRNIte amutorvAco hotA ' ityuktvA anantaraM hoturadhvaryozca pravarAnAhuH - ' bhArgavacyAvanA - navAnaurvajAmadagnaceti hotA vRNIte, jamadagnivadUrvavadamavAnavancayavanavadbhRguvadityadhvaryuH' iti / na hyatra RSINAM varaNakarmatA - vagamyate, teSAM taddhitena nirdezAt; adhvaryupravare ca tadvaditi vatiprayogAcca / tasmAttatrApyanereva varaNakarmatA vaktavyeti pUrvAparAvirodhAya sUtrAntarAvirodhAya ca tAni vAkyAni vyAcakSmahe -- ita UrdhvAnadhvaryurvRNIte / ito yajamAnAt UrdhvA - nRSIn saMkIrtya tadvattadvaditi tatsAdRzyasambandhenAhavanIyaM vRNIta ityarthaH / tathA amutorvAco hotA ityatrApi tAneva saMkIrtya tadapatyasambandhena hotA''havanIyamityubhayatrAgniradhyAhartavyaH / Urdhva mAsInaM hotAram ityatrApi hotRzabdenAhavanIya evAgnirabhi - pretaH / kathaM ? 'agnirdevo hotA devAnyakSat' ityAdivAkyaze SAt / 'agnirdevo hoteti ya eva devAnAM tamavRNIta tato devA abhavan ' * iti ca brAhmaNamapi hotRzabdena AhavanIyamevoktaM darzayati / tasmAdyathokta eva pravarazabdasyArthaH // te ca pravarAH punarapi dvividhAH samAnA asamAnAzceti / tatra samAnAnAM mantradRzAM RSINAM nAmasaGkhyAkramaiH samAnAH pravarA yeSAM te samAnapravarAH, yathA sArvaNijIvantijAbAlyaitizAyanavairohityAvaTamaNDamANDavya prAcInayogyamArkaNDeyAdigotraprabhedAnAM bhArgavacyAvanAnavAnaurvajAmadagracetyasya pravarasya samAnatvAt samAnapra* tai, saM. 2-5-11. Page #47 -------------------------------------------------------------------------- ________________ mahApravarAdhyAyaH. 19 varAste / evaM sarvatra / asamAnapravarAstu nAmasaMkhyAkramANAM anyatamenaikena dvAbhyAM tribhirvA bhinnAH pravarA yeSAM ta iti / tatrAvizeSeNa sarve pravarA vyAkhyeyatvena pratijJAyanta iti // saptAnAmRSINAmagatsyASTamAnAM pakSA bhavanti // yeSAmiha pravarA vyAkhyeyatvena pratijJAtAste sarve brAhmaNA eva vizvAmitrajamadagnibharadvAjagautamAtrivasiSThakazyapAnAM saptAnAM RSINAM agastyASTamAnAM pakSA bhavanti; pakSaH vaMzaH vargAH gotrANItyekArthAH // nanu bhRgvaGgirasoH kasmAdiha pakSA noktAH, te'pi saptarSipakSe vakSyanta eva / atrocyate--bhRgvaGgirasossaptarSitvAbhAvAt saptarSipakSopadezenaiva bhRgvaGgirasoH pakSopadezasyAnyathAsiddhatvAcca bhedena nAcyanta iti // trayaH pakSA bhRgUNAM paJcArSeyA vatsA vidA ASTiSeNAH // yathA caite paJcArSeyAH tathA caitAn svasthAne vakSyAmaH // catvAra evAGgirasAH kaumaNDA dairghatamA raukSAyaNA gargAzva // yathA caite tripaJcArSeyAH tathA svasthAne vakSyAmaH / etatsarvaM svAbhiprAyeNa draSTavyaM sUtrAntareSvanyathA'pi darzanAt // gargANAM tryArSeyo vikalpaH // yathA caiva tathA vakSyAmaH // vizvAmitrapakSe pauraNA dvayArSeyAH / zunakavasiSThA ekArSeyAH // Page #48 -------------------------------------------------------------------------- ________________ pravaramaJjarI. yathA caivaM tathA vakSyAmaH // atonye tripravarA bhavanti // parigaNitebhyo vatsAdibhyo vasiSThAntebhyo ye'nye vItahavyAdayogastyAntAstisRbhiH koTisacAbhiH saMkhyAtA uttaratrAsmAbhirvakSyante te sarve tripravarA bhavanti / ayamapi svAbhiprAya eva, sUtrAntareSvanyathA'pi darzanAt / tribhirvaraNaM tripravaraH, sa yeSAM te tripravarAH, yAyapravarAH, bhavantItyarthaH / svAbhiprAyoyaM, eteSAmapi sUtrAntareSvekAyadyArSeyatryAyapaJcArSeyANAM darzanAt / yathA caitadubhayaM tathA vakSyAmaH / / eteSu bhRgvaGgiraso bhinnavivAhaM kurvate na cetsamAnArSeyA bahavassyuriti mataM bodhAyanasyeti // asya sUtrasya dvividhaM vyAkhyAnam ekaM tAvaducyate-eteSu parigaNiteSu gotreSu bhRgoraGgirasazca jamadagnigautamabharadvAjavyatiriktAH bhRgutvenAGgirastvena cAbhinnA api santo bhinnavivAhaM kurvate / bhinnavadvivAho bhinnavivAhaH / bhinnazcAsau vivAhazceti bhinnavivAhaH / yathA''gastyASTamasaptarSipakSIyAH parasparabhinnagotrIyAH svasvaM pakSaM vihAya pakSAntarIyaiH bhinnagotraissaha vivAhaM kurvate tathA bhRgvaGgiraso jamadagnigautamabharadvAjavyatiriktAH vItahavyazunakamitrayuvavainyaharitakutsakaNvarathItaramudgalaviSNuvRddhAdayo bhRgutvenAGgirastvena cAbhinnA api svasvaM gaNaM vihAya gaNAntarIyaiH saha vivAhaM kurvata ityarthaH / aparA vyAkhyA-abhinnavivAhaM kurvata iti sUtracchedaH / asyAyamarthaH-bhRgavo bhRgutvenAbhinnA api svasvaM gaNaM vihAya Page #49 -------------------------------------------------------------------------- ________________ mahApravarAdhyAyaH. 13 gaNAntarIyaiH bhRgubhirevAbhinnavivAhaM kurvate / abhinnAnAM vivAho'bhinnavivAhaH / evamaGgirasopi / tatra bhRgvaGgirasoH saptarSibAhyavena tatpakSIyANAM gotrAbhAvena gotrasamAnatvAbhAvAt mitho vivAhe nAsti doSaH ; asamAnapravaratvAt, asamAnagotratvAcca / evaM sapta graMpatyabAhyAnAM bhagvaGgirasAM parasparavivAha uktaH / atraiva vizeSamAha-" na cet samAnArSayA bahavassyuH " iti / paJcAyANAM RSitrayasamAnatvaM samAnarSibahutvaM yathA ArTiSeNAnAM bidAnAM ca / jyAlaiyANAM RSidvayasamAnatvaM samAnarSibahutvaM yathA haritakutsAnAm / tadubhayaM yeSAM bhRgvaGgirasAM nAsti te parasparaM vivAhaM kurvata ityarthaH / bodhAyanagrahaNamAtmanaH pUjArthaM, yathA jaiminIye sUtre 'jaimineH paratantratvApatteH svatantrapratiSedhassyAt ' * ityatra jaiminigrahaNaM tadvat / itikaraNamadhyAyasamAptyartham // iti zrIbodhAyanIye mahApravare prathamodhyAyaH. athAta UrdhvAnadhvaryurvRNIte'mutorvAco hotetyeSa evobhyossrvtroddeshH|| atha pravarakartavyatopadezAnantaraM ato hetoH, yato vijJAte kramavizeSe hoturadhvaryozca varaNamagniprArthanaM bahUnAM mantradRzAM varaNaM kartuM zakyate nAvijJAte, ataH kramavizeSa ucyate--ata ubhaMnityAdinA / ayamarthaH-ato yajamAnAdUrdhvAn mantradRmbhiravyavahitAn mUlabhUtADhaSeH krameNa saMkIrtya tadvattadvaditi sAdRzyasambandhena AhavanIyaM pravRNIte prArthayate, yathA vatsAnAM jamadagnivadUrvavadanavAnavaccyavanavaguvaditi / amutorvAco hotA-amuto mUlabhUtADhaSerArabhyA *mImAM. 12-1-7. Page #50 -------------------------------------------------------------------------- ________________ pravaramaJjarI. rvAgbhUtAnmantradRzaH adhvaryupravarakramaviparyayakrameNa tadapatyasambandhena prArthayate tamevAgniM yathA bhArgavacyAvanAnavAnaurvajAmadagnyeti / evamubhAbhyAM prArthitoniryajamAnayogyatAM jJAtvA tadIyaM havirdevebhyo dAsyati / yathA karmAGgabhUtAnAmRtvijAM varaNaM tatprArthanaM yajamAnena prArthitAssantaH karmAGgAni kariSyantIti, tathA hoturadhvaryozca varaNamagniprArthanaM tAbhyAM prArthitognirdevebhyo havyaM vahatIti / eSa eva pravarakramavizeSo hoturadhvaryozcAdhyAyaparisamAptiparyantaM sarvatropadeSTavyaH // dvayArSeyasannipAte'vivAhastryArSeyANAM tryArSeya 14 sannipAte'vivAhaH paJcArSeyANAmasamAnapravarairvivAhaH // ---- bhRgvaGgiraso bhinnavivAhaM kurvate na cetsamAnArSeyA bahava - ssyuH' iti uktamadhastAt / anena sUtreNa bhRgvaGgirasAM avivAhakAraNabhUtaM samAnabahRSitvamAha -- tryArSeyANAM bhRgUNAM dvayArSeyasannipAtAdavivAhaH samAnarSibAhuLyAt / aGgirasAmapi haritAnAM kutsAnAM ca tryArSeyANAM dvayArSeyasannipAtAdavivAhaH / sannipAtaH samatvam / tathA paJcArSeyANAM bhRgUNAmASTiSeNAnAM vatsAnAM bidAnAM ca tryArSeyasannipAtAdavivAhaH / yathA caivaM tathA svasthAne vakSyAmaH // 9 eka eva RSiryAvatpravareSvanuvartate / tAvatsamAnagotratvamanyatra bhRgvaGgirasAM gaNAt // 6 gotralakSaNamupariSTAdvakSyati vizvAmitro jamadagnirbharadvAjotha gautamaH / atrirvasiSThaH kazyapa ityete saptarSayaH // Page #51 -------------------------------------------------------------------------- ________________ mahApravarAdhyAyaH. " saptAnAmRSINAmagasyASTamAnAM yadapasaM tadgotramityucyate" . iti / yattu pANinIyaM gotralakSaNaM 'apatyaM pautraprabhRti gotram' iti tasyApatyamAtraviSayatvena sAmAnyatvAt bodhAyanIye gotralakSaNe agastyASTakasaptamepatyaviSaye paryavasAnaM, anyathA caNDAlAderapatyamapi pautraprabhRti gotraM prasajyata ityativyAptiprasaGgAt ityasya bodhAyanIyasya sUtrasya vyAkhyAnAvasare bhaviSyati // gotrasvarUpasiddhavatkAreNa samAnagotralakSaNopadezaparamidaM sUtram / asyAyamarthaH-eka evAgastyASTamasaptarSigotrANAM agastyASTamasaptarNyapatyAtmanAM tisRbhiH koTisaMkhyAbhiH sakhacAtAnAM vakSyamANAnAM pravareSveka dvitripaJcAyeSu vriyamANatayA sattayA cAnuvartate tAvatAM gotrANAM samAnagotratvamuktaM vijJeyam / etaduktaM bhavati-agastyASTamAnAM saptarSINAmanyatamamRSimekaM vA sadvitIyaM vA satRtIyaM vA sapaJcamaM vA ye pravRNute te sarve samAnagotrA iti / tatrAyaM vizeSaH---'anyatra bhRgvaGgirasAM gaNAt' iti / ayamarthaH-jamadagnivyatiriktAnAM bhRgUNAM gaNAt gautamabharadvAjavyatiriktAnAM aGgirasAM gaNAcca anyatra / gaNAdityekavacanaM jAtyapekSa-gaNebhyonyatra / agastyASTamasaptarNyapatyAnAM gaNeSvevaikarNyanuvRttyA samAnagotratvamuktaM vijJeyam / jamadagnigautamabharadvAjavyatiriktAnAM tu bhRgvaGgirasAmagastyASTamasaptamepatyabAhyatvena gotratvAsaMbhavAt gotrasiddhavatkArapUrvakaM saMmAnagotratvaM nAstIti matvA 'anyatra bhRgvAGgirasAM gaNAt' iti paryudAsaH kRtaH // nanvasatyAM prAptau kathaM paryudAsaH, prAptyapekSyatvAttasya?satyamevam, astyatrApi bhrAntinimittA anyatra prAptiH / kathaM ?agastyASTamasaptamepatyabhUtAn vatsAdIn gotrazabdaM prayuJjAnAn dRSTvA tatparamAsannavivekAgrahaNAt mitrayuvazunakaharitarathItaramudgalA Page #52 -------------------------------------------------------------------------- ________________ pravaramaarI. dayopi saptarSibAhyAH gotrazabdaM prayuJjate-mitrayuvagotrohamityevam / itthaM bhrAntinimittAM prAptimapekSya paryudAsaH kRtaH 'anyatra bhRgvaGgirasAM gaNAt' iti // athavA paryudAsasya prAptyapekSava nAsti, ekavAkyatvAt / yathA " yajJeSu yeyajAmahaM karoti nAnUyAjeSu yeyajAmahaM karoti" ityatraikavAkyatvAt paryudAsa ityuktaM "api tu vAkyazeSatvAditaraparyudAsassyAtpratiSedhe vikalpassyAt "* iti bAdhalakSaNe tadvat / / jamadagnigautamabharadvAjAnAM trayANAM bhRgvaGgirasAmapi satAmagastyASTamasaptarNyanta vAdeva gotratvasiddheH samAnagotratvaM yuktameveti na tatrAyaM paryudAsaH / imameva ca paryudAsAbhiprAyaM upariSTAt bodhA. yanaH svayameva darzayiSyati-' vatsA vidA ArTiSeNA ityeteSAmavivAhaH,' 'gautamAnAM sarveSAmavivAhaH,' 'bharadvAjAnAM sarveSAmavivAhaH,' iti tribhirebhissUtraiH / ye tu saptamepatyabAhyAH vItahavyazunakavAdhrayazvavainyaharitakutsakaNvarathItaramudgalaviSNuvRddhAdyAH tadviSayamidaM sUtratrayamadhastAduktaM, 'bhRgvaGgiraso bhinnavivAhaM kurva te na cesamAnArSeyA bahavassyuH' iti, 'cArSayasannipAte'vivAhastryApaiyANAM tryAyasannipAte'vivAhaH paJcopaiyANAm ' iti / iti karaNamadhyAyasamAptidyotanArtham // iti zrIbodhAyanIye mahApravarAdhyAye dvitIyodhyAyaH. iti puruSottamapaNDitaviracitAyAM sarvagotrapravaramaJjayA~ bodhAyanIyamahApravarAdhyAyasUtrakANDAnAmAdyaM paribhASAsUtrakANDaM samAptam. *mImAM 10-8-4 bhASye tu-"apitu vAkyazeSassyAdanyAyyatvAdvikalpasya vidhInAmekadezassyAt " ityeva sUtraM pazyate. Page #53 -------------------------------------------------------------------------- ________________ paribhASAkANDam. ..:17 athedAnImApastambAdyuktapravarAdhyAyasUtrakANDAnAmAdyaM pribhaassaasuutrkaannddmudaahrissyaamHprvraanvyaakhyaasyaamH||1|| ArSeyaM vRNIte bandhoreva naityatho saMtatyA iti vijJAyate // 2 // na devairna manuSyairANeyaM vRNIta RSibhirevArSeyaM vaNIta iti vijJAyate // 3 // ArSeyamanvAcaSTa RSiNA hi devAH puruSamanubudhyanta iti vijJAyate // 4 // yo vA'nyassannathAnyasyAyeNa pravRNIte sa vA asya tadRSiriSTaM vItaM vRte iti vijJAyate // 5 // trIna vRNIte mantrakRto vRNIte yatharSi mantrakRto vRNIta iti vijJAyate // 6 // athaikeSAmekaM vRNIte dvau vRNIte trIn vRNIte na caturo vRNIte na paJcAti vRNIte iti vijJAyate // ita UrdhvAnadhvaryurvRNIte'mutorvAco hoteti vijJAyate // 8 // __purohitasya pravareNa rAjA pravRNIta iti vijJAyate // 9 // Page #54 -------------------------------------------------------------------------- ________________ 18 pravaramaarI. ityApastambAdyuktagotrapravarasUtrakANDAnAmAdyaM paribhASAsUtrakANDamudAhRtam // ____ athedAnIM ApastambAdyuktasUtrasya bhASyakAradhUrtasvAmikapardisvAmiguhadevasvAmiprabhRtInAM matAnusAreNedaM kANDaM vyAkhyAsyAmaH // nityaM naimittikaM kAmyaM karmoktaM trividhaM zrutau / tadaGgagotrapravarAssarve noktA vibhAgazaH // karmAdhikArassarveSAM gotrapravarahetukaH / vivAhazceti manvAnaH pravarAnAha sUtrakRt // samAnagotrapravarAM kanyAmU chopagamya ca / tasyAmutpAdya caNDAlaM brAhmaNyAdeva hIyate // yatastatohaM pravarAn gotraissarvaissahAdhunA / vakSye brAhmaNyarakSArthamityAcAryobravIdimAn // pravarAnvyAkhyAsyAmaH // 1 // * ityetatsUtraM mahApravarabhASye kRtavyAkhyAnamiti na vyAkhyAtam // 1 // ArSeyaM ...... vijJAyate // 2 // ArSeyamRSyapatyasambandhamAtmano vRNIte / athavA ArSeyamRSerapatyamAhavanIyamagniM yajamAnenotpAditatvAdyajamAnasya RSisantAnatvAt taM vRNIte prArthayate tadgotratayeti / evaM sati bandhoreva naiti / pUrvarSisambandhAna cyavate ityarthaH / atho a-pi ca santatyai pUrveSAmAtmanazca santAnAyeti // 2 // na devaiH ...... vijJAyate // 3 // api ca vijJAyate zrUyate zAkhAntare / na devaiH prajApa *satrAnantaraM tadarthe hotRpravarA adhvaryupravarAzcAnuktatvAdvakSyante // prajJAtabandhUnAM yairagni biyate te pravarAH, tAnetAnvistareNa pravarAnprapaJcena vakSyAmaH // iti kapardibhASye vizeSaH. Page #55 -------------------------------------------------------------------------- ________________ paribhASAkANDam. tyAdibhirArSeyaM vRNIte / na ca manuSyairvidvadbhirdevadattAdibhirAyaM vRNIte / RSibhireva vasiSThAdimantradRgbhirArSeyaM vRNIta iti // 3 // ArSeyaM ...... vijJAyate // 4 // athAparaM vijJAyate zrUyate zAkhAntare / ArSeyamanvAcaSTe / kasmAt ? RSiNA pUrvajanakIrtitena devaprasiddhena tadapatyaM puruSamanubudhyante bhojyAnnoyaM tadapatyatvAt iti jAnanti hIti // 4 // yo vA ...... vijJAyate // 5 // ___ atha ca vijJAyate yo vai yajamAnonyagotrassan athAnyagotrasyAyeNa pravRNIte sa RSirasya yajamAnasya tadiSTaM yAgaphalaM vItaM brAhmaNatarpaNAdiphalaM vRte gRhNAtIti // 5 // trIn vRNIte ...... vijJAyate // 6 // hai trIn mantrakRto mantradRzo vRNIte, mantrANAM karaNAprasaktaH karaNe cAnityatvaprasaGgAt / yo yo yasya yasya RSiH yarSi mantradRzo vRNIta iti vijJAyate zrUyate zAkhAntare // 6 // atha ...... vijJAyate // 7 // athaikeSAM zAkhinAM zrutau zrUyate-ekamANeyaM vRNIte, ekamRSi saMkIrtya tadapatyamagniM vRNIte / tathA dvau vRNIte trInvaNIte ityatrApi / caturo na vRNIte / paJcAtItya SaDAdInna vRNIte / ayamarthaH-ArSeyavaraNasya mantraTaktvaM vizeSaNatvenoktamadhastAt / atazcAtmIyAnAM mantradRzAM yatheSTasaGkhyAkAnAmaniyamena varaNaprAptau satyAM ' na caturo vRNIte ' 'na paJcAtivRNIte ' iti caturNAmatipaJcAnAM ca varaNapratiSedha iti varNayanti / tatra 'ArSeyaM vRNIte' iti vihite varaNe 'ekaM vRNIte dvau vRNIte trIn vRNIte' iti saGkhyA vidadhAti vAkyatrayamasyAM zrutAviti kRtvA Page #56 -------------------------------------------------------------------------- ________________ pravaramaJjarI. 1 kalpasUtrakArA imAmeva zrutimavalambya pravartante / yA tu pUrvodAhRtA zrutiH ' trInvRNIte mantrakRto vRNIte yatharSimantrakRto vRNIte' iti tatra trInvRNIta ityetAvanmAtraM vidhiH / itareSAM kazcidupakramaH kazcidavayutyAnuvAdaH kazcitpratiSedha iti matvainAmeva zrutimavalambya nyAyavidbhirAcAryairadhikAralakSaNe SaSThe'dhyAye trayArSe - yasyaivAdhikAro nirUpitaH " atracArSeyasya hAnaM syAdadhikArAt " * ityatra / kalpasUtrakArANAM ca bahutvAtprayogazAstrakAratvAcca jaiminerekatvAdekasya bahUnAM matavirodhe sati bahUnAM matamanusartavyamiti matvA prayogArthino vaidikaprayogazAstrakArAnevAnugatA iti // 7 // 20. itaH vijJAyate // 8 // idaM sUtraM mahApravarabhASye vyAkhyAtamiti na vyAkhyAyate / idaM sUtraM zAkhAntarIyaM zrutivAkyamiti mantavyaM, vijJAyate iti prayogAt // 8 // purohitasya vijJAyate // 9 // ...... ***. purohitaH pura enaM kSatriyamabhiSiktaM vaizyaM vA nayatIti purohitaH kSatriyavaizyayoH dArvihaumikobhijanavidyAvRttAdiguNasampannaH / tasya hi pravareNa rAjA'bhiSiktaH pravRNIte / darzapUrNamAsayoH atra ca vacanAdbrAhmaNopi rAjyaM prAptaH purohitapravareNaiva pravRNIta iti / idamapi sUtraM zAkhAntarIyaM zrutivAkyameveti mantavyaM, vijJAyata ityuktatvAditi // 9 // iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjaryAM ApastambasatyASADhAdisUtrokta gotrapravarakANDAnAmAdyaM paribhASAsUtrakANDaM vyAkhyAtam. *mImAMsA. 6-1-43. bhASyadhRtasUtrapAThe adhikArAdityaMzo na dRzyate. Page #57 -------------------------------------------------------------------------- ________________ 21. paribhASAkANDam. atha kAtyAyanalaugAkSipraNItapravarAdhyAyasUtrakANDAnAmAdyaM paribhASAsUtrakANDamudAhariSyAmaH athAtaH pravarAn vyAkhyAsyAmaH // 1 // tadetadbrAhmaNaM bhavatyArSeyaM vRNIte bandhoreva naityatho santatyA iti // 2 // ekaM vRNIte dvau vRNIte trInvRNIte na caturo vRNIte paJca vRNIte na paJcAtivRNIte iti // 3 // ___ api haike mAnaveti manuvadityekaikamArSeyaM sArvavarNikaM pravRNIte / kasya hetoriti / mAnavyo hi prajA iti // 4 // tadetatropapadyate / na daivaina manuSyairArSeyaM vRNIte RSibhirevArSeyaM vRNIte // 5 // yaH parArSeyaM vRNIte paraM yajJasyAzIrgacchatyAvRzcyate vA eSa oSadhIbhyo vanaspatibhyaH pitRbhya RSibhyo manuSyebhyo yaH parAna prvRnniite||6|| tadetadanyatra brAhmaNakSatriyAbhyAmitarAsAM prajAnAM yuktaM bhavati // 7 // ita evoz2a hotA pravRNIte'nvagityadhvaryuH // 8 // iti kAtyAyanaH // Page #58 -------------------------------------------------------------------------- ________________ pravaramaarI. ita evordhvAnadhvaryurvRNIte'mutorvAco hotA // 9 // iti laugAkSirityetAvanmAtre pAThavizeSaH / anyatsamAnamiti // 9 // iti kAtyAyana laugAkSipraNItagotrapravarakANDAnAmAdyaM paribhASAsUtrakANDamudAhRtam. 22 iha kAtyAyana laugAkSipraNItapravarAdhyAyayorbhApyAdarzanAt sUtrAntarAbhiyogabalAt guruprasAdAcca yathAvadidaM kANDaM vyAkhyAsyAmaH - atra zloka: -------- bodhAyanAdimunivRndapadAravinda premapravardhitamatiH puruSottamoham | sUtrAntareSvabhinivezabalAdidAnIM kAtyAyanapravarabhApyamahaM kariSye // athAtaH pravarAnvyAkhyAsyAmaH // 1 // idaM sUtraM mahApravarabhASye vRttavyAkhyAnamiti na vyAkhyAyate // 1 // tadetat santatyA iti // 2 // idamapi sUtramApastambasUtrabhASye kRtavyAkhyAnameva // 2 // ...... ekaM vRNIte . na paJcAtivRNIta iti // 3 // ****** atra darzapUrNamAsayorevArSeyavaraNavidhiparaM brAhmaNaM mahApravarabhASye asmAbhirudAhRtaM vyAkhyAtaM ca / " athArSeyaM pravRNIta RSibhyacaivainametaddevebhyazca nivedayatyayaM mahAvIryo yo yajJaM prApaditi tasmAdArSeyaM pravRNIte parastAdarvAk pravRNIte " ityAdi / etadbrAhmaNAbhiprAyaM vyAcakSANena kAtyAyanenaivamuktam -- " vidvAMzcikitvAnmanuvadbharatavadamuvadamuvaditi yajamAnArSeyANyAha / purastAdarvAci trINi; yAvanto vA mantrakRtaH " iti / tatra purastAdarvAJci trINItyasya pakSasya mUlabhUtA zrutiradhastAdevodAhRtA " trInvRNIte mantrakRto vRNIte yatharSimantrakRto vRNIte " iti / idAnIM yAvanto Page #59 -------------------------------------------------------------------------- ________________ paribhASAkANDam. 23 vA mantraruta ityasya pakSasya mUlabhUtAM zruti zAkhAntaragatAM svayamevodAharati-ekaM vRNIta ityevamAdyA / vyAkhyAtA caiSA zrutirApastambasUtrabhASye / asyAH zruterayamabhiprAyaH-yasyaika eva mantrahagasti sa ekaM tameva vRNIte / yasya dvAveva staH sa hAveva vRNIte / yasya trayassanti sa trIneva vRNIte / yasya catvArassanti sa caturo vidyamAnAnapi na vRNIte / yasya paJca santi sa paJca vRNIte / yasya SaDAdyA bahavassanti sa paJcAtItya SaDAdInna vRNIte vidyamAnAnapIti / tatra ca yasya yAvantassanti na nyUnAdhikA ityatra kalpasUtrakArA eva zaraNaM pramANAntarAbhAvAcca / imAmeva zrutimavalambya kalpasUtrakArAH pravRttA ityuktamadhastAt // 3 // api haike ...... prajA iti // 4 // api heti pakSAntaraparigrahe / eke zAkhinastANDinaH chandogAH / mAnavetyekApeyaM pravaraM hotAraH pravRNate / eke manuvadityadhvaryavaH pravRNata iti / sArvavarNikaM sarvavarNeSu bhavaM pravaraM pravRNIte / atra athavA eke zAkhinastANDinazchandogA itthaM pravRNata ityAmanantIti vAkyazeSodhyAhartavyaH / ekArSeyamAnavapravaraNe hetuM pRcchati-kasya hetoriti / kuto hetorityarthaH / 'SaSThI hetuprayoge' iti paJcamyarthe SaSThIsmaraNAt / tatra hetuH-mAnavyo hi prajA iti / ayamarthaH--yatassarvAsAM prajAnAmAdyo mUlabhUto manuH "ekaM vRNIte" iti brAhmaNAntaraM atastameva vRNate prajA iti / jAtiH sAmarthyamarthitvaM zAstrAparyudAsazca yeSAM traivarNikAnAM pravarAdhikArANAM te pranAzabdavAcyA draSTavyAH // 4 // asya tANDinAM pakSasya dUpaNAya brAhmaNAntaramAha-- tadetat ...... vRNIte // 5 // Page #60 -------------------------------------------------------------------------- ________________ . pravaramaarI. vyAkhyAtaM cedaM brAhmaNamApastambAdisUtrabhASye / yuktyA ca tANDidarzanaM dUSayanti bahuvidaH / tANDidarzane hi sarveSAM traivarNikAnAM samAnapravaratvAdavivAhaH, vivAhe ca varNasAryaprasaGgaH, gurutalpadoSaprasaktyA caNDAlotpattidoSaprasaktyA ca brAhmaNyanAzAnmUlocchedaH prasajyate iti // 5 // __ yaH parArSeyaM ...... vRNIte // 6 // yaH parArSeyassan svasmAtparasyAyeNa pravRNIte tadIyaM yajJaphalaM tameva paraM gacchati sa eva bhute ityarthaH / kiJca-AvRzcyate Acchidyate vA eSaH devarSipitRmanuSyasAdhyAdyajJaphalAditi // 6 // idAnI tANDizruteraprAmANyaM parihartuM viSayAntaramAha tadetat ...... bhavati // 7 // brAhmaNakSatriyAbhyAmanyatra vaizyaviSayA tANDizrutirityadoSaH / na hi tatra 'samAnapravaradoSosti avarjanIyatvAdekadezakSAmavat / vAtsaprItihotA vatsaprivadityadhvaryurityatrApi svavarNapravaraistulyatvAsamAnapravaradoSo brAhmaNaviSaya eva nizcIyate / tasmAdbrAhmaNAnAmekadvitripaJcArSayANAM hoturadhvaryozca pravarA vyAkhyeyAH // 7 // tatra bahUnAM varaNe kramavizeSamAha ita evordhva hotA pravRNIte'nvagityadhvaryuH // 8 // iti kAtyAyanaH / itaH pravarakartavyatApratipAdanAdUrdhva hotA praNIte bhRgvAdInmantradRzaH yathA bhArgavacyAvanApnavAnaurvajAmadanyeti / anvagityadhvaryuH / hotuH pravarakramamanusarannadhvaryuH pravR. NIte / iti zabdena tameva pravarakramaM darzayati--yathA bhRguvaccyavenAdamAnavadUrvavajamadanivaditi / tathAhi-brAhmaNamadhvaryuH / Page #61 -------------------------------------------------------------------------- ________________ paribhASAkANDam. pravaravidhiparaM vAjinAM 'parastAdarvAk pravRNIte' iti / svayamapyAhayajamAnArSeyANyAha parastAdarvAJci trINIti / laugAkSipATha iti vyAkhyA / 'ita evordhva hotA' iti kAtyAyanAdibhissamAnam / 'amutorvAco hotA' ityatra vizeSaH / bhArgavacyAvanApnavAnaurvanAmadagnyetihotuH pravarAdamutorvAcodhvaryuH pravRNIte antyamArabhya mUlabhUtAdRSeH yathA jamadagnivadUrvavadanavAnavaccyavanavadguvaditi / atra sarveSAmAcAryANAM hotuH pravarakramassamAnaH / adhvaryupravarakramastu kAtyAyanAdanyeSAmAcAryANAM samAnaH / kAtyAyanasya tu hotRpravarakrama evAdhvaryupravarakrama iti vizeSaH // 8-9 // iti zrIpuruSottamapaNDitaviracitAyAM gotrapravaramaJjA~ kAtyAyanalaugAkSipraNItapravarAdhyAyagotrasUtrakA NDAnAmAdyaM paribhASAsUtrakANDaM samAptam. athedAnImAzvalAyanapraNItagotrakANDAnAmAdyaM paribhASAsUtrakANDamudAhariSyAmaHsarve samAnagotrAssyuriti gANagAriH kathaM hyApI sUktAni bhaveyuH kathaM prayAjA iti // 1 // api nAnAgotrAssyuriti zaunakastantrANAM vyApi tvAt // 2 // gRhapatigotrAnvayA vizeSAstasya rAtimanurAdvista rveSAM prvraastvaavrternaavaaprdhaamtvaaditi||3 itthamAzvalAyanIyapravarAdhyAyasUtrANAM paribhASAsUtrakANDaM sa mAptam // Page #62 -------------------------------------------------------------------------- ________________ pravaramArI. atra bhASyakAradevasvAmimatAnusAreNa vyAkhyA prastUyate sarve......prayAjA iti // 1 // uktAni vaitAnikAni karmANi sattraparyantAni / teSAM madhye tisRbhiH koTibhissayAtagotrANAM brAhmaNAnAM pratigotraM pravarAH kartavyatvena vihitAH- " ArSeyaM vRNIte ekaM vRNIte dvau vRNIte trInvRNIte na caturo vRNIte paJca vRNIte na paJcAtivRNIte " iti zrutibhiH / sattreSu bahuyajamAnatvamuktaM 'RddhikAmAssattramAsIran ' " upeyuH" iti ca bahuvacanAntAsItopaiticoditatvAt, 'caturviMzatiparamAssattramAsIran' iti ca saGyAzruteH / bahuSu ca yajamAneSu samAnagotrAzca saMbhavanti nAnAgotrAzca / tatraivaM sati sattrAdhikAriNI viSayIkRtya saMdehaH-kiM samAnagotrA eva sarve syuruta nAnAgotrA apIti / tatra sarve samAnagotrAssyuriti gANagArirAcAryoM manyate / tatra gotrasvarUpaM bodhAyanoktaM draSTavyaM" saptAnAM saptarSINAmagastyASTamAnAmeka eva RSiryAvatpravareSvanuvatate / tAvatsamAnagotratvamanyatra bhRgvaGgirasAM gaNAt" iti / tadubhayaM gotraM samAnagotraM ca hRdaye nidhAya sarve samAnagotrAssyuriti pratijJAte'rthe hetumAha-kathaM hyAprIsUktAnItyAdinA prayAjA ityantena // __ ayamarthaH-AprIsUktAni tAvatpratigotraM vyavasthitAni'samiddhogniH' iti zunakAnAM 'juSasva nassamiddham / iti vasiSThAnAM 'samiddho adya' iti vA sarveSAmiti / tathA prayAjA api-nArAzaMso dvitIyaH prayAjo vasiSThazunakAtrivAdhyazvAdInAmiti / pratigotraM vyavasthitAssanto gotranAnAtvapakSe virudhyamAnAssamAnagotrapakSa eva yujyante // 1 // Page #63 -------------------------------------------------------------------------- ________________ 27 nanu pratigotramAprIsUktaprayAjAbhyAsaH kasmAnna bhavati pravaravat ? / neti brUmaH samAna gotreSvevAbhyAsena vinA'pi caritArthatvAtprakRtau cAnabhyastatvAdihApi tatprApteH / yaduktaM pravaravaditi tasyottaramuttare vakSyAmaH / api ca pratigotramabhyAse satyaGgAnAM kramakopaH prasajyate / gRhapatibrahmodgAtRhotradhvaryuprabhRtiyajamAnadharmANAM baddhakramatvAt tasmAtsamAnagotrA eveti prApte siddhA ntamAha-- api .. paribhASAkANDam. vyApitvAt // 2 // ayamarthaH - nAnAgotrA api na samAnagotrA eva / kutaH tantrANAM vyApitvAt / tantrazabdena mantrANAM sAGgapradhAnaviSayAH prayogA ucyante / te RddhipuSTisvargAdiphalakAminassattre syuH puruSamAtravyApitvAt / samAnagotra puruSaviSayatvena saGkocakalpanAyAmaGgavazena pradhAnAdhikArasaGkoco vinA vacanena kalpitassyAt / sa cAnyAyyaH sati nirdoSe gatyantare // 2 // gatyantaramAha gRhapatigotrAnvayA vizeSAH ....iti / ye gANagAriNA samAna gotrapratijJAsiddhyarthA AprIsUktAdayo vizeSA uktAste gRhapatigotrAnusAreNa kartavyAH tatpradhAnatvAt, tanmukhyAssattramAsIrannityuktatvAt, ApastambavacanAcca " sarva iSTaprathamayajJA api vA gRhapatireva " iti / tathA 'gRhapatereva sAmidhenIkalpenAvadA - nakalpeneti prakrameyuryAni cAnyAnyevaMrUpANi syuH' ityanena sUtradvayena gRhapatigotrAnvayAneva gotrAdikRtAnvizeSAn darzayati, tasmAdavirodhaH / nanu gRhapatigotrAnusAreNAGgeSu kRteSu yeSAmaGgaM vikalaM teSAM phalasiddhirna syAdityAzaGkayAha --- tasya rAddhimanurAddhissarveSAmiti / tasya gRhapateH , ...... Page #64 -------------------------------------------------------------------------- ________________ 28 pravaramaJjarI. phalasiddhimanu pazcAditareSAmapi phalasiddhissyAdityarthaH / tatpradhAnatvAt / nAnAgotrANAM yajamAnAnAM pratigotraM pravarA anuvarteran / kutaH ? AvApadharmitvAt pravaradharmitvAt / upyante ityAvApAH AhavanIyAH, 'agniM samAvapeyuH' iti vacanAt / athavAupyante havIMSyAhavanIyeSvityAvApAH AhavanIyAH teSAmAhavanIyAnAmAvApAnAM pravarAn prati dharmitvAt / teSAM cAhavanIyadharmANAM pravarANAM pratipradhAnamAvRttiryuktA, pradhAnavazavartitvAdaGgAnAm / AhavanIyasaMskAratvaM ca pravarANAmadhastAdeva vyAkhyAtam // " nanu pUrvAparaviruddhamabhihitaM kathaM nAnAgotrapakSe virudhyamAnA vizeSAH gRhapatigotrAnvayA ityuktamadhastAt / naiSa doSaH / kathaM ! AhavanIyAnAM saptarNyapatyasambandhasaGkIrtanena sambodhanAtmakAH pravarAH ; pravaraizca sambodhitA AhavanIyA devebhyo havyaM vahantItyadhastAduktaM mahApravarabhASye / tatra yadi gRhapatereva pravaraH kriyeta netareSAM kazyapavizvAmitrAtrigotrANAM yajamAnAnAM [tadA] asambodhitatvAt [ teSAmAhavanIyA devebhyo havyaM na vaheyuH / ] tasmAttadarthaM kAzyapavizvAmitrAtreyetyAdi pratigotraM pravarAvRttiryuktA / kiJca - gRhapaterAhavanIyonyeSAmanAhavanIya eva; yathA gRhapateH putronyeSAmaputraH, sambandhivacanatvAtputrazabdasya / tathA''havanIyazabdopi sambandhivacana eva / ata evAhavanIye gate'nyasyAhavanIye nAnyo homaM karoti / ata eva cAhavanIyasya pratinidhirniSiddhaH SaSThe pratinidhiprakaraNe devatAnizabda kriyANAmanyArthasaMyogAt ' ityatra / tasmAtsAdhUktaM nAnAgotrANAM pratigotraM pravarA Avarteranniti / sthite'dhikaraNe sandehaHkiM nAnAgotrANAmeva pravarA Avarterana uta samAnagotrANAmapIti ? / tatrAgRhyamANavizeSatvAtsamAnagotrANAM pravarAstantreNaivetyeke manyante / 'na *mImAM. 6-3-18. Page #65 -------------------------------------------------------------------------- ________________ bhRgukANDam. apare punarAvRttiM manyante, nAnAgotravyavAyAt yajamAnadharmANAM baddhakramatvAtsakRt prayoge . sati kramakRtaM vaiguNyaM prasajyata iti / - tathA cApastambaH 'nAnAgotravyavAyAdeva samAnagotrANAmArSeyavaraNamAvartetetyeke manyante' iti // 3 // ___ ityAzvalAyanoktapravarAdhyAyagotrasUtrakANDAnAmAdyaM paribhASAsUtrakANDaM vyAkhyAtamiti // uktAni sUtrakANDAni samyagjJAtavatAM satAm / gotrapravarakANDeSu vakSyamANeSvadhikriyA // iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjayAM paribhASAsUtrakANDAni vyAkhyAtAni samAptAni. ataH paraM bhRgUNAM gotrapravarakANDAni krameNa vakSyante // atra zlokaHbodhAyanAdimunipuGgavapAdapadmaprANAmazIlazirasA puruSottamena / prArabhyate pravaragotravivAhatattvaprAkAzanAya viduSAM bhRgugotrakANDam / iti // tatra prathamaM tAvadbodhAyanIyaM bhRgugotrakANDamudAhariSyAmaH-- bhRgUNAmAdito vyAkhyAsyAmo vAtsyA mArkaNDeyA mANDUkeyA mANDavyAH kAMsaya AlekhanA dArbhAyaNAizArkarAkSA devatAyanAzzaunakAyanA mAdhUkeyAH pArSikAssAmprabhAyanAH pailAH paiGgalAyanA dAbhreSakayo vAhyakayo vaizvAnarayo vaihInarayo Page #66 -------------------------------------------------------------------------- ________________ pravaramajarI. virohitA bAhyA gaubjAyanAH TaikayaH kAsakRtsnA vAdbhUtakA RtabhAgA aitizAyanA jAnAyanAH pANinirvAlmIkisthaulapiNDayassaiSAtavA jIhItayassAvarNikAyanA vAlAyanAssaukRtayo maNDavastauviSTayo hastAgmayassauddhakayo vaikagraeN droNajihvaya arasayaH kAmbarodarayaH kAmborakadvaihalivirUpAkSA vRkAzvA uccairmanyavo dvaimatyA aryAyaNA mArkAyaNAH kAhvAyanA vAyavA vayanInazAGkaravAH khaNDavazcAndramaso gAGgenyA nopeyA yAjJIyA jAvAlirbAhumitrAyaNA Apizalayo vaiSTapureyA lohitAyanA uSTrAkSAmAlAyanArazAradvantAyanA rAjatavAhA vAsA vAtsyAyanA ityete vtsaaH| teSAM paJcAyaH pravaro bhavati / bhArgavacyAvanApnavAnaurvajAmadagnyeti hotaa| jmdgnivduurvvdnvaanvcyvnvdbhguvditydhvryuH|| ___*zaM-mArkaNDayA mADhakA mANDavyA...zArkarAkSyA daivantyAyanAssaunakAyanA mANDukeyA vArSikAssAntathAyanAH 'pailAH palAyanA dadheSakayo vaizvAnarayo vaihItakayo virohitA gauzrAyaNA yaSTaSakayo kAzakRtsnA bAdbhutakA RtabhAgA etizAyanIyA AnAyanIyaH...sthailapiNDayazzaikhavAdAjihItayassAvArNavAkAyanA bAnAyanAssaukRtayo maNDavizau viSTayo hastyaghnayazzaudyakayo 'vaikarNA draupajihvaya aurazayaH kAmbodarayaH kAThorakRt ...daivamatyA ArkAyaNAH kADhAyanA vAyavApanayazzAGgaravazcAndramaso gAGgeyA anUpayA yAjJikAH pArimANDalibAhumitrAyaNA Apizaleyo veSTapuleyo rohitAyanAzzAradvatAyanA rAjitavAhA vAnA vAtyAH. Page #67 -------------------------------------------------------------------------- ________________ bhRgukANDam. iti mahApravare tRtIyodhyAyaH. 31 vidAraulA avaTAzailAH prAcInayogyA abhavadAtAH kANDarathayo vaitabhRtayaH pulastaya ArkAyaNAstAmrAyaNAH krauJcAyanA lAmalA ityete vidAH / teSAM paJcArSeyaH pravaro bhavati / bhArgavacyAvanAptavAnaurva vaideti hautA / vidavadUrvavadaptavAnavaccayavanavadbhRguvadityadhvaryuH // 1 iti mahApravare caturthodhyAyaH. ASTiSeNA nairathayo yAmyAyanayaH kANAyanA gaurAmbI rAbhirityete ASTiSeNAsteSAM paJcArSeyaH pravaro bhavati / bhArgavacyAvanAnavAnASrSTiSeNAnUpeti hotA / anUpavadRSTiSeNavadaptavAnavaccyavanavadbhRguvadityadhvaryuH / vatsA vidA ArSTiSeNA ityeteSAmavivAhaH / ete paJcAvattinaH // iti mahApravare paJcamodhyAyaH. yaskA mauno mUko vAdhulo varSapuSyo mAtalayo rAjitatAyino durdino bhAskaro daivatAyano vAka *zRM-...abhayadAtAH kATeravayo... ArkAyaNA mArkAIyaNA nASTrAyaNAH kraujhcA yanA bhujaGgAyanA jAmAlA:. +zRM-...nairadhayo grAmyAyaNAH poTakalAya nAssiddhAssumanAyanA gaurAbhirAmbha Page #68 -------------------------------------------------------------------------- ________________ pravaramabharI. layo mAdhyameyA vAsayaH kauzAmbeyAH kauTilyAssatyakayazcitrasenA bhAgurinUpa ityete yaskAsteSAM ghyAyaH pravaro bhavati / bhArgavavItahavyasAvedaseti hotaa| svedovdviithvyvddhRguvditydhvryuH|| ___iti mahApravare SaSThodhyAyaH. mitrayuvo rauSTyAyanastApiNDinaH purAbhinAyA mAlyA yAvAlyA mahAvAlyAstAAyaNA ukSAyaNA ojAyanA mAjAdhayaH kaitvaaynaa| ityete mitrayuvaH / teSAM vyAyaH pravaro bhavati / bhArgavavAdhyazvadaivodAseti hotA / divodAsavadvadhyazvavadbhUguvadityadhvaryuH // iti mahApravare saptamodhyAyaH. vainyAH pArthA bASkalAsteSAM tryAyaH pravaro bhavati / bhArgavavainyapArtheti hotaa| pRthuvaDhenavadbhaguvadityadhvaryuH // *zRM-...mauko...varSapuSTho vAleyo rAhitatAyanA udAno vAskaro raivantyAyano bAlakayo vyAdhyameyA vAdAyaH kauzAmbayAssatyakacitrasenA bhAgantakayA bArkAzvakaya aukvA aurgacitayo bhAguririddhayaH. +zU-mitrayUnAM raukmyAyanAnAM sAyaNDInAM surAtineyA vAlyA vAlyAyamAlyAyamahAvAlyAyAstAAyaNA urakSAyaNA vAcAyanA mAndazayaH kaitavAyana:. Page #69 -------------------------------------------------------------------------- ________________ bhRgukANDam iti mahApravare aSTamodhyAyaH. zunakAH gArlsamadA yajJapayaH saugandhayaH khArdamAyanA gArbhAyanAH matsyagandhAH zrotriyAstaittirIyA ityete zunakAsteSAmekArSeyaH pravaro bhavati / zaunaketi hotA zunakavadityadhvaryuH / gArlsamadeti hotA gRtsamadavadityadhvaryuriti vaa|| iti mahAprabare navamodhyAyaH. iti bodhAyanIye mahApravare bhRgUNAM gotrakANDamudAhRtam // athApastambAdyuktaM bhRgUNAM gotrapravarakANDamudAhariSyAmaH bhRgUNAmevAgre vyAkhyAsyAmo jAmadagnyA vatsAsteSAM paJcAyaH pravaro bhavati / bhArgavacyAvanApnavAnaurvajAmadagnyeti / jamadagnivadUrvavadapnavAnavaccyavanavagRguvaditi / vyAyamuhaike bhArgavaurvajAmadagnyeti jamadagnivadUrvavadbhRguvaditi / eSa evAvikRtaH sAvaNijIvantijAmAlyaitizAyanavairohityAvaTamaNDuprAcInayogyAnAm / athASTiSeNAnAM paJcAyaH bhArgavacyAvanApnavAnASTiSaNAnapeti / anUpavadRSTiSeNavadapnavAnavacyavanavagRguvaditi / tryA *zU-zunakA...yapayassomayaH . khArdamAyanA gAGgAyanA matsyagandhAzcaikSAH zrotriyAstittirayaH patyulA. Page #70 -------------------------------------------------------------------------- ________________ pravaramaarI. yamuhaike bhArgavASTiSeNAnUpeti anUpavadRSTiSeNavaguvadipti // ityApastambAdyuktapravarAdhyAye prathamaH khaNDaH. atha vItahavyA yAskavAdhUlamaunamaukAsteSAM tryAyo bhArgavavaitahavyasAvedaseti savedovadvItahavyavadbhUguvaditi / atha gArsamadAzzunakAsteSAmekAyo gAtsamadeti hotA gRrtsamadavadityadhvaryuH / atha vAdhrayazvA mitrayuvAsteSAmekArSeyo vAdhrayazveti hotA vadhrayazvavadityadhvaryuH / athavainyAH pArthAsteSAM tryAyo bhArgavavainyapArtheti pathavaDhenavadbhaguvaditi // ityApastambAdyuktaM bhRgUNAM gotrapravarakANDamudAhRtam // athedAnI logAkSikAtyAyanapraNItaM bhRgUNAM gotrapravarakANDamudAhariSyAmaH___ bhRgUNAmAdito vyAkhyAsyAmo bhRgavo jamadanayo vatsA dArbhirnAlAyanA vAgAyanAnusAtakijaidyatipalazaunakAryAnajIvantikAmbaloda rivaihAna rivairohityarekhAyanipArvativaizvA narivairUpAkSipANilivRkAzva kAnAmuccayamAnasAtyaka NivaiSTapureyivAlAkitaulakezInAmRtabhAgAtabhAgamArkaNDeya maNDamA Page #71 -------------------------------------------------------------------------- ________________ bhRgukANDas. 35 NDavyamANDUkeyAjihAtithInAM sthaumAgauristhaulasaukha barhizarkarAkSidevamatInAM ArkAyaNAhvAyanagAvaizampAyanasArbharavagau gohyAnagoSThayAyana lavacANUkeyaraikaNisAGka tyaitizAyanAnAM yAjJeyanASTreyabhrAstreyalA kSeya lAkuJcilAlATipArimANDalInAM mAlAyanAtigauvisauSmikInAM paiGgalAyanasAtyakAyanako vahaha sti cAndra masAnu lau mikauTacakSukrauJzcAkSikAnAM sasAradhvajivAdyApalepayanaivArSasAkaka lpoSTrAkSipAkAnumatijaikajihnivai hyApmanyASmakramaNinirANivAsimAdAnasyoSasya nda nikaTera NilaveraNisaugaulikAsakRtsnamAdhyodA ityeteSAmavi * vAhaH, teSAM paJcArSeyaH pravaro bhavati / bhArgavacyAvanAptavAnaurvajAmadagnyeti / bhRguvaccyavanavadanavA - navadUrvavajjamadagnivaditi // iti prathamo gaNaH. *zRM-... .. vAtsA... vAdAyanA... kambalodarivaihAyana... rezAyani zAryAti vaizvAnari... pArNili... mANDUkeyAjipItAtitheyAnAM sthaumaugotisthaulapiNDi zaikhAbarhizArkarAkSi... ArkAyaNa kAhAyana...vaizampAyana... zArGgara... vANukaya naikarNi ... mAlAyana Avigovi saumikInAM paGgalAyana sAtyakAyana kaucahasti... kauTizakti krauJcAkSi kAMsasArabhvajivATitAlepaya ne karSizAkatyASTrAkSipAnumatijaikajiM - dvijaihmapASpakSemanirArNAvAsimadanasyApasyundatikaNTheraNi saugulikAzakRtsnamadhyodAH, Page #72 -------------------------------------------------------------------------- ________________ 36 pravaramaJjarI. atha jamadagnayo vidAH prAcInayogyAH paulastyA vedabhRtaH krauJcAyanA abhayajAtAstraikAyanA avaTA bhrAja ityeteSAmavivAhasteSAM tryArSeyaH pravaro bhavati / bhArgavaurvajAmadagnyeti / bhRguvadUrvavajjamadagnivaditi // iti dvitIyo gaNaH vAtsyAnAM tryArSeyaH pravaro bhavati / bhArgavacyAvanApnavAneti / bhRguvaccyavanavadaptavAnavaditi // iti tRtIyo gaNaH ... bhRgavediyAmArgapathAgrAmyAyaniradhvanaikasirApa 1 stambirbhrAliH kArdamAyanASTiSeNa gardabhayanUpA + ityeteSAmavivAhasteSAM paJcArSeyaH pravaro bhavati / bhArgavacyAvanAptavAnArSTiSeNAnUpeti / bhRguvaccyavanavadapravAnavadRSTiSeNavadanUpavaditi // iti caturthI gaNaH. AzvalAyanAH sAkitAkSAmekrayAH atha sAJca - ryo droNAyanAH apizalA AThikAyanA hAsAje *... . krauJcAyanA abhajAtAskAyanA avaTA bhrAjatyAH. bhRgavedAyArmArgapathA grAmyAyaNiradhvane sira pastambirdhAlpi: kAma: kArdamAgranArSTiSeNirgardabhirAnUpAH, Page #73 -------------------------------------------------------------------------- ________________ bhRgukANDam. 37 hvA* ityeteSAmavivAha:, teSAM tryArSeyaH pravaro bhavati / bhArgavavAzrayazvadaivodAseti / bhRguvadvatryazvavaddivodAsavaditi // iti paJcamo gaNaH. vItahavyAyaskavadhUlAmAghUnamaudgalAntyAyanArthalekhAH bhAgaleyabhAgavijJeya kauzAmbeyavRkAzvavimadokivAreya gauri kSitadairghya citapaJcAlavapausmAvarAramodAyanA + ityeteSAmavivAhaH / teSAM tryArSeyaH pravaro bhavati / bhArgavavaitahavyasAvedaseti / bhRguvadvItahavyavatsavedasavaditi // iti SaSTho gaNaH. yAjapayAH saukarAH mAMsagandhAH kardamAyanAvaukSAzzrotriyAH pratyUSAgRtsamadA / ityeteSAmavivAhaH / teSAmekArSeyaH pravaro bhavati / gArtsamadeti / gRtsamadavaditi / yArSeyo vA / bhArgavagArtsamadeti / bhRguvanRtsamadavaditi // iti saptamo gaNaH // *kAlAyanAssAkitAkSA maitreyA yajJazAntayo droNAyanA rAmrAyaNA ApizalA AThikAyanA dAsajihvA:. +shuN-...yaaskvaadhuulmaunmaukyaavnty| yUnArdhale bhibhAgaleya kauzAmbeya vRkA - zvamika dokiyAreyagarihita dairdhyacitapaJcAlava pauSNAvatAramodayanA. sR-...gRtsamadAzzunakA, Page #74 -------------------------------------------------------------------------- ________________ pravaramaJjarI. iha kAtyAyanapAThAnusAreNAdhvaryupravarakrama udAhRtaH / laugAkSipAThe tu bodhAyanAdyuktAdhvaryupravarakramA aviziSThA draSTavyAH / iti kAtyAyanalaugAkSipraNItaM bhRgUNAM gotrakANDamudAhRtam // athAzvalAyanoktaM bhRgUNAM gotrakANDamudAhariSyAmaH - jAmadagnyA vatsAsteSAM paJcArSeyo bhArgavacyAvanAptavAnaurvajAmadagnyeti / atha hAjAmadagnyAnAM bhArgavacyAvanAptavAneti / ASTiSeNAnAM bhArgavacyAva I nAptavAnASTiSeNAnUpeti / vidAnAM bhArgavacyAvanApnavAnaurvavaidati / yAskavAdhUlamauna maukazArkarAkSisA - STisAvarNizAlaGkAyanajaimini jIvantyAyanAnAM bhArgavavaitahavyasAvedaseti / zyaitAnAM bhArgavavainyapArtheti / mitrayuvAM vAtryazveti / tripravaraM vA bhArgavadaivodAsavAprayazveti / zunakAnAM gRtsamadeti / tripravaraM vA bhArgavazcaunahotragartsamadeti // ityAzvalAyanoktaM bhRgUNAM gotrakANDamudAhRtam // atha matsyapurANoktaM gotrapravarAdhyAyamudAhariSyAmaHpolomyajanayadvipraM devAnAM tu kaniyasam / cyavanaM ca mahAbhAga manavAnaM tathApyasau // - Page #75 -------------------------------------------------------------------------- ________________ bhRgukANDama sarvasthiracaravyaktisRSTisthityantakarmaNe / hRdyantazzuddhavijJAnajyotiSe brahmaNe namaH // proktaiSA kalpasUtroktagotrapravaramaJjarI / vakSye matsyapurANoktAM gotrapravaramaJjarIm // manasA vacasA zirasA sahasA sthirakaMpraguruM praNipatya hariM // guruNA hariNA manave munaye gaditAnpravarAnpravadAmyadhunA // sUta uvAcaityAkarNya sa rAjendra oGkArasyAbhivarNanam / tataH papraccha devezaM matsyarUpaM jalArNave // manuruvAcaRSINAM nAmagotrANi vaMzAvataraNaM tathA / pravarANAM tathA sAmyamasAmyaM vistarAdvada // mahAdevena RSayazzaptAssvAyambhuve'ntare / teSAM vaivasvate prApte sambhavaM mama kIrtaya // dAkSAyaNInAM ca tathA prajAH kIrtaya me prbho| RSINAM ca tathA vaMzaM bhRguvaMzavivardhanam // matsya uvAcamanvantare'sminsaMprApte pUrva vaivasvate tathA / *-vaMzAnucaritaM. Page #76 -------------------------------------------------------------------------- ________________ 40 pravaramaJjarI, azvamedhe suvitate brahmaNaH prmesstthinH| mahAdevasya zApena tyaktA dehAntsvayaM ttH|| RSayaste samudbhUtA hute zukre ythecchyaa| devAnAM mAtaro dRSTvA devapatnyastathaiva ca // skannaM zukraM mahArAja brahmaNaH parameSThinaH / tjuhaav| tato brahmA tato jAto hutAzanaH // tato jAto mahAtejA bhUguzca tapasAM nidhiH / aGgAreSvaGgirA jAto hyarcibhyotristathaiva ca // marIcibhyo marIcistu tato jAto mhaatpaaH| kezaistu kapizairjAtaH pulastyastu mhaatpaaH|| kezaiH pralambaiH pulahastato jAto mhaashyaaH| vasumadhyAtsamutpanno vasiSThazca tpodhnH|| bhRguH pulomnazca sutAM divyAM bhAryAmavindata / yasyAmasmAtsutA jAtA devA dvAdaza yaajnyikaaH|| bhuvano bhauvanazcaiva sujanyaslujanastathA / zuciH kratuzca mUrdhA ca yAjyazca vasudazca ha // prabhavazvAvyayazcaiva dakSo dvAdazamastathA / ityete bhRgavo nAma devAstu dvAdazAtmakAH // *mahAn samaM. -tajahAra. Page #77 -------------------------------------------------------------------------- ________________ bhRgukANDam paulomyajanayadvipraM devAnAM tu kanIyasam / cyavanaM ca mahAbhAgamapravAnaM tathA'pyasau // anavAnAtmajazva jamadagnistadAtmajaH / aurvo gotrakarasteSAM bhArgavANAM mahAtmanAm // totrapravarAnvakSye bhRgordIptaujasastvaham / bhRguzca cyavanazcaiva apnavAnastathaiva ca // aurvazva jamadagnizca vatso darbhirnaDAyanaH / 'vairAyano vItahavyaH' 'pailazcaivAnusArakiH // zaunakAyanijIvanti kAmbodAH pArSa tistathA / 1 2 'vainyazca. 'viSNupaulokivAntAki. zikhApattiH. vaihInAravirUpAkSo rauhItyAyanireva ca // vaizvAnariH kapAnI lurvAsAvarNirvikazcaruH / viSNuH pailopi vAlAki 'naiauliko nAntabhAginaH // 3 sRto bhAgatha' mArkaNDurjahino' vItinastathA / maNDumANDavyamANDUkasphenapAni bhastathA // sthaulapiNDizziSApatti zarkarAkSistathaivaca / jalupidhvajakRtsanyau tathA'nyaH pauglaayniH|| 2 jIvApti. sutAbhogotha. ' rahito. : kRcchaH. 'jAlA dhassaidhvajiH kArpi. 7 pegabhina. 10 paiGgalAyana :. 6 Page #78 -------------------------------------------------------------------------- ________________ pravaramaJjarI. mArkAyaNo 'divapatirmANDUma vRSabhissa ca / lavassAGatyazAlAkistathA caivAnuzAtakiH // kopiyajJo mitrayajJastathA vA mitrlaaynH| mArgAyano hvAyanazca RSirgotsAyana stathA // goSThayAyano 'hAyanizca vaishmpaayngaalvau| vaikaNini zArivo yajJeyiSTrikAyaniH // lAlavirlAbhatizcaiva lalyAnaH primnnddlH| zAlyAyanirmalAyaniH kauttiliHkochstikH|| sauktissakoTara"zcaiva sAkSI sAndramaNistathA / naikajilo jihmazUnyaH kesleddhihikshcriH|| sauratissa"naimizyo loSTAkSizca bhavaraNiH / vAgAyanissvAnumatiHpaurNasaugandhikAsikRt // sAmAnyata stathaivaiSAM pazcArSaH pravaro mataH / bhRguzca vyavanazcaiva apnavAnastathaiva ca // aurvazca jamadagnizca paJcaite pravarA matAH / ataH paraM pravakSyAmi zRNu tvanyAna bhRguuddhhaan|| 'mANDUka. 5gArgAyano. gautsAyana:: mAlayAniH kauThiniH, kamalirvItakazciraH / sAradhvaniH, 13 sambuddhayantaH, kApiya. mArkAyaNo. *caivAnilAyana:. goSThAyano. 10zauktissaMkoravaH, 12kAsakRt. vaikarNayaH. 18... Page #79 -------------------------------------------------------------------------- ________________ bhRgukANDam. jamadagnirvidazcaiva paulastyo vaijabhRttathA / RSizca bhavajAtazva kAryanizzAkaTAyanaH // aurveyA mArutAcaiva sarveSAM pravarAzzubhAH / bhRguzca cyavanazcaiva appravAnastathaiva ca // parasparamavaivAhmA RSayaH parikIrtitAH / bhRgvandIyo mArgapatho grAmyAyanikaTAyanI // ApastambastathA bhalvinaikasiH kasireva ca' / ASTiSeNo gArdibhizva kArdamAyanireva ca // AzvAbhiradhitAyizca paJcArSeyAH prakIrtitAH / bhRguzca cyavanazcaiva appravAnastathaiva ca // ASTiSeNastathA'nUpiH pravarAH paJca kIrtitAH / parasparamavaivAhmA RSayaH parikIrtitAH // yasko vaco vItahavyo mAdhavazcaNDamo damaH / jIvantyAyani maulizca pilizcaiva khalistathA // bhArgelirbhArgavavizva 'kauzAmbeyizva kAzyapiH / bAleyissamadAgeyissaujvarizva tathaiva ca // gArgIyastvatha jAvAlistathA pauSNyAyano hyRSiH / grAmadazca tathaiteSAmArSeyAH pravarA matAH // 5 3 bhRgvedAyo... vaThAyanI. 2 kaJcireva ca . 4 maunizca lipizcaiva... bhAnuvIryazca, 43 AzvAbhirAtatAyizca. 'dAmeyissaurijvarirathaiva ca Page #80 -------------------------------------------------------------------------- ________________ pravaramaJjarI. bhRguzca vItahavyazca tathA raivsvaivsau| parasparamavaivAhyA RSayaH parikIrtitAH // zAlAyanizzAkaTAkSo maitreyaH khANDavastathA / drauNAyano raukmAyanaH pizalI cApi kaayniH|| haMsajihvastathaiteSAmArSeyAH pravarA mtaaH| bhRguzcaivAtha vadhrayazvo divodAsastathaiva ca // parasparamavaivAhyA RSayaH parikIrtitAH / ekAyano yajJapatirmatsyagandhistathaiva ca // pratyUhazca tathA zroNyazcakSurvA kaard'maayniH| tathA gRtsamado rAjan sanayazca maharSikaH // pravarAstu tathoktAnAmArSeyAH parikIrtitAH / bhRgurgRtsamadazcaiva ArSAvetau prakIrtitau // parasparamavaivAdyA ityete parikIrtitAH / ete tavoktA bhRguvaMzajAtA __ mahAnubhAvA nRpa gotrkaaraaH| yeSAM tu nAmnAM parikIrtanena pApaM samagraM puruSo jahAti // iti zrImatsyapurANe bhRgugotrapravarAdhyAyassamAptaH. prabhUtazca tathA zroNAzcakSirdAkarNi. zunakazca maharSayaH, Page #81 -------------------------------------------------------------------------- ________________ bhRgukANDam athedAnImetAni kANDAni vyAkhyAsyAmaH // ihodAhRteSu gotragaNeSvapyekena sUtrakAreNAnyairanuktamadhikaM yatkiJcit gotraM vA gotragaNo vA gaNAntarbhUtAni vA gotrAntarANi gotrasaGkhyA vA pravaraH RSikramavizeSo vA* pravaravikalpo vA tatkRtau vivAhAvivAhI vizeSAntaraM vA tatsarvaM sarvaissUtrakArairuktameveti mantavyaM, prAmANyAvizeSAdekatroktyaivArthasiddheravirodhAcca ; smRtizAstreSu prAyazcittAzaucadAyavibhAgavyavahArakANDeSu yadvat / tathA--gotragaNeSu parigaNitAnAM RSINAM nAmadheyAni mAtrAsaGkhyAkrameyattAsandehAtsandihyamAnarUpANi nigamaniruktavyAkaraNamantrArthavAdetihAsapurANalokatarkebhyaH samyagavadhArya tatvato yathAprajJaM vibhajanIyAni / tathAyatrayatraiva nAmadheyamekasminneva gaNe gaNAntare vA dvirutvastrikatvo vA paThitam, tatratatra nAbhadheyaikatvepi tahAcyasya RSibhedodhyavasAtavyaH, abhede satyabhyAsAnarthakyAt ekasminneva gaNe gaNAntare ca pravarabhedAt / na yekasyaiva pravarabhedo yukto vinA vacanena / Dhazyate ca loke bahUnAM puruSANAM ekameva nAmadheyaM devadattAdivat / tathA yatrayatraikarSinAmadheyamekasminneva gaNe akSarasaGkhyAmAtrAkramANAmekatamenaikena dvAbhyAM vA vikRtaM tena sUtrakAreNa paThyate tatratatra nAmaikadezavikAre'pi nAmaikatvAnnAmavAcyasya caikatvaM draSTavyaM, 'ekadezavikRtamananyavadbhavati' iti nyAyAt / ekatra ekapravarasatvAdanyatra tasyAdhyAhAravipariNAmavyatyAsavyavahitakalpanAbhiH karaNaissirvANi gotrakANDAni uktAni vakSyamANAni ca samAnye veti kRtvA vyAkhyAsyAmaH-bhRgUNAmAdito vyAkhyAsyAma iti // bhRgoH prAdhAnyAt / prAdhAnyaM ca 'maharSINAM bhRguraham / iti smRteH, mokSadharmeSu ca bhRgorvAsudevAMzatAsmaraNAt / A *pravara RSivizeSo vA. kalpanAbhinnaiH, bhagavadga, 10-25, Page #82 -------------------------------------------------------------------------- ________________ pravaramaarI. dito ye bhRgavastAnvakSyAmaH, na dvacAmuSyAyaNatvena pazcAt bhRgutvamApannAniti darzayituM vA; dvayAmuSyAyaNAnAmuttaratra vakSyamANatvAt / iha gaNAH pravarAzca nigadavyAkhyAtA iti na vyAkhyeyAH / jAmadagnayavatsA ityatra vatsAnAM jamadagnivizeSaNaM paJcAvattaprApaNArtha, 'jamadagnInAM paJcAvattam' ityApastambavacanAt / 'vatsA vidA ASTiSeNA ityeteSAmavivAhaH / ete paJcAvattinaH' ityatra paJcAvattavidhipare sUtre pUrvokto'vivAhazconneya iti darzayati / iha vatsAdInAM trayANAM gaNAnAM parasparamavizvAhaH, paJcAyatvAtvyAyasannipAtAcca / ye ca tatra vaikalpikAH vatsASTiSeNAH vyAyapravarAsteSAM parasparamavivAhaH, vyArSayatvAdyAyasannipAtAcca / taduktamayastAt 'nyAyasannipAte avivAhaH paJcAyANAM dvayorSayasannipAte avivAhastyApaiyANAm' iti / atra zlokaH-- vatsATiSeNavidagotrabhAjAM paJcAyapravaratraye sve / bhRgvapnavAnacyavanAssamAnA yatastato nAsti mitho vivAhaH // pareSAM yaskAdInAM gaNAnAM svasvaM gaNaM samAnapravaratvAdvihAya parasparaM pUrvoktairvakSyamANaizca saha vivAhosti, sagotratvasamAnapravaratvayorabhAvAt / iti bhRgUNAM vivAhAvivAhI vyAkhyAtau / / __ atra sUtrakAraizcatvAraH pravarAzzunakAnAmuktAH / ekastAvacchunaketyekArSeyaH / gArlsamadetyekArSeyoparaH / bhArgavagArlsamadeti vyAreyonyaH / bhArgavazaunakahotragArsamadeti vyAyazcaturthaH / kathamete pravaravikalpA iti vicArayanti bahuvidaH / tatra vrIhiyavayoriva vikalpameke manyante / vaMzavyavasthayA vyavasthitavika-, lpamapare / kathaM punaratra vaMzavyavasthA ? / atrAhu:-caturvidhAH *pUrvoktAnAmavi. Page #83 -------------------------------------------------------------------------- ________________ 47 bhRgukANDam. zunakAH parasparaM bhinnAssanti / zunakAdeva jAtAH kecit / gRtsamadAdeva jAtAH kecit / kecidbhUgorapatyaM zunakahotraH tadapatyaM gRtsamadaH tasmAdeva jAtA iti / tatra zunakanAmadheyamAtra. mekaM, vaMzAstu bhinnAH / teSAM caturvidhAnAM zunakAnAmime pravarA iti // ___ nanvevaM kasmAnna kalpyate-bhRgorapatyaM zunakaH, tadapatyaM zunakahotraH, tadapatyaM gRtsamadaH, tadapatyaM zunaka ityeka eva vaMza iti / naivaM yuktam / kutaH? satyASADhacavanavirodhAt / tathAhi satyASADho vadati-'trInanantarAnitaurdhvAnmantrakRtodhvaryutaNIte amutocio hotA' iti / atrAnantarAnityasyAyamoM vyAkhyAto bhASyakAraNa mAtRdattana-'mantradRmbhiranyairavyavahitAn' iti / tatraikavaMzatve sati mantrahabhireva vyavadhAnaM kalpitaM syAt / tasmAdukto vyavasthitavikalpaH / evaM vakSyamANAnAmapi gargaharitakaNvarathItarazaNDilAdInAM vaMzabhedakalpanayA pravaravikalpA vyAkhyeyAH // vyAkhyAtA bhRgava ityuktAnubhASaNasya ca prayojanaM avidyamAnabhRguzabdAnAmapi zunakamitrayuvAM bhRgutvaM yathA syAditi / tena ca prayojanaM 'bhRgUNAM tveti yathAdhAnaM' 'bhArgavo hotA bhavati' ityAdAvupapravezasiddhiriti // nanviha kimarthaM kAtyAyanalogAkSI tatratatra pratigaNaM ityeteSAmavivAha iti na punarekatraivAhatuH / asamAnapravarairvivAha iti gautamavadekatraiva yuktaM vaktum, granthalAghavAt / atra pravarAdhyAyasampradAyavidaH parihAramAhuH-~matsyapurANe matsyarUpaM bhagavantaM viSNuM tatratatra gaNAnuktvA pratigaNameteSAmavivAha iti vadantaM zrutvA tatsampradAyAtkAtyAyanalogAkSI tathaivAhaturiti / anye vadantibodhAyanAdibhiranyaiH sUtrakAraissamAnagotrANAmavivAha ukto Page #84 -------------------------------------------------------------------------- ________________ pravaramaJjarI, na samAnapravarANAmiti taddRDhIkaraNArthaM tatratatrAhaturiti / apare vadanti -- bahukRtvopi tathA veditavyamiti / tathA'nye vadanti -- sUtrakA - rayoH zailI seti / avazyameva hi kasya cit kAcicchelI bhavati / yathA bodhAyanaH prathamakANDa evaM ' ita urdhvAnadhvaryurvRNIte amuto rvAco hotetyeSa evobhayossarvatroddezaH ' ityuktvA'pi tatratatra pratigaNaM ' hotA'dhvaryuH' iti vadati granthagauravabhayaM tyaktvA / tathA cApastambAdayopye kArSeyavasiSThazunakAdInAM pravareSveva hotA'dhvaryuriti vadanti / tathA''zvalAyanaH pravaramAtrameva sarvatra vadati nAnyat kiJcit / tathA kAtyAyana logAkSI ceti / apare vadanti yathA bhinna gotrAtsamAnagotrAssannikRSTA iti kRtvA tatratatra vivAhe doSA uktAH tathA sagotrAdapi samAnagotraH sannikRSTataraH, ekarghyapatyatvena bhrAtRtulyatvAt ; tatratatra vivAhe tatopi gurutaro doSa iti darzayituM tatratatrAhaturiti / apare paNDita - mmanyAH svamanISayA vyAcakSate - eteSAmevAvivAhosmin gaNe nAnyeSAmiti matvA tatratatrAhaturiti / evaM tarhi sUtrakArayoH zrotriyatvamApAditaM syAt / katham? tathA sati gaNAntaroktAnAM samAna gotrANAmapi satAM tasminneva gaNe vivAhapratiSedho na syAt / iSyate ca pratiSedhaH / tasmAdyathokta evAbhiprAya iti // 48 iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjaryAM bhRgugotrapravarakANDavyAkhyAnaM samAptam. atha AGgirasAnAM gotrapravarakANDaM trividhamudAhariSyAmaH / tatra zlokaH -- bodhAyanAdimunipAdagatapraNAma prAsAdalabdhamatinA puruSottamena / * evaM vadadbhiH * Page #85 -------------------------------------------------------------------------- ________________ gautamakANDam. vyaktIkRtapravaragotravivAhatattvaM prastUyate trividhamaGgirasAM ca kANDam // atrAha bodhAyanaHaGgiraso vyaakhyaasyaamH|| AyAsyA ANiceyAH kAcAkSayo mUDharathAssatyakayaH svaidAhAH kaumAzvatyAstauDirdabhirdevakissAtyako bAdyabaubhyAnaikaRSistaiSikiH kilAlayaH kAruNiH kaThorikAsikAkSivA * ityete AyAsyagautamAH / teSAM vyAyaH pravaro bhavati / AGgirasAyAsyagautameti hotA / gautmvdyaasyvdnggirovditydhvryuH|| . iti mahApravare gautamagotrakANDe prathamodhyAyaH // zaradantA abhijitA rauhiNyAH kSIrakarambhAH saumucayAH saumyAyanA aupabindavo rAhUgaNAH gaNayo mASaNya + ityete zaradvantA gautamAsteSAM tryAyaH pravaro bhavati / AGgirasagautamazAradanteti hotaa| shrdvntvdrautmvdnggirovditydhvryuH|| iti mahApravare gautamaMgotrakANDe dvitIyodhyAyaH. - *mAtyakrayaH staudehAH kaumAravatyastauDinirdevakissAtyamunikaH vabhyA bAdhyAnaka RSTiTaiSikaH kilAlayaH kAruNiH kAThoriH kAzAnAjApArthivAH. AbhijitA rauhiNyAH krItakarambhAssaumurayaH sauryAmuniraupavindavo rahUgaNirAyaNo mASANDaH, Page #86 -------------------------------------------------------------------------- ________________ pravaramArI. ___ kaumaNDA mandhareSaNA mAsurAkSAH kASThareSaya aJjAyanA vAjAyanA ityete kaumnnddgautmaaH| teSAM ca paJcAyaH pravaro bhavati / AGgirasaucathyakAkSIvatagautamakaumaNDati hotaa| kumaNDavagauta. mavatkakSIvadvaducathyavadagirovadityadhvaryuH // iti mahApravare gautamagotrakANDe tRtIyodhyAyaH. dIrghatamasAnAM paJcAyaH pravaro bhavati / AGgirasaucathyakAkSIvatagautamadairghatamaseti hotaa| diirghtmvdgautmvtkkssiivdvducthyvdnggirovditydhvryuH|| iti mahApravare gautamagotrakANDe caturthodhyAyaH. auzanasA dizyAH prazastAsturUpAsyA mahodarA vikaMhatAssubudhyA nihatA ityete auzanasA gautamAsteSAM dhyAyaH pravaro bhvti| AGgirasagautamauzanaseti hotaa| ushnovgautmvdnggirovditydhvryuH|| iti mahApravare gautamagotrakANDe paJcamodhyAyaH. *kImaNDA mAmanthareSaNA mAsurukSAH kArTeSaya ojAyanA vAzayaH. +auzanasA diSTyAH prazastAH surUpAkSA mahodarA yadandhanAnitaM hatAH subuddhayA nihatAH - guhA......AGgirasauzanasagautame...gautamavaduzanasavadaGgi... Page #87 -------------------------------------------------------------------------- ________________ gautamakANDam. kAreNapAlayo vAstavyAzvatIyAH pauJjiSThA audajAyanA mAndhukSarA aJjagandha* ityete kAreNapAlayo gautamAsteSAM tryArSeyaH pravaro bhavati / AGgirasagautamakAreNapAleti hotA / kAreNapAlavadgautamavadaGgirovadityadhvaryuH / gautamAnAM sarve - SAmavivAhaH // iti mahApravare gautamagotrakANDe SaSThodhyAyaH iti bodhAyanoktaM gautamagotrakANDaM samAptam. ' athApastambAdyuktaM gautamagotrapravarakANDamudAhariSyAmaH -- athAGgirasa ayAsyA gautamAsteSAM tryArSeyaH pravaro bhavati / AGgirasAyAsyagautameti hotA / gautamavadayAsyavadaGgirovadityadhvaryuH / athauthyA gautamAsteSAM tryArSeyaH pravaro bhavati / AGgirasaucathyagautameti / gautamavaducathyavadaGgirovaditi / athau - zijA gautamAsteSAM tryArSeyaH pravaro bhavati / AGgirasauzijakAkSIvateti / kakSIvadvaduzijavadaGgirovaditi + / atha vAmadeva gautamAsteSAM tryArSeyaH / *zvedIyAH paujiSTraya auduJjAyanA aulUkyA rAjagandhayaH. +atha bRhadukthA gautamAsteSAM trayArSeya AGgirasabArhadukthagautameti gautamavahadukthavadaGgirovaditi iti vAkyamApastambasUtre dRzyamAnamatra pravaramaJjarIkoze - nopalabhyate. Page #88 -------------------------------------------------------------------------- ________________ pravaramaJjarI. AGgirasavAmadevabArhaduktheti / bRhadukthavadvAmadevavadaGgirovaditi // ityApastambAdyuktaM gautagotrapravarakANDamudAhRtam / atha kAtyAyanalaugAkSipraNItaM gautamagotrapravarakANDamudAhariSyAmaH aGgiraso vyAkhyAsyAmaH / aucathyA gautamAstAleyA abhijito naiSakilauMgAkSiH karasogiNyaH kSIrakaTa iti / kaTUkarANAM saidhavagatavasAMkaramauminInAM yaupiNDibhAgalatuNDakuNDavAnAM kAroTakArAdhAriNAmupabindurmAndharyo rohitAyana aGgAyanakAstauSTyaruNayaH pArthivA maudahAyanAH skArdasarAvakATilyA narohityA nIcayovA samUlayovA sapuppayovA sastevayovA sadhUpayaH kAMcAkSi kSapA vIraSi karela karAlI * tyeSAmavivAhaH / teSAM vyArSeyaH pravaro bhavati / AGgirasaucathyagautametyaGgirovaducathyavadgautamavaditi // // iti prathamogaNaH // *aucithyA gautamAssthauleyA abhijito naukilaugAkSikarabhogiNyAkSArakaTa iti kaNTakarANAM sodhagatavasAMkarakaumelInAM paipiNDibhogalatuNDakuNDavAnAM kAThoravyAravAriNAmupabindumAdharSerohitAyanADAyanakAsotsavayo vAsadhUpayaH kAcAkSiH kSapyatAratikacelikarAcIhI. Page #89 -------------------------------------------------------------------------- ________________ gautamakANDam, dairdhatamasAnAM dhyAyaH pravaro bhavatyAGgirasautathyadairghatamaseti dIrghatamovadutathyavadaGgirovaditi // // iti dvitIyo gaNaH // ayAsyA gautamA ityeSAmavivAhaH / teSAM tryAyaH pravaro bhavati / aanggirsaayaasygautmeti| gautamavadayAsyavadaGgirovaditi // // iti tRtIyo gaNaH // ayAsyauzijA gautamA ityeteSAM paJcAyaH pravaro bhavatyAGgirasAyAsyauzijagautamakAkSIvateti / kakSIvagautamavaduzijavadayAsyavadaGgirovaditi // // iti caturtho gaNaH // asmingautamakANDe tatratatrAdhvaryupravareSvaGgirasvadaGgirasvaditi laugA kSipATho draSTavyaH // iti kAtyAyanalaugAkSipraNItaM gautamagotrakANDamudAhRtam / athAzvalAyanIyaM gautamagotrakANDamudAhariSyAmaHgautamAnAmAGgirasAyAsyagautameti / utathyAnAmAGgirasautathyagautameti / rAhugaNAnAmAGgirasa Page #90 -------------------------------------------------------------------------- ________________ pravaramaarI. rAhugaNyagautameti / saumarAjakInAM AGgirasasaumarAjyagautameti / vAmadevAnAmAGgirasavAmadevyagautameti / bRhadukthAnAmAGgirasabAhadukthagautameti - pRSadazvAnAmAGgirasapArSadazvavairUpeti / Rkssaannaamaa| GgirasabArhaspatyabhAradvAjavAndanamAtavacaseti / kkssiivtaamaanggirsaucthygautmaushijkaakssiivteti|diirghtmsaamaanggirsaucthydairghtmseti // idamAzvalAyanoktaM gautamagotrapravarakANDamudAhRtam. athedAnIM etAni gautamagotrakANDAni vyAkhyAsyAmaH-yaduktamadhastanabhRgugotrakANDavyAkhyAne upalakSaNamasmAbhiH 'ihodAhRteSu gotrakANDeSu' ityArabhya 'vyAkhyAsyAmaH'* ityantena bhASyeNa tatsarvamihApi gautamagotrakANDopakrame draSTavyaM, tulyatvAt / ihodAhRtAnAM gautamagotragaNAnAM madhye pRSadazvAnAmRkSANAmAzvalAyanoktAnAM gautamavaraNAdarzanAduttaratra vakSyamANarathItarabharadvAjaizca saha samAnapravaratvazravaNAttatraivotkarSaH, taizca sahAvivAho draSTavyaH; tathaivAnyaissUtrakArairvakSyamANatvAt / iha tu gautamagaNamadhyapAThe kAraNaM kimapyAzvalAyanabuddhigamyamastIti kalpyam / uttaratra pAThe tu vispaSTaM kAraNamastItyuktam // ihApi gaNAH pravarAzca nigadavyAkhyAtatvA. nna vyAkhyeyAH / iha ca yatrayatraikasminneva gaNe pravaraRSINAmekadvitrisaGkhyAviSayA kramaviSayA ca vipratipattidRzyate sUtrakArANAM tatratatroktaprayogAvalambinAmeva te pravarA iti prayogakRtavyavasthA *45 pRSTe. Page #91 -------------------------------------------------------------------------- ________________ bhAradvAjakANDama.. draSTavyA // iha gautamagaNAnAmRkSapTaSadazvagaNau varjayitvA sarveSAM svasvaM gaNaM vihAya parasparamavivAho draSTavyaH ; kutaH, samAnagotratvAt / samAnagotratvaM ca gautamasya saptaRSarapatyatvAt / sveSu gaNeSu sutarAmavivAhaH, samAnapravaratvAt // api ca 'gautamAnAM laivaSAmAvavAhaH' iti bodhAyanavacanAcca sarveSAmavivAhaH // iti vyAkhyAtaM gautagotrapravarakANDam // atra zlokaHgautamAnAM na sarveSAM vivAhosti parasparam / sagotratvAcca vAkyAcca bodhAyanamukhodgatAt // iti // ataH paraM bharadvAjAnAM gotrapravarakANDamudAhariSyAmaH / atra zlokaH namaskAramaSTAGgamagre gurUNAmRSINAmatipremapUrva prayujya / bharadvAjakapyRkSagargadvigotraprabhedaM pravakSye bharadvAjakANDam // atra bodhAyanaH bharadvAjAH kSAmyAyaNA magaNDA devAvA udahavyAH prAgvAzayo vAhalavA yogA vAsinAyanAH staudehA AtrA aukSA bhUrayaH pariNadveSAH keza * 51 pRSThe. Page #92 -------------------------------------------------------------------------- ________________ pravaramArI, sveyAH sauddhaya urUDhAH khArigrIvayaH ausayo vayokSibhedA agnivezA vezyAzzaThA gaurivAyanAH zvelakAstanakarNA RkSA mANabhidyaH kASThodakA jvalayo vailAzvAruDAdayo bharuNDeya bhadrAdhayaH saurabharA zugA devamatayaH iSumatA vaudodameghayaH pravAhaNeyAH kalmAzcarAjastambhisadyopakRtaparAharayo valabhIkayo rudrAGgapathaH zAlAhalayo vedavelA nRtyAyanAlAlayaH zArdUlayaH kAkSalAH bASkalAH sedhyakaidhAH kauNDAyanAH kauNDilyAH brahmastambhA rAjastambhA agnistambhA vAyustambhAssUryastambhAssomastambhA viSNustambhA yamastambhA indrastambhA ApastambhA ye cAnye stambhastambha (ba) zabdA AraNasindhukaumudagandhayaH zikhAyanA AtreyAyaNA bhAmANyaH kukSAH kaurkAkSayo naitutayo dAbhayaH zyAmeyA matsakAyAH kAruNAyanAH kArupathayaH kAriSAyaNAH kAvalyA ityete bharadvAjAsteSAM vyArSeyaH pravaro bhavati / AGgirasabArhaspatya bhAradvAjeti hotA / bharadvAjavabRhaspativadaGgirovadityadhvaryaH / rokSAyaNAH kapilAzivApilAiaupilA vaipiNDikautumognijihvI ca kaNvI ca sUtizcai Page #93 -------------------------------------------------------------------------- ________________ 57 bharadvAjakANDama.. te raukSAyaNAsteSAM paJcAyaH pravaro bhavati / AGgirasabArhaspatyabhAradvAjavAndanamAtavacaseti ho taa| matavacovadvandanavagaradvAjavabRhaspativadagirovadityadhvaryuH+ / gargAssAMbharAyaNAssakhInA yaugandharAyaNA bAhulakayo bhraSTayo bhRSTubhindayaH koSTakayassauyAmunirbhAjitAkSayo hotrapacayassatyapacayo jAyAvatA vATArazAkhAyanayassAGgahavAntulyoveNuhAnissohartA kArI pauciko bAbhyArAjavataH paulaya ityete| gargAsteSAM paJcAyaH tryAyo vA pravaro bhavati-AGgirasabArhaspatyabhAradvAjagA___ *-bharadvAjA:...mAgaNDA...uddAlagAH prAgvaMzayovAzala...stedehA AznA aukkAbhurayaH pAriNayeyAzzaikheyAzzIdvayadUDhAH gArigrIvAH aupazayo...agnivezyAvyavAyA...khelakAstanukAparokSAmANabhindavyAH kAmbodakAstaujvalayo vaiNA kAruNAdayo bhAruNDayA mAdrapathayaH zrutohagAzzuMgAH...iSumatayo vodameghayaH...kalmASArAja... sindapakRdvArAhayo valabhIgayo...zailAhilino devavelA mahovelA kaMjAyanAzzAlayaH... tatkalAH vAtkalAH sahyakasindhAH...indrastambhA ye cAnye...zabdArizaSTA AruNi sindhukaumudagandhizzaktizAkikAyanA AtreyANAmAmaM AdhUmagandhAH kApyAyanAmRtantayo dhArtayo zyAmeyAmatsyakrAdhAH kaukAyaNAH kArupathayaH kArISAyaNAH kAlmA ityete...ziphilAzaiphilAH vaiphiDAH kaudhumo...sUcizcaite. __+ dhvaryuH / kapayaH vaitAlAnAmaitizAyanAnAM tANDinAM bhojasInAM zAravANAM kharazastANDAnAM mauSAntakassaMzayaH pauSpayaH ityete kapayaH / teSAM dhyAyaH pravaro bhavati AMgirasAmahayyorukSayati / urukSayavadamahayyavadagirovadityadhvaryuH / ityadhikapAThaH zRM-koze. ___sAMbharAyaNAssAMkhyAyanA...vAdhUlakayo...bhraSTaviMdavaH kroSTukayaH...bhAjitIkSayo hautrapacayassatyApacayo dInavalayaH palAzazAkhAvantaH saMgrahavattulyo veNubhariH sohadhAH kArirotiH kaivAlyA rAjavalolaya ityete. Page #94 -------------------------------------------------------------------------- ________________ 58 pravaramaarI ryazainyeti hotA, AGgirasazainyagAgryeti vaa| gargavacchinivadbharadvAjavabRhaspativadaGgirovadityadhva - yuH, gargavacchinivadagirovaditi vA / bharadvAjAnAM srvessaamvivaahH|| iti bodhAyanoktaM bharadvAjagotrakANDamudAhRtam // athApastamboktaM bharadvAjagotrakANDamudAhariSyAmaHatha bharadvAjAnAM dhyaayH-aanggirsbaarhsptybhaardvaajeti| bhrdvaajvbRhsptivdnggirovditi|ess evAvikRtaH kukAgnivezyorjAyanAnAM sarveSAM ca stambhastambazabdAntAnAm // atha dvayAmuSyAyaNAnAM kulAnAM yathA zuGgauzirayo bharadvAjAzzuGgAH katArazaizirayaH teSAM paJcAyaH pravaro bhavati / AgirasabArhaspatyabhAradvAjakAtyAkSIleti akSIlava-* katavadgaradvAjavabRhaspativaditi / atha RkSANAM paJcAyaH-AGgirasabArhaspatyabhAradvAjavAndanamAtavacaseti / mtvcovdvndnvgrdvaajvluuhsptivdnggirovditi| vyAyamu haike AGgirasavAndanamAtavaca * kAtyAtkIleti, atkIlavata. Page #95 -------------------------------------------------------------------------- ________________ bharadvAjakANDam. seti / matavacovadvandanavadaGgirovaditi / atha kapInAM vyAreyaH-AGgirasAmahayyaurukSayeti / urukSayavadamahayyavadaGgirovaditi / atha gargANAM tryaaHyH| AGgirasagApUsainyeti / siniva nargavadaGgirovaditi / bharadvAjamu haike'GgirasasthAne bhAradvAjagAryazainyeti zinivadgargavadbharadvAjavaditi // ityApastamboktaM bharadvAjagotrakANDamudAhRtam. atha kAtyAyanalogAkSipraNItaM bharadvAjagotrakANDamudAharipyAmaH AtreyAyanimArkaNDivAsinayanicaupiSTasaugeyayAjJavezyAnAM sArAvarivAhisauGgigiruNakarNiprAvAhaNeyAnAM AzvalAyanivAvAzraugiradhikAragrIvANAM maithamatisAjyavikAJcakikAyanAnAM traitaTiSauritaucakInAM sAmastambibrahmastAmbataulvalivaiyugodveSINAM sAluTivAluTitaubuddhikAbharadvAjaudameghiparoSamitidevAgiridhidevasthAniharikarNidhADaMvidhaugayakaumudagandhisAtyamunimAtsyakSISamAloharahAlohAragAGgo vadakikaurukSetridroNijaitrijaitvalAyanAnAM kANyavijalirApastambisaujapRzni * gArgyazainyeti / zinivat. Page #96 -------------------------------------------------------------------------- ________________ pravaramaJjarI. paulikhaGkhalAyanA ityeSAM avivAhasteSAM dhyApeyaH pravaro bhavati / AGgirasabArhaspatyabhAradvAjetyaGgirovabRhaspativadbharadvAjavat // kAlAyanaH kezamarthovacyatarAyaNA bhrASTrakadbhASTramitiraindrAlizAlaGkAyAnAH kaulAstrakriyAsvAkrivakAlakRnmAtulayAvakanmAlaparaupakarmayaH praSyaGgAH paigalAyanAzzyAmAzzAmAyanA gargAssAmparivArAH teSAmavivAhasteSAM paJcAyaH pravaro bhavati / AGgirasavArhaspatyabhAradvAjasainyagAgryeti / aGgirovagRhaspativadbharadvAjavatsinivadrgavat // tittiriH kapibhUmiH khandino gargA ityeteSAmavivAhaH / teSAM vyAyaH pravaro bhavati / AGgirasasainyagA yetyaGgirovattinivadgargavat / kapistittirirvidirdaNDizaktiH pataJjalirbhUyasItivaradhizcaitakiradhvAsUrAjakezikalAnikaTaGkorIrayo vAnyAyanaH kAtyAyana ityeteSAM dhyAyaH pravaro bhavati / AGgirasAmahayyaurukSayeti / aGgirovadamahayyavadurukSayavaditi // saGkatipUtimASatANDisAmbasaipaThanajAna Page #97 -------------------------------------------------------------------------- ________________ bharadvAjakANDam, kitairAghAtaravyaRSikSIvArAyaNIsahigAGgilaukSi - tAlAgA* ityeSAmavivAhasteSAM vyArSeyaH pravaro bhavati-AGgirasasAGkatyagaurivIteti / anggirovtskRtivdguruviitvt| lomAyanAharitakautsapaigadAlbhyazaGkhahaimagavahAstyadAsivAtsyapANimAdrikAbhilave - NA ityeteSAmavivAhaH teSAM vyAreyaH pravaro bhvti| AGgirasAmbarISayauvanAzveti, mAndhAtrambarISayauvanAzveti vA / mAndhAtRvadambarISavadyuvanAzvavaditi / atha viSNuvRddhAH zatapatriNijatriNikatriNiputriNibAdarAyaNA ityeteSAmavivAhaH / teSAM vyAyaH pravaro bhavati / AGgirasapArSadazvarAthItareti / aGgirovatpRSadazvavadrathItaravat / rathI tarANAM jyAleyaH pravaro bhavati / AGgirasavairUparAthItareti aGgirovadvirUpavadrathItaravat / purukutsAnAM dhyAyaH *...vAsinAyani...zaugituSakarNapravAhareyAnAM AzvalAyanivAzraumi...radhikArigrI vANAM...sAjammikArdarUkakAya...tuTiyotritIcakrAnAM samastaiSitaulvaliva yugAdveSANAM...saubudhisAtaradbhAradvAjau...paTeSumatidevavantidevasthAniharitakarNidhvAGgavidhaugeya ...mAtsyakvAthasalAharalohAragAMgohaki...kASNipiMjali....... mauzapRznibauli...roparkanaiSaSTyagAH...sthAmAyanAH gAryAH...zainyagAyeti.... zinivat...bhUmissvaMgirobAdinAM garga itye...bhUyasAtirathizcaitaki...kalAzikaTaGkArIrAvovAtyAyanA amAvAsyAyanAH...sAMkRtipUtimASataNDizambuzaibugavAnakirAdhAratavyaRSimivArAyaNisattvahilegAMgilaugAkSitArAmaha / itye| teSAM, Page #98 -------------------------------------------------------------------------- ________________ 62 pravaro bhavati / AGgirasapaurukutsatrAsadasyaveti / aGgirovatpurukutsavattrasadasyuvat / bRhadukthA vAma'devaH ityeteSAmavivAhasteSAM tryArSeyaH pravaro bhavati / AGgirasabArhadukthavAmadeveti / aGgirovabRhadukthavadvAmadevavat / hiraNyastambisAtyamugrimaulA ityeteSAmavivAhaH teSAM tryArSeyaH pravAze bhavati / AGgirasabharmyazvamaudgalyeti / aGgirovadbharmyazvavanmudgalavat / pravaramaJjarI. bharaNDAzca hiraNDAzca tRtIyAzzAkaTAyanAH / tataH prAgadasaunArI markaTo ramaNajhaNaH // kaNvA mAtkaTayA ramaNA izANAyaNA ityeteSAmavivAhasteSAM tryArSeyaH pravaro bhavati / AGgirasAjamIDhakANveti avadajamIDhavatkaNvavat // athemAni dadyAmuSyAyaNakulAni bhavanti / bharadvAjAH grAdhArazaGgAzzaizirA ityeteSAmavivAhaH / teSAM paJcArSeyaH pravaro bhavati / AGgirasabArhaspatya bhAra - dvAjazauGgazzaizireti / aGgirovabRhaspativadbharadvAjavacchuGgavacchiziravat // kapilAzca zabarAca vibhiNDakauthumAgnijihvI ca karNazva sUtazca bRhadbhara Page #99 -------------------------------------------------------------------------- ________________ bharadvAjakANDam. hAjA ityeteSAmavivAhaH / teSA paJcArSeyaH pravaro bhavati / AGgirasabArhaspatya bhAradvAjavAndanamAtavacaseti / aGgirovabRhaspativadbharadvAjavadvandanavanmatavacovat / iti kAtyAyanalAgAyuktaM bharadvAjagotrakANDamudAhRtam // athAzvalAyanoktaM bharadvAjagotrakANDamudAhariSyAmaH // AhAzva lAyanaH bharadvAjAgnivezyAnAmAGgirasabArhaspatya bhAradvAjeti / mugalAnAmAGgirasabhAryAzvamaudgalyeti / tArkSya haike bruvate'tItyAGgirasaM tArkSya bhAryAzvamau - galyeti / viSNuvRddhAnAmAGgirasa paurukutsatrAsadasyave / gargANAmAGgirasabArhaspatya bhAradvAjagArgyazainyeti / AGgirasasainyagAgryeti vA // haritakutsapiGgazaGkhadarbhabhaimagavAnAmAGgirasAmbarISayauvanAzveti / mAndhAtAraM haike bruvate'tItyAGgirasaM mAndhAtrAmbarIpayauvanAzvaiti / saGghatipUtimASataNDizAmbuzaivagavAnAmAGgirasagaurivItasAGkRtyeti / zaktirvA mUlaM zAktyagaurivItasAGkRtyeti // ka *bharadvAjAH kAtA:... .bhArmyazvamaudgalyeti...AGgirasagArgya zanyeti vA. Page #100 -------------------------------------------------------------------------- ________________ 33 pravaramaJjarI. NvAnAmAGgirasAjamIDhakANveti / ghoramuhaike bruvate avakRSyAjamIDamAGgirasaghaurakANveti / kapInAmAGgirasAmahayyavaurukSayaseti / atha ya ete dvipravacanA yathaitacchauGgazaizirayo bharadvAjAzzauGgAH katArazaizirayasteSAmubhayataH pravRNItaikamitarato dvAvitarataH dvau vetarastrInitarato na hi caturNI pravarosti na paJcAnAmatipravaraNam | AGgirasabArhaspatyabhAradvAjakAtyAtkIleti // || ityAzvalAyanoktaM bharadvAjagotrakANDamudAhRtam // atha matsyapurANoktaM trividhamaGgirasAM gotrapravarakANDamudAhari SyAmaH matsya uvAca -- marIcitanayA rAjantsurUpA nAma vizrutA / bhAryA sA'Ggiraso devAstasyAH putrA daza smRtaaH|| AtmA hyAyurmano dakSo damaH prANastathaiva ca / haviSmAMzca gaviSThazca Rtussatyazca te daza // ityete 'Ggiraso nAma devA vai sAmagAyinaH / surUpA janayAmAsa RSIntsarvezvarAnimAn // 1 devI tasyAH. " haviSmAnsahaviSyazca. Page #101 -------------------------------------------------------------------------- ________________ bharadvAjakANDam, bRhaspati gautamaM ca saMvataM ca mahARSim / ayAsyaM vAmadevaM ca ucathyamuzijaM tathA // ityete RSayassarve gotrakArAH prkiirtitaaH| teSAM gotrasamutpannAngotrakArAnnibodha me // ucathyo gautamazcaiva naileyo bhijitastathA / baudhinagassaugamAkSikSIrayo rikireva ca // rAhoH kaNissaupatrizca kairaatissaamlomkiH|| paiSkAtiArgatavo ghRSizcaNDAntaka stthaa| karoTassutapA vIra upabindassuraiSiNaH // rauhiNeyAnicorANiH koSThazcevAruNAyaMniH / somodayanikAsorukaizilyAH pArthivAstathA // rauhiNeyAnirodhAnmamUlayo vAsureva ca / kApAkSipuSpavazcaiva kSArakAraNDireva ca // kSayo vizvantirevizva pAcikArevirevat / vyAyapravarA hyete teSAM vA pravarAn zRNu // palaleyo. bhyodhinagassagosAkSikiraToTi:. rohaurNissapatri. 'paiSpajivirbhAtayo RSizcaNDANDaka... rUpavindavaH. tArArNaH kASTazce. somodayAnikASTora...rthiva. niroyAna...kANAkSi...kSIrakaraMsire. jayavizvaMbhare vizvapAlikArivireva ca. Page #102 -------------------------------------------------------------------------- ________________ 66 pravaramabharI. aGgirAzca vacotizca' uzijazca mahAnRSiH / parasparamavaivAhyA ityete parikIrtitAH // AtreyAyanisAviSTyau agnivezazzilAsthalaH / // 3 vAlizAyanizcikipirvArAhirvASkalistathA sauTizca nRNavarNizca pravAhizca labhAyaniH / vAhyagacchazca diSTAkiH svAragrIvistathaiva ca // vyaTAkirjityadroNizva jaikSalA yanireva ca / ApastambirmArjavRSTirgosvapiGgalireva ca // pailazcaiva mahAtejAzzAlaGkAyanireva ca / tryArSeyaH pravarazcaiva sarveSA pravaro mataH // aGgirAH prathamasteSAM dvitIyazva bRhaspatiH / tRtIyazca bharadvAjaH pravarAH parikIrtitAH // parasparamavaivAhyA ityete parikIrtitAH / kANvAyanAH kaujavathaH tathA vAtsyatarAyaNaH // bhraSTrakRSTraviSNI ca laityAliizAkalAyanaH / kauDivAkrI ca vASNiva' lAtakRnmadhurAvahaH // 1varotizca. 'sAviSThA vanivezazilAyAna..... yanissvaki 'sauhizca tRNakarNizca prabhAhizca labhAryaniH. 'coragrIvi... vaTA kirnityarogizca jejilA. " mahavRzci. va... kaujivayA... vAzyAMbharA. ' bhrASTra... bhraSTaviSmA ca ... krauNDizcAki zva vAmizva... Page #103 -------------------------------------------------------------------------- ________________ bharadvAjakANDam. lAyakadbhAlavidroSau markaTaH pailikaaynH|| mRtsaGgazca tathA dAmI bhaagishshyaa'maaynistthaa|| bAlAkissAhanizcaiva paJcArSeyAH prkiirtitaaH| aGgirAstu mahAtejA devAcAryo bRhsptiH|| bharadvAjastathA gargassainyazca bhgvaanRssiH| parasparamavaivAhya RSayaH parikIrtitAH // kapaitarasvadautaro dikSa zaktiH pataJjaliH / bhUyasI jalasimbizca bindurdADaH kuzIdakiH // UrdhvastarAjakezI ca rojaTI sAsavistathA / salizca kalasI kaNvA RSiH kArIrayastathA / kSvajo vAnyAyanizcaiva sAvasyAyanireva ca / vyAyaH pravarasteSAM pravaro bhUmipottama // aGgirAzcAmahayyazca tathA caivAvyurukSayaH / parasparamavaivArA RSayaH prikiirtitaaH|| lAvakadvAlavidrAvo...mRtsaGgazca...dAmAbha- gvAlakissahavizcaiva. GgAzyA... kapistapasvitetarodikSva.. bhUyasAjalasivizca bhindurdAzaH ku sIdaniH. urdhvAsti...javissasavistathA. sAlizcakalalA; vaghyA...sAvAsyAyani. Page #104 -------------------------------------------------------------------------- ________________ 60 pravaramaJjarI. jJAtvAyano harivazyaH paulagazca tathaiva ca / hastivAso vaasymaalirmaannddimaalirgvernniH|| kSImavegaH zAkhadarbhi ssarve tripravarA matAH / aGgirAzcAmbarISazca yuvanAzvastathaiva ca // parasparamavaivAhyA RSayaH parikIrtitAH / bRhaduktho vAmadevastathA tripravarA matAH // aGgirA bRhadukthazca vAmadevastathaiva ca / parasparamavaivAdyA gotre te parikIrtitAH || kumbhagotrodbhavazcaiva tathA tripravarA matAH / aGgirAstrasadasyuzca purukutsastathaiva ca // kutsAH kutsairavaivAhmA evamAhuH purAvidaH / rathItarANAM pravarastryArSeyaH parikIrtitaH // / 4 aGgirAzva virUpazca tathaiva ca rathItaraH / rathItarA avaivAdyA nityameva rathItaraiH // viSNuvRddhissatomadrirjanRNaH katRNastathA' / atrivazca mahAtejA stathA caivoparAyaNAH // 'haritakautsaH paiGgalazva ta. kSIbhavegazzAsadarbhiH "viSNuvRcazzaTho...jatRNaH... bhatripazca...tathAtvA, " hastidAso vatsamAlirgANDimAliH, RSaya parikIrtitAH. Page #105 -------------------------------------------------------------------------- ________________ bharadvAjakANDam tryArSeyobhimatasteSAM sarveSAM pravarazzubhaH / aGgirAzca virUpazca pRSadazvastathaiva ca // parasparamavaivAhmA RSayaH parikIrtitAH / 1 satyamugrirmahAtejA hiraNyastambimudgala || tryArSeyobhimatasteSAM sarveSAM pravaro nRpa / aGgirAzcaiva bhAryAzvaH mudgalazca mahAtapAH // parasparamavaivAdyA ityete parikIrtitAH / haMsa jo devajihvA AlavAlaviDAdayaH // AyAgreyAssuprayazca pArANyAMta nimaudgalAH' / tryArSeyobhimatasteSAM sarveSAM pravarazzubhaH // aGgirAcaiva tAvizva maunalazca mahAMstathA / parasparamavaivAhmA RSayaH parikIrtitAH // ArSAdayazcaturAyaH tRtIyazzakaTAyanaH / tataH prAgAdasaunArI markaTo ramaNassaNaH // kaNvAmarkaTayazcaiva tathA gAr3hAyano rathiH / zyAmAyanistathaiveSAM tryArSeyaH pravaro mataH // aGgirAzcAjamIDhazca kaNvazcaiva mahAtapAH / parasparamavaivAhmA RSayaH parikIrtitAH // paurANyetAni maudgalAH. pArSadRzvasturayaH... zAkaTAyanaH. 2 bhArmyazca maudgalyazca mahAtapA:. 'karmaNvAmarkaTayazcaiva...mAdAyano &S Page #106 -------------------------------------------------------------------------- ________________ pravaramArI tittiriH kapibhUzcaiva gAryazcaiva mahAnRSiH / tryAyobhimatasteSAM sarveSAM prvrshshubhH|| aGgirAstittirizcaiva kapibhUzca mahARSiH / parasparamavaivAhyA RSayaH prikiirtitaaH|| azvariSkabharadvAjau * RthizvAnmAnavastathA / RSimantravarazcaiva pazcArSeyAH prkiirtitaaH|| aGgirAzca bharadvAjastathaiva ca bRhaspatiH / RSimaitravarazcaiva RSirAtmabhava stathA // parasparamavaivAhyA RSayaH parikIrtitAH / bhAradvAjo hutazzauGgarauzireyastathaiva ca // ityete kathitAssarve vyAmuSyAyaNagotrajAH // pazcArSeyAstathASAM pravarA prikiirtitaaH| aGgirAzca bharadvAjastathaiva ca bRhsptiH|| maudgalyauzirazcaiva pravarAH parikIrtitAH / parasparamavaivAhyA RSayaH parikIrtitAH // *ambarISabharadvAjau. RiSirmAnavaraH. atra kuNDalito pranthaH kalikAtAmudrita matsyapurANe dRzyate, na kvacidapya sminpravaramaJjarIkoze. Page #107 -------------------------------------------------------------------------- ________________ 5 bharadvAjakANDama ete tavoktAGgirasastridhoktA mahAnubhAvA napa gotrkaaraaH| yeSAM tu nAmnA parikIrtanena pApaM samagraM puruSo jhaati|| iti matsyapurANe pravarAnukIrtane trividhAnAmagirasAM pravarAdhyAyo dvitIyaH // iha matsyapurANokte trividhAGgirasAM pravarakANDe parikIrtitAnAM gotrANAM madhye yeSAM pravareSu gautamaH saptarSiIyamANatayA sattayA vA'nurvatate teSAM parasparamavivAhaH, samAnagotratvAt, "gautamAnAM sarveSAmevAvivAhaH" iti bodhAyanavacanAcca / tathA yeSAM gotragaNAnAM pravareSu bharadvAjaH saptarSiIyamANatayA sattayA vA' nuvarta te teSAM parasparamavivAhaH; samAnagotratvAt, "bharadvAjAnAM sarveSAmavivAhaH" iti bodhAyanavacanAcA // itareSAM saptarSibAhyAnAM kevalAGgirasAM haritakutsakaNvarathItarapRSadazvamudgalaviSNuvuddhAdInAM parasparaM vivAhaH, sagotratvAbhAvAt, svesve gaNe cAvivAhaH, samAnapravaratvAditi samudAyArthaH // iti puraSottamapaNDitaviracitAyAM gotrapravaramAryA matsyapurANoktapravarAdhyAye trividhAGgirasAM gotrapravarakANDamudAhRtya vyAkhyAtam. *iMdaM paJcamyantaM zRM-koze nAsti. aitra cakAraH zRM-koze nAsti. Page #108 -------------------------------------------------------------------------- ________________ pravaramajarI. athemAni kANDAni piNDIkRtya vyAkhyAsyAmaH yaduktamadhastAddhRgugotrakANDavyakhyAnArambhe sati "ihodAhRtAnAm" ityArabhya " vyAkhyAsyAmaH "1 ityevamantena granthena tatsarvamihApi smartavyam / atrodAhRteSu sUtrakANDeSu sUtrakArANAM pAThakramavyatyAso mahAnasti ; vizeSatazcAzvalAyanasUtrapAThe / kathaM ? / bodhAyanakAtyAyanAzvalAyanAdibhiH zuGgazaizirayonte paThitAH / ApastambAdibhiH bharadvAjagaNamadhye paThitAH / RkSAH punarAzvalAyanena gautamakANDamadhye paThitAH ihotkRSyante / kapayastvagirobhyo vA RkSebhyaH parata uktA ApastambAdibhiH / itaraissarvairuttarata uktAH / tathA--sAMkRtyAdayopi bodhAyanAdibhirantare paThitAH / vasiSThagaNAntastvApastambAdibhiruktAH / tathA--haritamudgalAdInAmapi tatratatra pAThakrameNa bhedaH / evambhede siddhe satyapi bodhAyanApastambakAtyAyanAdInAM bahUnAM pAThakramAnusAreNa vivAhAvivAho vakSyAmaH-tatra kevalabharadvAjAnAM prathamapaThitAnAM zuGgazaizirINAM bharadvAjagrAthAdInAM yAmuSyAyaNAdInAM parasparamavivAhaH.* kutaH ? samAnagotratvAt / samAnagotratvaM ca sarveSAmeSAM bharadvAjasya saptarapatyatvAt, vrnnaacc| 'bharadvAjAnAM sarveSAmavAvivAhaH' iti bodhAyanavacanAccAvivAhaH / gargANAM bharadvAjatvaM bharadvAjavaraNA deva siddham / 'tryAyagargANAM bharadvAjakSANAM cAvivAhaH' iti gArgyavacanAccAvivAhaH / kapInAM bharadvAjatvaM bharadvAjavara NAbhAvAdasiddhamiti cetnAsiddham / ApastambAdibhirbharadvAjagaNamadhye prasiddhabharadvAjAnAM RkSANAM gargANAM ca madhye paThitatvAt, parAzaravacanAJca / tathAhi-viSNupu * prAthAdInAM ca parasparamavivAhaH. iti zR-pA. 145-pRSThe. dviAjagaNatvAdeva. iti zU-pA. * bharadvAjagaNA. zR-pA. Page #109 -------------------------------------------------------------------------- ________________ bharadvAjakANDam rANe caturthe'ze ekonaviMzAdhyAye pUro vaMzAnukIrtanaprastAve 'duSyantAcakravartI bharato babhUva ' * ityArabhya yannAmAno yatkramakA yAvantazca . kapInAM pravaraSayotra zrutAH tannAmAnaH tatkramakAH tAvantazca parAzareNopadiSTAH vaMzAnupUrvyAt tatra prathamoGgirAH, tato bRhaspatiH, tato bharadvAjaH, tato bharadvAjAdAmahayyaH, tata urukSayaH, tataH kapirutpannaH' iti / tatra satsveva bahuSu mantradRkSu trayANAmeva varaNaM sUtrakArairuktaM rathItarANAmivetyadoSaH / tathAhi vyAsavacanam - itihAsapurANAbhyAM vedaM samupavRhmayet / bibhetyalpazrutAdvedo mAmayaM pratariSyati // iti // dvayAmuSyAyaNAH zuGgazaiziraya iti purAtanadvigotrakulaM dRSTAntatvenodAhRtaM idAnIntanAnAM dvigotrANAM dvayorapi gotrayoravivAhaM vaktum / bharadvAjAzzuGgAH, bharadvAjagaNamadhye paThitatvAt / teSAM cAyaM pravara uktaH -- AGgirasabArhaspatya bhAradvAjeti / katAzzaizirayo vizvAmitrAH ; vizvAmitragaNamadhye paThitatvAt / teSAM cAyaM pravaro vakSyate ---- vaizvAmitrakAtyAtkaleti / tatra ca - aputreNa parakSetre niyogotpAditassutaH / ubhayorapyasau rikthI piNDadAtA ca dharmataH // 73 iti yAjJavalkyavacanAt dvayAmuSyAyaNAnAM ubhayatra pravare kartavye sati SaNNAM mantradRzAM caturNAM ca " na caturo vRNIte na paJcAtivRNIte" iti varaNapratiSedhAt paJcArSeyasvacArSeyo vA pravaraH kartavyaH / tatra ca dvipravarasannipAte pUrvapravara utpAdayituruttaraH parigrahIturiti kAtyAyana logAkSyoruttaratra vacanAt bhAradvAjasya +2-127; *4-19010. 10 Page #110 -------------------------------------------------------------------------- ________________ 74 . pravaramArI. zuGgasya bIjAt vaizvAmitrasya katasya kSetrotpannAH zuGgazaiziraya ityucyante / tatsantatinAnAM paJcAyaH pravaro draSTavyaH-AGgirasabArhaspatyabhAradvAjakAtyAtkoleti / vyAyamapi pravaramAhurApastambAdayaH-AGgirasakAtyAtkIleti / ayameva dRSTAnto draSTavyaH satsvapi bahuSu mantradA katipayAnAmeva ca varaNamastItyatra / evaM putrikAputradattakrItaputrAdInAmapi dvayorapi gotrayoravivAhaH pravarazca draSTavyaH, zuGgazaizirINAM dRSTAntatvenoktatvAt / 'urva saptamAt pitRbandhubhyo bIjinazca'* ityetadgautamavacanaM dvayAmuSyAyaNAdanyaviSayaM draSTavyam / dvayAmuSyAyaNAnAM tu pitRgotramevobhayamapItyubhayatrAvivAha eva / saGkRtyAdInAmihAGgirasAM gaNeSUktAnAM uttaratra ApastambAdibhiH vasiSThagaNAnte vakSyamANatvAt vAsiSThasyApi zakteraGgirasAM pravareSUpadezAcA kiM vasiSThAssaGkRtayaH? kiM vA'GgirasaH? ityatra sandehe'nyatarapakSanizcayahetorabhAvAt dvayAmuSyAyaNAssaGkRtaya ityavasAtavyam, kAtyAyanenottaratra yAmuSyAyaNagaNamadhye prasiddhadvayAmuSyAyaNaiH zuGgazaiziribhissaha vakSyamANatvAt / DyAmuSyAyaNatve ca saGkatInAM svagaNoktairupamanyuparAzarakuNDinAdibhirvAsiSThessarvaissaha vivAho nAsti / tasmAdiha bharadvAjakANDe kevalabharadvAjAnAM RkSANAM kapInAM gargANAM dvigotrANAM ca paJcAnAM gaNAnAM parasparamavivAhaH ; sagotratvAt, bodhAyanavAkyAcca / iti vyAkhyAtaM bharadvAjagotrakANDam // iti puruSottamapaNDitaviracitAyAM gotrapravaramaaA~ bharadvAjagotrapravarakANDaM samAptam. *gautamadharmasU-4-3, 4. viraNopadezAcca iti pAThAntara * vivAhosti, iti pA. Page #111 -------------------------------------------------------------------------- ________________ / 75 kevalArikANDam. uktamaGgirasAM madhye saptarSeautamasya ca / bharadvAjasya cAkhaNDaM gotrakANDamataHparam // saptarNyapatyabAhyAnAM kevalAGgirasAmapi / / adhunA vakSyate kANDaM vivAhapravaraissaha // haritAnatha kutsAMzca kaNvAnapi rathItarAn // mudgalAn viSNuvRddhAMzca saptarSibhyo bahiSkRtAn / krameNAnena vakSyAmaH kevalAGgirasAM gaNAn // atra bodhAyanoktaM kevalAgirasAM kANDamudAhariSyAmaH haritAssAGyodabhyaH saubhAgA bhairavA mamanAyurlAvAdaro mahodaro naimizrayA mizrodarAH kautapAH kArISayaH kaulayaH paulayaH pauDalomAdhUyomAndhAtumaNDikAraya*ityete hritaaH|tessaaN vyAreyaH pravaro bhavati AGgirasAmbarISayauvanAzveti hotA yuvanAzvavat ambarISavat aGgirovadityadhvaryuH / kaNvA aupamarkaTyAyakAH kalAH paulahalino mAjimAjayo maunyjigndhaavijvaajyaavaajshrvs| ityete knnvaaH| teSAM vyAyaH pravaro bhavati AGgirasAjamIDhakANveti hotA kaNvavadajamIDhavadaGgiro *haritAH kAtsAssAMkhyo dAbhyoM bhaiMjo bhaimagavo gamamanAyurlAvo mAhodaro naimizravo . mizrodaraH kaulapAH kaulala pAlalaH pauNDaralo mAdhUpo...drikAraH. mirkaThAyanAH vAtkArozelA...maujimaujiyomomojigandhAvAjivAjayo vAjizravasaH. bhajo bhamarAvo gamalanApAvI. mAdA Page #112 -------------------------------------------------------------------------- ________________ 76 5 vadityadhvaryuH / rathItarA hastidAsiH kAhnAyanAH naizailAlayobhilaibhilIbhAyanasAvahavAH tirakSayaH bhairuvAhAH hemagavAH * ityete rathItarAH / teSAM tryArSeyaH pravaro bhavati AGgirasavairUparAthItareti hotA AGgirasavairUpapArSadazvetivA / rathItaravadvirUpavadaGgirovadityadhvaryuH / pRSadazvavadvirUpa vadaGgirovaditivA | mulA hiraNyAkSA RSabhAmitA gayovizvAyanA dIrghajaMghA jaMghAstaraNabindava ityete mudgalAsteSAM tryArSeyaH pravaro bhavati AGgirasabhArmyazva maulyeti hotA / mugalavadbharmyazvavadaGgirovadityadhvaryuH / viSNuvRddhAH zaThamarpaNAH madraNAmadraNA bAdarAyaNAmastaprApaNamssAtyakiH satyaGkAyanaH naitudyAstutyAbharaNyA vaimADAdevasthAta + ityete viSNuvRddhAH / teSAM tryArSeyaH pravaraH AGgirasapaurukutsatrAsadasya veti hotA / trasadasyuvat purukutsavat anggirovditydhvryuH| saGkRtayaH malakAH paulastaNDizambuzaimbhavayaH paribhAvAstArakAyA hArigrIvAH paiNAyAH zrautAyanA *dAsiH kAmadheyanAH...kasAlapolailaibhirlebhAyanAH... bhairumagavA:. | zaThAmaThA bhaGgaNAH... zAbarAyaNA vAtsamAyaNavAdarAyaNA... sAtyakAyanaH naitundyAstuvAyA poDA devasthAnayaH. Page #113 -------------------------------------------------------------------------- ________________ kevalArikANDam, AgrAyaNA AghrApayaH pUtimASAH* ityete sNkRtyH| teSAM dhyAyaH pravaro bhavati AGgirasasAMkRtyagauruvIteti hotA / guruvItavat saGkativadaGgirovadityadhvaryuH / kapayaH vaitalAnAmaiti zAyananAM pataJjalAnAM tarasvinAM tADinAM bhojasinAM kAsavarANAM karasikhaNDAnAM AmaukhitakisAgasakhapoSpayA ityete kapayaH teSAM tryAIyaH pravaro bhavati AGgirasAmahayyaurukSayeti hotA urukSayavata amahayyavat aGgirovadityadhvaryuH // iti bodhAyanoktaM kevalAGgirasAM pravarakANDamudAhRtam // atha ApastamboktaM kevalAGgirasAM pravarakANDamudAhariSyAmaH atha haritAnAM vyAyaH AGgirasAmbarISayauvanAzveti yuvanAzvavadambarISavadaGgirovaditi mAndhAtAramuhaikeGgirasasthAne mAndhAtrAmbarISayauvanAzveti yuvanAzvavadambarISavat mAndhAtRvaditi / atha kutsAnAM vyAyaH AGgirasamAndhAtra kautseti kutsa*lamakAH paustyastaNDi zambhuzaibhavaH paribhavastArakAdyA hAridrAH caitatiyAzzrautAya nAzcArAyaNA AntyAyanA ArSabhayazcAndrAyaNA avaghrApayaH pUtibhASyAH. vaiitAlAyanAmai...tANDinAM bojasInAM zAGgaravANAM tarasikhaNDInAM mauSItakiH sAM zayaH pauSAH. Page #114 -------------------------------------------------------------------------- ________________ pravaramArI, vanmAndhAtRvadaGgirovaditi / athAjamIDhAH kaNvAH teSAM vyAreyaH AGgirasAjamIDhakANveti kaNvavadajamIDhavadaGgirovaditi / atha virUpA rathItarAH teSAM tryAyaH AGgirasavairUpapArSadazveti pRSadazvavadvirUpavadaGgirovaditi / aSTAdaMSTramuhaikeGgirasasthAne bruvate-ASTAdaMSTra vairUpapArSadazveti pRSadazvavadvirUpavadaTAdaMSTravaditi / atha mudgalAnAM vyAyaH AGgirasabhArgyazvamaudgalyeti mudalavagarmyazvavadaGgirovaditi / tRkSamuhaikeGgirasasthAne / tArbhabhAHzvamaudgalyeti / takSavadbharmyazvavanmudgalavaditi / atha viSNuvRddhAnAM dhyArSeyaH AGgirasapaurukutsatrAsadasyaveti trasadasyuvat purukutsavadaGgirovaditi / eSa evAvikRtaH zaThamandraNabhadraNamandraNa *bAdarAyaNApamityaupagavisAtyakisAtyakAmyAruNinitundAdInAmiti // ityApastamboktaM kevalAGgirasAM gotrapravarakANDam // laugAkSikAtyAyanAzvalAyananiruktAni kevalAGgirasAM pravarakANDAnyadhastAdevodAhRtAni // *zRM-zaThamarSaNabharaNamadraNa. NamadraNa. 159-64 puTeSu draSTavyam Page #115 -------------------------------------------------------------------------- ________________ atrikANDam. . __ athemAni kANDAni vyAkhyAsyAmaH-yaduktamadhastAt bhRgugotrakANDavyAkhyAnArambhe 'ihodAhRtAnAm' ityArabhya 'vyAkhyAsyAmaH' ityevamantena bhASyeNa tatsarvamihApi smartavyam, prayojanagauravAdi ti / atrodAhRtAnAM madhye haritakutsakaNvarathItaramudgalaviSNuvRddhavyatiriktAnAM cAmuSyAyaNakaNvAdInAM 'bharadvAjagaNentarbhAvAt bharadvAjaissaha avivAha uktaH / bRhadukthA rathItarA evetyeke manyante / apare-bRhadukthAnAM rathItarANAM ca bhedena gaNamupadizya matsyapurANe ekapravaropadezAt rathItarebhyonye eSadazvA iti manyante / tasminnapi pakSe rathItarANAM eSadazvAnAM parasparamavivAhaH, tryAIyANAM ghyAyasannipAtAt / saMkRtInAM tu yAmuSyAyaNatvAhasiSThagaNoktaiH svagaNoktaizcAvivAha uktaH // athedAnI haritAnAM vivAhaM vakSyAmaH-haritAnAM kutsAnAM ca parasparamavivAhaH; nyAyANAM dyAyasannipAtAt, ApastambapAThe AzvalAyanapAThe ca haritakutsapiGgazaGketyAdinA samAnapravaropadezAt / itareSAM kaNvarathItaramudgalaviSNuvRddhAnAM parasparaM ca pUrvoktaiH vakSyamANaizcAtryAbhissaha vivAhosti, sagotrasamAnapravaratvayorabhAvAt / iti vyAkhyAtaM kevalAGgirasAM pravarakANDam // iti puruSottamapaNDitaviracitAyAM gotrapravaramaaryA kevalAGgirasAM pravarakANDAni samAptAni. athAtrINAM gotrapravarakANDAnyudAhariSyAmaHbodhAyanAdi munibRndapadAravindaprAdurbhavatpravaragotravivAhabhedam / 1zRM-dvayAmuSyAyaNa jalNAnAma. hI tAdInAM. uktaH / rathItarA evaMcetyeke. *prAdurbhavAta. Page #116 -------------------------------------------------------------------------- ________________ pravaramajarI. tatpAdapaGkajadaLasmaraNaprasAdAdatrezca gotragaNakANDamahaM pravakSye // yathoktA bhRgvaGgirasAM gotrapravaramaJjarI / kalpasUtrapurANoktA tathAtrINAM ca vakSyate // atrAdau bodhAyanoktamatrikANDamudAhariSyAmaH atrIna vyAkhyAsyAma atrayo bhUrayasthAMdisthAM dogi pauSTikA maudgulayaH saipAsthapAlAzchAgalAH tRNabiMdurbhAgaMpathomAlaruco vyALayaH sAMvacyAnayokArmaryAyanayodAkSistaidehAH gANipaTayaudAlakiH droNabhAvA gaurigrIvayo gAviSThirAvizazupAlAH kRSNAtreyAH gaurAtreyAH raktAtreyAH nIlAtreyAH* zvetAtreyAH zyAmAtreyAH mahAtreyo gAtreyA vaileyAssaubhreyA vAmarathInA vaitabhAvAdazaudrayAH kauNDeyA gopavanAH kAlApacayA anIlAyanAH AnaGginiGgiauraGgiSyoraGginsauraGgipuSpayaH saiSpayaH sAketAyanAH bhAradvAjanaya indrAtithirityete'trayaH teSAM tryAyaH pravaro bhavati / AtreyArcanAnasazyAvAzveti hotA, zyAvAzvavadarcanAnasavadatriva -gama -PEN OHE *za-'atrayo bhUrayayazzAntizchAndegipaSpi kAmAMduriyaH zaivAcchagalAzcAgalA... bhAgaMtakayomAtavakucayo vyALayassAMbhAvyAyaNaH kArmAryAyaNAvedAkSistadehA maNiH zAntaya auddAlakiH...kRSNAtreyo' ityAdi. Page #117 -------------------------------------------------------------------------- ________________ atrikANDama, 1 dityadhvaryuH / vAgbhUtakAnAM vyAyaH pravaro bhavatiAtreyArcanAnasavAgbhUtaketi hotaa| vAgbhUtavadarcanAnasavadatrivadityadhvaryuH / gAviSThirANAM vyAyapravaraH AtreyArcanAnasagAviSThireti hotA / gaviSThiravadarcanAnasavadatrivadityadhvaryuH / mugalAH vyAdhisandhisvarNavAbodhAkSagaviSThirAvaitavAhAssirISayazAlimanogauritrau gaurakayo vAyavanA ityete mudgalAH teSAM vyAyapravaro bhavati / AtreyArcanAnasapaurvAtitheti hotA, pUrvAtithivadarcanAnasavadatrivadityadhvaryuH / atrINAM srvessaamvivaahH|| iti bodhAyanoktaM atrigotrakANDamudAhRtam, athApastambAdyuktamatrigotrakANDamudAhariSyAmaHathAtrINAM vyAyaH AtreyArcanAnasazyAvAzveti / zyAvAzvavadarcanAnasavadatrivaditi / atha gaviSThirANAM vyAyaH AtreyArcanAnasagAviSThireti, gaviSThiravadarcanAnasavadatrivaditi / athAtithInAM *mahAtreyo hAleyA vAleyAlayo vAmarAthino vItabhAbanAzzaudreyA stAndreyA...kArAva yazobheyA AnISAyaNAH...drauraMgisauraMgipuSpayazzaukhayaH......bhAradvAjAyana indrA....vAdbhutakAnAM....mudgalAH vyAnisandhizcUrNavodhavAjakivaitatavazleSayaH zAlimato bAhogaurivAyo vA vAyupozaH. Page #118 -------------------------------------------------------------------------- ________________ S apana ghanAnanA avaramArI. "dhyAyaH AtreyAcanAnasAtitheti, atithivadarcanAnasavadatrivaditi / eSa evAvikRto vAmarathyasumaalabIjavApAnAm // ityApastambAdyuktaM atrigotrakANDamudAhRtam. atha kAtyAyanalaugAkSyuktamatrigotrakANDamudAhariSyAmaH-- kArmaryAyanizAkhalayazcArSasAharayazca ye AhAyanAH vAmarathyAH payanAzzAkirdivikimaudgalAkiH zaunakarNiH atho sauzrutayazca ye kauragrIvikairaMjI atho jaitrAyaNA ye ca vibAhutantravAhA mitrazvAjAnakitauleyavauleyAtreyapataJjanAnAM bhA gamAdayanasaupuSpayaH chAndogirityeteSAmavivAhaH teSAM cyA yaH pravaraH / AtreyArcanAnasazyAvAzveti atriva"darcanAnasavat zyAvAzvavaditi / dakSavyAlikhadArNakudbhAlavanA arNanAbhivaiveyavaijavApizrimizvamaujakezo gaviSThirA ityete daza gvisstthiraaH|etessaamvi *kArmaryAyizAkhalayopavAharayazcaya ApyAyanA vAmarathyA gaupavanAstArNavindava auddA lanaH kiH zaunakarNi...yazcakAragrIvikAraMjiradho...NAzcathaSvAnI cidAhutastri. vAhutavendrAlisAlakimitrazcajAtukiDoleyAtreyataMjanAnAM bhAgA. dakSivyAlikharArNakRtadbhAlandanA aurNanAbhiH sandhiravaijavApi sRjizcamaujake zogA. Page #119 -------------------------------------------------------------------------- ________________ atrikANDam, vaahH| teSAM vyAreyaH pravaro bhavati AtreyagrAviSThirapaurvAtitheti atrivadgaviSThiravatpUrvAtithivat // putrikAputrAnvyAkhyAsyAmaH--hAdeyavAveyakauNeyavAmarathyaputrike tyeSAmavivAhaH / teSAM vyAyapravaro bhavati / AtreyavAmarathyapautrikati . atrivadvAmarathyavatputrikavat // ___iti kAtyAnalaugAkSyuktamatrigotrakANDamudAhRtam.. athAzvalAyanoktamatrigotrakANDamudAhariSyAmaHAhAzvalAyana: atrINAmAtreyArcanAnasagAviSThireti // pUrvAtithInAM AtreyArcanAnasApaurvAtitheti // : iti AzvalAyanoktamatrigotrakANDam / atha matsyapurANoktamudAhariSyAmaH-.. matsya uvAca *hAleyavAleyakodreyazobheyarathyaputrike. aircanAnasazyAvAzveti / gaviSThirANAmAtreyagAviSThirapaurvA.. Page #120 -------------------------------------------------------------------------- ________________ pravaramabharI. atrivaMzasamutpannAna gotrakArAnabodha me| karmaryAyanisAMkhyeyastathA sArAyaNAzca ye // uddAlakarazaunakArNaratho sautavarAzca ye| gauragrIvizva kairaMjiratho jaitrAyaNAzca ye // AmrapathA vAmarathyo gaurynystRnnbindvH| kAnajihvo dhurugriivirvaiddaalishshklaayniH|| tailapazca savaileya AtrigoNipatastathA / pralago bhagapAdazca saupuSTizca mahAtapAH / chando geyastathaiteSAM vyArSeyaH pravaro mtH| zyAvAzvazca tathA'trizca tathA caivArcanAsaH // parasparamavaivAvAhyA RSayaH parikIrtitAH / dAkSirbaliH parnalizca UrNanAbhirizalArdaniH / bIjavapI zirISazca maujakezo gaviSThiraH // bhalandanastathaiteSAM vyAreyAH pravarA matAH / atriviSThirazcaiva tathA pUrvAtithissmRtaH / parasparamavaivAhyA RSayaH parikIrtitAH // atrezca putrikAputrAnata UrdhvaM nibodha me| kAleyazca savAleyo vAmarazvastathaiva ca // *kArmaryAyanisAMkhyeyAH...zArAyaNAzca...auddAlakizzailakANe...karavAzca....gaurigrI vazca...ayaMpanthAvAsaradhyo...kAvajihvo...vaDAlizzakaTAyaniH...tailavazca... rAtrigoNipathaH...alado bhagapAlazca sau puSTizca...chAndo... Page #121 -------------------------------------------------------------------------- ________________ 85 atrikANDam. saitreyazcaiva saudheya sThyArSeyAH parikIrtitAH // . atrizca vAmarathyazca pautrizcaiva mahAnaSiH / parasparamavaivAhyA RSayaH parikIrtitAH // ityatrivaMzaprabhavAstavoktA mahAnubhAvA nRpa gotrkaaraaH| yeSAM tu nAmnAM parikIrtanena pApaM samagraM puruSo jahAti // iti matsyapurANokte pravarAdhyAye atrivaMzAnuvarNanaM nAmAdhyAyaH. - - eteSAmatrigotrANAM gaNAnAM pirasparamavivAhaH / samAnagotratvAt // samAnagotratvaM ca saptarSaratressarveSu tripravareSu pravaraNAt / dvayAyasannipAtAcca / putrikAputrANAmubhayorgotrayoravivAhaH, svasvagaNe ca sutarAmavivAhaH, samAnapravaratvAdvacanAcceti / vyAkhyAtAnyatrigotrakANDAni samAptAni // atra zlokaH samAnamunibAhuLyAtsagotratvAcca nAtrayaH / vivAhaM kurva te'nyonyaM nobhayorapi pautrikAH // iti puruSottamapaNDitaviracitAyAM pravaramaJjarsa atrigotrapravarakANDaM vyAkhyAtam. - - *savAleyo vAmadathyastathaiva ca / sauzreyazca vasautreyA. eteSAmatrigotrajAnAM. Page #122 -------------------------------------------------------------------------- ________________ pravaramabharI... bhRgvagirotrigotrANAM proktA pravaramaJjarI / vizvAmitragaNAnAM ca bruve pravaramaJjarIm // atra bodhAyanoktaM vizvAmitragotrakANDamudAhariSyAmaHAha bodhAyanaH_ vizvAmitrAnvyAkhyAsyAmaH kuzikAH pArNajavAH pArakyA audalirmANiva'hadagnirA varAdhyahirApadyaiyyakAmantakA baddhakayazcikitA lAbhakAyanAH zAlaGkAyanAH sAGkAyanAH raukAgaurAssaugantayo yamatA AnabhinnA stArakAyaNAzcauvalA jAbAlayo yAjJavalkyA vidaDAnuvalayassauzraya aupadahanaya udaMparirbhASTheyAzzyAmeyAzcaitteyAstAlAvatA *mayarAssaumityAzvivantavayassthatantAyanA anUnatantavo ye cAnye vazabdA bAbhravyakAlAyA, utsaraya ityete kuzikAH teSAM vyAyaH pravaro bhavati / vaizvAmi daivarAtaudaleti hotA / udalavadevarAtavadvizvAmitravadityadhvaryuH / lohitAraNDakayazcAtravarNAyanA va*pAriNajaMghA: vAlUkyA audari...rAnacirAghahirApadyApA: kAmastakAdya kayassikiNalAmanAH sAMgatAyanAzzAlaMkAyanA lokAMgArA yamadatA AnatrimlAtAstArakAyaNAzvaubAlA...vitaNDyAbhuvanayaH sauzrayaH aupadahanaya audambarioSTeyAzzyAmeyAzcatreyAssArAvatA. rAssAmAcitraMtAyanAzzvetundAyanA manujayo mAtaMgayo yecAnye antazabdA bAbhravyaH kAravAnmurayaH ityete. Page #123 -------------------------------------------------------------------------- ________________ vizvAmitrakANDam, AyanA vAsaya ityete lohitAsteSAM dhyArSeyapravaro bhavati / vaizvAmitrASTakalauhiteti hotaa| lohitavadaSTakavadvizvAmitravadityadhvaryuH / raukSakAssohahalA revaNAzca teSAM vyAyaH pravaro bhavati / vaizvAmitraraukSaraivaNeti hotA / revaNavadvakSavadvizvAmitravadityadhvaryuH / vaizvAmitradevazravasadaivatarasamatijyotijyAmakAyanAH kAlakAyaninasteSAM vyAyaH prvrH| vaizvAmitradevazravasadaivataraseti / devatarasavadevazravasavadvizvAmitravadityadhvaryuH / katAssairidhAH karAyA jAyanAzizirAH kaukRtyaH piNDigrIvA nArAyaNA rAkhyA ityete katAsteSAM dhyAyeyaH pravaro bhavati / vaizvAmitrakAtyAtkIleti hotaa| atkIlavatkatavadvizvAmitravadityadhvaryuH / dhanaJjayAH kArivAtayaH AzvAvatAyanAH kauravyAssaindhavAyanayaH puSTAkSA mahAkSA ityete dhanaJjayAsteSAM vyAyaH pravaro bhavati / vaishvaamitrmaadhucchndsdhaannyjyetihotaa| dhanaJjayavanmadhucchandovadvizvAmitravadityadhvayuH / ajAyanAnAM vyAyaH prvrH| vaizvAmitramA *raNDakayazcAkravarmAyaNA vAvAyanA vAzayaH. tiaukSakAcaugRhalA mAlAzcIta. Page #124 -------------------------------------------------------------------------- ________________ 9 pravaramaJjarI. dhucchandasAjeti / ajavanmadhucchandovadvizvAmitravaditi / aghamarSaNAH kauzikAH teSAM tryArSeyaH pravaraH / vaizvAmitrAghamarSaNakauziketi / kuzikavadadyamarSaNavadvizvAmitravat / pauraNAH paridhApayantasteSAM dayArSeyapravaraH / vaizvAmitrapauraNeti / pUraNavadvizvAmivavaditi / indrakauzikAH teSAM tryArSeyapravaraH / vaizvAmitraindrakauziketi / kuzikavadindravadvizvAmitravaditi / iti bodhAyanoktaM vizvAmitragotrakANDamudAhRtam // athApastambAdyuktaM vizvAmitragotrapravarakANDamudAhariSyAmaH - atha vizvAmitrANAM devarAtAzcikitamanutaMtvAlakirArakiyAjJavalkyaulukabRhadagnibabhruzAlAvatazAlakAyanakAlabhavAH teSAM tryArSeyaH / vaizvAmitradevarAtaudaleti DadalavaddevarAtavadvizvAmitravat / atha zrotaskAmakayanAnAM tryArSeyaH / vaizvAmitradevazravasadaivataraseti / devatarasavaddevazravovadvizvAmitravat / atha kAtyAyanAnAM tryArSeyaH / vaizvAmitrakAtyAkSIleti / akSIlavatkatavadvizvAmitravaditi / * akIlavat Page #125 -------------------------------------------------------------------------- ________________ vizvAmitrakANDam athAghamarSaNAH kuzikAsteSAM tryArSeyaH - vaizvAmitrAghamarSaNakauziketi / kuzikavadaghamarSaNavadvizvAmitravaditi // ityApastambAdyuktaM vizvAmitragotrakoNDamudAhRtam. SyAmaH atha kAtyAyana logAkSipraNItaM vizvAmitragotrakANDamudAhari vizvAmitrAnvayAkhyAsyAmo vizvAmitradevarAtAzcaikitagAlavatAntakaiH kuzikA vartaNDazca zalaMkuvAgho AzvatAyanAzzyAmAyanA yAjJavalkyA jAbAlAssendhuvAyanAH bAbhravyAH pyayazrakArSisamma - tyAH atha sauzrutAH AlopyApagahanayaH pApedirayaH pArNaryaH kSarapApAdolItyeSA' mevAvivAhaH / teSAM tryA 1" atha vizvA... manutaMtvaurakivAra kiyAjJavalkyolUka... zAlalizAlAvatazAlakAya - nakAlavavA:... atha saumatakAmakAyanAnAM... vizvAmitravat / athAjyAnAM tryArSeyo vaizvAmitramAdhucchandasAjyeti / ajavanmadhucchandovadvizvAmitravaditi / atha mAdhucchandasA evaM dhanaJjayAH teSAM tryArSeyo vaizvAmitramAdhucchandasadhAnaJjayeti / dhanaJjayavanmadhucchandovadvizvAmitravaditi / athASTakA lohitAH - teSAM dvayArSeyo vaizvAmitrASTaketi / aSTakavadvizvAmitravaditi / atha pUraNAH paridhApayantyaH teSAM dvayArSeyo vaizvAmitrapauraNeti / pUraNavadvizvAmitravaditi atha kAtyAyanAnAM" ityataH prAk pAThaH zRM- koze // "vyayazca kaSNisaMkRtyAH... olopyA opaganayaH pAryodarayaH pArNAyaH bhAH pAjAlA 1188 ityeteSA* 12 Page #126 -------------------------------------------------------------------------- ________________ pravaramabharI. rSeyaH pravaro bhavati / vaizvAmitradaivarAtaudaleti / udalavadevarAtavadvizvAmitravat / devarAtadevazravasa devatarasaH saumukakaumuhAyanAH kuzikAste ityeteSAmavivA haH / teSAM tryArSeyaH pravaro bhavati vaizvAmitradaivazravasadevataraseti / vizvAmivaddevazravovaddevatarovaditi / athAjA mAdhucchandaso mArgamityayaH kuzikA 'ityeteSAmavivAhaH / teSAM tryArSeyaH pravaro bhavati / vaizvAmitramAdhucchandasAjyeti / vizvAmitravanmadhucchandovadajavaditi / atha kamadakathanaMjayaparikUTapArthivapANinIkauzikAH ityeteSAmavivAhaH / teSAM tryArSeyaH pravaro bhavati / vaizvAmitramAdhucchandasadhAnaMjayeti / vizvAmitravanmadhucchandovaddhanaMjayavaditi / athAzmarathyAH kAmukAyanino bandhulAH kuzikA ityeteSAmavivAhaH / teSAM tryArSeyaH pravaro bhavati / vaizvAmitrAzmarathyavAdhUleti / vadhUlavadaimarathyavadvizvAmitravat / athAghamarSaNAH kauzikAH teSAM tryArSeyaH pravaro bhavati / vaizvAmitrAghamarSaNakauziketi / vizvAmitravadadhamarpaNavatkuzikavaditi / pUraNAH pAridhAvanta ityeteSAmavivAhaH / teSAM dvayA 1 I / 'athAjyamAdhuH... mitreya, bAndhUleti / bandhUlavat. Page #127 -------------------------------------------------------------------------- ________________ vizvAmitrakANDam. rSeyaH pravaraH vaizvAmitrapauraNeti / pUraNavadvizvAmitravaditi / lohitA aSTakA ityeteSAmavivAhasteSAM tryarSeyaH pravaraH / vaizvAmitralauhitASTaketi / aSTakavallohitavaddizvAmitravat / athodumbarizaizilIDhaikAkAyanitaiyanistraikAyanitArkSyayaNitAruSyAyaNikAtyAyani kArilAdilAvakInAM sAlaGkAyanamaujahAyanAH katA ityeteSAmavivAhaH / tepAM tryArSeyaH pravaro bhavati / vaizvAmitrakAtyAtkIleti atkIlavatkatavadvizvAmitravat // trINi raivaNakulAni bhavanti / atha kAsvaita ratyanakhodvahayazcetyeteSAmavivAhaH // teSAM tryArSeyapravaraH / vaizvAmitragAdhinaraivaNeti / revaNavadgAdhinavadvizvAmitravat // 1 91 iti logAkSipraNItaM vizvAmitrakANDamudAhRtaM, na kAtyAyanapraNItaM, tayoradhvaryupravareSu sarveSu vizeSajJApanArtham // athAzvalAyanoktaM vizvAmitragotrakANDamudAhariSyAmaH -- cikitagAlavakAlavavamavata rukuzikAnAM vaizvAmitradevarAtaudaleti // zraumata kAmakAyanAnAM vai 1 zaziri... staikAyanistekAyani... ... tArSyAyaNi...kArIlAdi... trINi raivaraivaNakalAni kulAni bhavanti / atha kAzvetareNavA zvetaharyazvetyete. 2 kAlavamanutantu... saumata. Page #128 -------------------------------------------------------------------------- ________________ pravaramaJjarI. zvAmitradaivazravasadaivataraseti / dhanaJjayAnAM vaizvAmitramAdhucchandasadhAnaJjayeti // ajAnAM vaizvAmitra - mAdhucchandasAjyeti / rauhiNAnAM vaizvAmitramAdhucchandasarauhiNeti // aSTakAnAM vaizvAmitramAdhucchandasASTaketi / pUraNaparidhApayantAnAM vaizvAmitradaivarAtapauraNeti / katAnAM vaizvAmitrakAtyAtkI leti / aghamarSaNAnAM vaizvAmitrAghamarSaNakauziketi / reNUnAM vaizvAmitragAdhina raiNaveti / zAlaMkAyanazAlAkSalohitAkSalohitajahUnAM vaizvAmitrazAlaMkAyanakauziketi // ityAzvalAyanoktaM vizvAmitrapravarakANDamudAhRtam. 92 atha matsyapurANoktaM vizvAmitragotrapravarakANDamudAhariSyAmaH matsya uvAca arevAparaM vaMzaM tava vakSyAmi pArthiva / atressomassutazzrImAn tasya vaMzodbhavo nRpaH // vizvAmitrassutapasA brAhmaNyaM samavAptavAn / tasya vaMzamahaM vakSye tanme nigadatazRNu // vizvAmitro devarAtastathA vaikRtigAlavaH / vataNDazca zalaGkazca atho AzvA vRtAyanaH // Page #129 -------------------------------------------------------------------------- ________________ vizvAmitrakANDama. zyAmAyanA yAjJavalkyA jaabaalaassaindhvaaynaaH| bAbhravyAyazca kArISI saMsRtyA atha saMsRtAH // aulopyA opagavayaH paaryodrypaarssyH| kSara pApAbhalIbhAvAssAdhitA vAsta kaushikaaH|| vyAyapravarasteSAM sarveSAM prikiirtitH| vizvAmitro devarAta uddAlazca mahAtapAH // parasparamavaivAhyA RSayaH parikIrtitAH / vizvAmitrastathA'jAzvo madhucchandastathaiva ca // parasparamavaivAhyA RSayaH prikiirtitaaH| dhanaJjayaH karmadhayaH parikUTassapArthivaH // pANinizca vyAleyAssarve te parikIrtitAH / vizvAmitro madhucchandAstathA caivaaghmrssnnH|| parasparamavaivAhyA RSayaH prikiirtitaaH| kAmalAyaninazcaiva Azmarathyastathaiva ca // mAdhulAH kauzikAsteSAM vyAyaH pravaro mtH| vizvAmitrazcAzmarathyo bandhulizca mahAtapAH // parasparamavaivAhyA RSayaH parikIrtitAH / vizvAmitro lohitazca aSTakaH pUraNastathA // vizvAmitraH pUraNazca tayoauM pravarau smRtau / 10 Dazca latAMkuzca...kAriSA saMsRtyA...alipyA aupadahanayaH...harapApA bhalAbhA vAH...udalazca mhaatpaaH| Page #130 -------------------------------------------------------------------------- ________________ 94. pravaramaJjarI. parasparamavaivAdyAH purANAzca parasparam // lohitA aSTakAcaiSAM vyArSeyaH parikIrtitaH / vizvAmitro lohitazca aSTakazca mahAtapAH // aSTakA lohitairnityamavaivAdyAH parasparam / udaveNuH kathakazva RSizcoddAlakistathA // tryArSeyobhimatasteSAM sarveSAM pravarazzubhaH / RNavAnprathinazcaiva vizvAmitrastathaiva ca // parasparamavaivAhmA RSayaH parikIrtitAH / udumbarissaisavaTi : iSistAkSyaNistathA // kAtyAyanaH karIrAmizAlaGkAyanilAvakAH / maujAyanizca bhagavAn tryArSeyaH parikIrtitaH // satistathAsuvidvAri rvizvAmitrastathaiva ca / parasparamavaivAhyA RSayaH parikIrtitAH // ete tavoktAH kuzikA narendra mAhanubhAvAssatataM dvijendrAH / yeSAM ta nAmnAM parikIrtanena pApaM samagraM puruSo jahAti // iti matsyapurANe vizvAmitragotrapravarAdhyAyaH. *etaccihnamadhyapatitagranthasthAne 'pAridhApayanto na vaivAhyAH pUraNAzca parasparasparam ityeva paDhyate zR-koze. ruvA gAdhinazcaiva. 'udumbarazzaizirazca RSiH... lAvakiH / ... zvasanizca suvidyAri:. Page #131 -------------------------------------------------------------------------- ________________ kazyapa kANDam... etAni sUtrakANDAni yadarthamRSayobruvan / vivAha gotrapravarAn tAnarthAnmahe vayam // atrokteSu vizvAmitragaNeSu ye devarAtAdayaH parigaNitAH teSAM sarveSAM parasparamavivAhaH; svesve gaNe tu sutarAmavivAhaH samAnapravaratvAt // iti vyAkhyAtAni vizvAmitrapravarakANDAni // atra zlokaH yAvatAM pravareSveko vizvAmitronuvartate / na tAvatAM sagotratvAdvivAhosti parasparam // iti puruSottamapaNDitaviracitAyAM pravaramaJjaryAM vizvAmitrakANDaM samAptam. 95. athedAnIM kazyapagotrapravarakANDamudAhariSyAmaH - atha kazyapagotrANAmakhaNDaM kANDamucyate / piNDitaiH paNDitairvidyAmaNDitaizzrUyatAmidam // atrAdau bodhAyanoktaM kazyapagotrakANDamudAhariSyAmaH - kazyapAn vyAkhyAsyAmaH / kazyapAzcAGgirayo maTharA aitizAyanA AbhUtyA vaiziprA dhUmrAyaNAH saumyA ayayaNAstrauvavRkSA rAmrAyaNAH paindhukayaH MaratyAH pAJcAyanikAH meSAntakissAmasayo mAghasarA payassaudhavayassAyamyA AsurAyaNAzchagavyAssaunadyassthaulakezayovArdhakaya Page #132 -------------------------------------------------------------------------- ________________ pravaramaJjarI aupavyA lAkSaNAH kroSTajIvanayassvArdrAyaNA rohitAyanA mitakumbhAH piGgAkSaya auDhalayaH mArayaNAH paJca ca vaikarNeyAH kauzatakayAH dhUmalahANayaH surAgaurIvAyanAH mahAvakreyAH paiThInasyAH pAnasyAH viSAgaNAH dAkSamANayo bhAladaMtAH zAzvamitraiyA harityA jAramAtsyoramANisAvizravasovaizaMpAyanAH svairAMkikAsalayaH ucchrAyanimArjalAyanAH kAMsalAyanAH devohotasucayaH kharebhAyasthUNA bhAgurayaH pAthikAyA gomAyAvA hiraNyavAyAgnidevistAsauryAssusalA AvizreNyA uttaratogaNDe mAdalAmantritA vaikarNayasthUlabhidava ityete nidhruvAH kazyapAsteSAM vyArSeyapravaraH kAzyapAvatsAranaidhruveti hotA nidhruvavadavatsAravatkazyapavadityadhva*kazyapAzchAgalayovaTharA...AhUtyA...dhUmA dhUmrAyaNA: dhaumyA dAAyaNAH odhaji rAmAyaNAH paiMbakayaH prAvAryA hRdrogayaH kAriNyAtA: pAMbAmikA: moSItakiH sAMzayo mASazarAvayassopassautavayaH sAmarthyA AsurAyaNAzchAgavyAssaunavyA sthaulakezayo bAdhakaya aupavyA lAkSANyAH kroSTAjIvanayaH khArdamAyanAH gAMgAyanAH rohitAyanAmitakumbhAH piMgalAkSayaH oDalayaH nArAyaNA eva ca vaikarNeyAH kauSItakeyAH dhamalakSmaNayaH surAgaurivAyaNAH vimathyAsAgnizarmAyaNAH aukvAyanayaH kAMbarodayaH daivavAtA vaidontA velAmahAcakreyAH paiThInasAH pAnadhyAH vaSagaNAH dIkSamANayo bhAlaMdanayaH zAMkamitreyA harimyAH pAMcAlA rAjamAnyo vArSagvANisAvizravaso vaizaMpAyanAH staraMkikAMsalayaH aukvAyanirmAjAyanAH kAMsAyanA devohaudazucayaH...pAthikAryA gomayAtAhiraNyapApA agnidevistathA...musalA...tokhaNDamAnA mantravatA vairaNayazzUlabhindavaH. Page #133 -------------------------------------------------------------------------- ________________ kazyapakaNDam ryuH / rebhANAM tryArSeyapravaraH - kAzyapAvatsAraraibheti hotaa|rebhvvtsaarvtkshypvditydhvryuH| zaNDilAH kauhalAH pAyakAH pAyikAH auda meghAssaudanavAH sAvacasaH kAreyaH kaukaMThayaH staikSimahAkayo mAhodakayaH koSayaH mauMjAyanAH jANavaMzAH khArvamAnayA gAMgayanA vAtsabhAlayaH gobhilAH vedAyanAH vAzyayanAH bahUdarayo bhAguriH khArdatImukhA hiraNyabAhustedehAH gomUtrAH vAkyazaThAH * jAnaMdharirjAliMdharidhanvaMtarirityete zANDilAsteSAM tryArSeyaH pravaraH-kAzyapAvatsArazANDilyeti hotA / kAzyapAvatsAradaivaleti vA / kAzyapAvatsArAsiteti vA / zANDilyAsitadaivaleti vA / zaNDilavadavatsAravatkazyapavadityadhvaryuH / devalavadavatsAravatkazyapavaditi vA / asitavadavatsAravatkazyapavaditi vA / devalavadasitavacchaNDilavaditi vA / laugAkSayo dArbhAyaNA maitravAdirvehakAleyaH kArpuTistathA kalayazca kaMsapAtrazca bhAlakAyaniparastAvirodakikaunAmisautayaH saiti 97 13 - *... pArthakA audameghayaH saudAlavatyAvayasaH kAleyAH kAkuNDeyaH STaSakayo mAhAkAyo mahaujakayaH kozrAyaniH mArjAyanAH kAmazayo dANavatsvA: khAImAyaNA: gAMgAyanAH mAtsyabAlyAH govilA :... vAtsyAyanayo bahUdarayo bhAgurirgArdabhiH ma khAhiraNyavAhistedrehAH vAkyazuNThAH Page #134 -------------------------------------------------------------------------- ________________ pravaramaJjarI. kiSTibheroniSTiSTaiSikisosukizcairandhrizcopyaNAyodhakAlakikalo laugAkSayo vAcayA jayA' ityete laugAkSayaH aharvasiSThA naktaMkazyapAH / teSAM vyAreyaH pravaraH-kAzyapAvatsAravAsiSTheti hotaa| vasiSThavadavatsAravatkazyapavadityadhvaryuH / vAsiSThAvatsArakAzyapeti hotA / kazyapavadavatsAravadvasiSThavadityadhvayuH iti vA / eteSAmavivAhaH // iti bodhAyanoktaM kazyapagotrakANDamudAhRtam. athApastambAdyuktaM kazyapagotrakANDamudAharipyAmaH atha kazyapAnAMtryAyaH kAzyapAvatsAranaidhruveti nidhruvvdvtsaarvtkshypvditi| atha rebhANAMcyArSeyaH kAzyapAvatsAraraibheti revadavatsAravatkazyapavaditi / atha zaNDilAnAM vyAyo daivalAsiteti asitvddevlvditi| yArSeyamu haike kAzyapadaivalAsiteti / asitavaddevalavatkazyapavaditi / yArSayAstvevaM nyAyeneti // 1 cAmaitraHbAhirvedhA kAleyaH...tathA vrayazca kAMsapatrAzca vAlukAyanisamastAvibhedakiH saunAmisaitayaH selagiH sAmbharaNirAriSTaiSagisAsuNizcaraNDizIbazvolvaNa ra yojAkAlIkakalokAkSayo jAgalayaH. Page #135 -------------------------------------------------------------------------- ________________ kazyapakANDam. 'dvayorSayastvevaM nyAyena' ityetatsUtrameke vyAcakSate-dvayArSayA eva sarve zaNDilA bhavitumarhanti * na tryAceyA iti / tadanupapannam, 'anyAyasya hAnaM syAdadhikArAt '* iti jaiminIya. nyAyavirodhAt / tasmAdayamarthaH / vyAyAstu evamanena prakAreNa tryorSayA eva nyAyena bhavitumarhanti, na zaNDilA eva / tasmAdaSTakAnAM lohitAnAM dvayArSayANAM tryorSayatvameva draSTavyamiti // ityApastambAdyuktaM kAzyapagotrakANDamudAhRtam. atha kAtyAyanalaugAkSipraNItaM kAzyapagotrakANDamudAhariSyAmaH kazyapAnvyAkhyAsyAmaH-AtrAyaNA viSagaNA mauSakaratikAyanA auSapratimAsarA gojAvIradharA vaSisArA hareyAH kairajAzavaitaitA AsurAyaNA mAtRtyA vaivakayaH praikayo bhauvanAH paiThInasAssadhavAzca pragAdhAhvagAyakA devapAtAssomayAgA athopazvAyAzyedudagavyAyanAizatruhayo hRyogAH kAcAyanAcakadharmI mahAcakradharmI zreyayaNA hArkaratho dakSapANayo hAstidAsivAtsyapANihAstalAyanAnyakRtavaumUla * mI-sU. 6-1-43. idaM vyAkhyAnaM kapardibhASyagatam / "...lohitAnAM vaizvAmitralauhitASTaketi smRtyantarasya vidyamAnatvAt tryArSeyatvameva syAt / pUraNAnAM pAridhApayantInAM vaizvAmitradevarAtapaurANetismRtestryArSayatvameva / tatra sarveSAM zaNDilAnAM RSibAhulyAdavivAhaH / vizvAmitrapakSe'pi AjyAnAM dhanaJjayAnAM cAvivAhaH / anuktAnAM sahavivAhaH / ityadhikaM dRzyate kapardibhASyakoze. Page #136 -------------------------------------------------------------------------- ________________ 1.0 - pravaramaarI. dhUmrAyaNA svababhUsvAtho AzvavAtApanAH kausIdakAH khagAdA atho AgnizarmAyaNAzca ye mauhUjyAH kaikazayaH kAzvahAyano dvivAyano hastyakazyapasAnuzrutaharitAyanamAgasomabhUvA ityeteSAmavivAhaH / teSAM dhyAyapravaro bhavati kAzyapAvatsAranaidhruveti kshypvdvtsaarvnidhruvvditi||shaashvmitryo raiSA ityeSAmavivAhaH // teSAM vyAyapravaro bhavati kAzyapAvatsAraraizeti / kazyapavadavatsAravadrebhavaditi // saMpavAcalubhizcobhe upalodhajalambabahumiDohaiyuraH paryA maujImo gardabImukho hiraNyabAhuzcairanAbhaH kezolakokilau kuhalo vRkakhaNDazcetyete devajAtapAH / udameghataNabindusudAnukauvalayazcottarazca suketuzcetyete kauraDajAH zakilA vaidAnavasaudAnavapailyalAyUparivArItyeteSAmavivAhaH / teSAM vyAyaH prvrH| kAzyapAsitadaivaleti / zANDilAsitadaivalati vA / kazyapavadasitavaddevalavaditi zaNDi*AgrAyaNA vRSagaNA mapakikAyanA. oSapratimAsarazca gojAriTivIradhvarA vANizAlAvaneyAH kAraJjAzceketA asurAyaNA mAdravyA vaidhulakayaH svaikayo...saindhavAssvaidhrakA AhvagAyakA devayAtA somayAtA atho pazcAyAvaNazcaigavyA...kAcakAyanAH...vAyagA hAkirayo dAkSapAgayo...phalamUladhUmrAyagAzvatazcAyo AzvalAyanAH kauSItakAH khagAdA Azvo vAgmizarmAyaNAzca ye mANDavyAH kaikayazaH kASThakAyano jahIyano hastya...sau. gabhuvA itye. Page #137 -------------------------------------------------------------------------- ________________ kazyapakANDam. lavadasitavaddevalavaditi vA // AnaSTAyopyakulayaizAkalayo rAvapAlayassaikIrAjavAhizvasaurandhirAjasaivakisAsucikApuTapiGgagakSilaugAkSisaratava itye te prAtarvasiSThA naktaM kazyapA ityeteSAmavivAhasteSAM vyAyaH pravaro bhavati kAsyapAvatsAravAsiSTheti / vasiSThavadavatsAravatkazyapavaditi // iti kAtyAyanalaugAkSipraNItaM kazyagotrapravarakANDamudAhRtam. athAzvalAyanoktaM kazyapagotrakANDamudAharipyAmaHAhAzvalAyanaH-- kAzyapAnAM kAipAvatsArAsiteti // naidhruvANAM kAzyapAvatsAranaidhruveti // rebhANAM kAzyapAvatsArairaibheti // zANDilAnAM zANDilAsitadaivaleti / kAzyapAsitadaivaleti vA // ityAzvalAyanoktaM kazyapagotrakANDamuhRtam. jalamba bahamiyohai: puruSayo mAcamammo gardabhAmukho hiraNyabAhuzcarabhAnuH jAke lakokilAkahanAvRkakhaNDazcetyete devarAtayaH udameghatRNabindusudAnakaibalazcau... kauradvAjAH zambilA...paipyulAyUparIvarItye...AnaSTayophAkulayazzAktayo rAvaphAlayaH saikIrAjavAhazca sairandhrarAjastavaki...sarabhava itye. . Page #138 -------------------------------------------------------------------------- ________________ 102 101 pravaramaJjarI. atha matsyapurANoktaM kazyapagotrakANDamudAhariSyAmaHmatsya uvAcamarIceH kazyapaH putraH kazyapasya mhaakule| gotrakArAnRSInvakSye teSAM nAmAni me zRNu // AgrAyaNA viSagaNA meSAviriTikAyanAH / bhavanandI mahAcakrI dAkSapAyaNa eva ca // grASTeyanA hyakirayo hastidastu tathaiva ca / vAtsyAyanAni kRtajA hyAzvalAyaninastathA // prAgrAyaNaH pailamelirAzvavAtAyanastathA / kauSItakAssvAvatakA agnizarmAyaNizca ye // meSapAH kaikarasapAstathA caiva sucbhryH| yaulayo jJAnarAdhazca ajJAvassarva eva tu // zyAmodarA vaivazapAstathA vailtvlaaynH| kaSTAyanAzca mArIcA aajihaaynhaastikaaH|| vaikarNeyAH kazyapAzca saasisaahaaritaaynaaH| mataMsasAvabhRgavastryAyAH prikiirtitaaH|| vatsaraH kazyapazcaiva nidhruvazca mhaatpaaH| parasparamavaivAdyA RSayaH prikiirtitaaH|| naihAsyasAMkhyamitrAzca vyArSeyAH parikIrtitAH! vatsaraH kazyapazcaiva nivazva mhaatpaaH|| Page #139 -------------------------------------------------------------------------- ________________ kazyapakANDam. parasparamavaivAhyA RSayaH prikiirtitaaH| ataH paraM pravakSyAmi DyAmuSyAyaNagotrajAn // anuSTheyAbhikurayastAnayo raajvnnyH| .. sairuSI rodabarhizca sairandhrI ruupvtskiH|| sAmrAkissAdRpiGgAkSisajAtambistathaiva ca / divA vasiSThA ityete naktaM jJeyAzca kazyapAH // vyAyazca tathaiteSAM pravaraH prikiirtitH| kazyapo vatsarazcaiva vasiSThazca mahAtapAH // parasparamavaivAhyA RSayaH parikIrtitAH / saMpAtizca balizcobhau pippalotha jlndhrH|| suMjotamAnaH parvazca kardamo gardabhImukhaH / hiraNyabAhukairAtAvubhau kazyapazobhanau // kulaho vRSakhaNDazca mRgaketustathottaraH / tadapAsasvavasavomahAkairalayAzca ye|| zaNDilA vaidAnavasodanavo vedapAtayaH / *AgrAyaNA vRSagaNA meSakiriTi...dAkSamANayaH...zreSThayavAhyakirayo hastidAsista thaiva ca / vAtsatAlmalikadvatsazvalAyaninastathA |...raashvbaannaaynistthaa / kauzAntakA aashvviitaa...| mauSIrapi kaikipayA...zucibhrayaH / pailayo... amaavssrv...| zyAmAtAziziyazcaiva tathA ye zAdvalAyana: / kaSTAyanAzca nArI vA...vikarNeyAH...zAsisA...gataMsasAva...avatsAraH kazyapazca... AnuSTayo bhAkurayaH tAtakopAjavannayaH / saupatrirodavAhizca...rodhasAvakiH / sAmrAkSissAha...kAzyapAvatsArazca... Page #140 -------------------------------------------------------------------------- ________________ pravaramaarI. pippalAdistauvariva RSirvA parikIrtitAH // tryAyobhimatazcaiSAM sarveSAM prvraabhH| asito devalazcaiva kazyapazca mahAtapAH // parasparamavaivAhyA RSayaH parikIrtitAH / RSipradhAnasya tu kazyapasya dAkSAyaNIbhissakalaM prasUtam / jagatsamagraM manusiMhamukhya kiM te pravakSyAmyahamuttaraM nRpa // iti matsyapurANe pravarAnukIrta ne kazyapagotrapravarAdhyAyaH. eteSu kANDeSUktAnAM nidhruvarebhazaNDilalAgAkSigaNAnAM parasparamavivAhaH, sagotratvAt / sagotratvaM ca, sarveSu pravareSu brIyamANatayA sattayA ca' kazyapAnuvRtteH / tryApeyapravareSu vyAyasannipAtAcca / laugAkSINAM tu dvigotratvAtkazyapaissarvasiSThaizcAvivAhaH / iha zaNDilAnAM catvAraH pravarA vikalpena bodhAyanoktAH / kAzyapAvatsArazANDilyeti prathamaH / kAzyapAvatsAradaivaleti dvitIyaH / kAzyapAvatsArAsiteti tRtIyaH / zANDilAsitadaivateti caturthaH / tathA *saMpAtizca balizcAtha...sujodhapUrvaH pUrvazca gardabhirgardabhAmukhaH / kulijo vRSa gaNDazca mRgetuzca tathottaram / tadapozcasRvatsomamahaH koraNayAzca ye... vedayAtavaH / paippalAdizcodumbarISadRSirvA...RSipradhAnaM tvatha kazyapasya... prasUte / Page #141 -------------------------------------------------------------------------- ________________ kazyapakANDam ''pastambAdibhiruktau vikalpena dvau pravarau / devalAsiteti prathamaH / kAzyapadaivaleti dvitIyaH / tatraiteSu pravareSu SaTsa paJca mantradRzaH pratIyante-kazyapAvatsArazaNDiladevalAsitAH / tataH zaNDilAnAM paJcArSeyaH pravaro vaktavyaH kAzyapAvatsArazANDilyadaivalAsiteti, 'yatharSi mantrakato vRNIte' 'yAvanto vA mantradRzo vRNIte' iti zrutibhyAm / tathA 'yajamAnAHyANyAha parastAdarvAJci trINi' ityuktA 'yAvanto vA mantrakRtastAvanto vRNIte' iti kAtyAyanavacanAcca / tathA'pi paJcAyapravaraH kenApi sUtrakAreNa nopadiSTaH / tasmAtsamAnAyAmapi zANDalasamAkhyAyAM vaMzabhedakalpanayA vyavasthitA ete vikalpA draSTavyAH / vaMzaikye sati paJcAyavaraNaM prasajyata ityuktam / tasmAdyathokta evArthaH // zuGgazaizirirityeko dvigotraH procyate muniH / tadvaMzaprabhavAH proktAzzuGgazaizirayo yathA // tathaikoharvasiSThatvaM naktaMkazyapatAM gataH / munirdigotrastadaMzyA logAkSyAdyA dvigotrajAH // dvyorptysaamaanyaadgnervrnnmetyoH| vikalpenAhurAcAryA vikalpo nAnyathA bhavet // prathamaH pravaraH proktaH piturutpAdakasya yaH / pratigrahItuH pAzcAtyazzuGgazaiziri[rI]NAM yathA // iti zrIpuruSottamapaNDitaviracitAyAM gotrapravaramaJjayAM kazyapagotrapravarakANDAni vyAkhyAtAni. - atha vasiSThagotrapravarakANDaM vyAkhyAsyAmaHataH paraM vasiSThAnAM gotrapravaravistaram / Page #142 -------------------------------------------------------------------------- ________________ pravaramaJjarI. vivAhagotrapravaravyaktyarthamadhunocyate / / tatra prathamaM bodhAyanoktaM udAhariSyAmaH vasiSThAnekArSeyAna vyAkhyasyAmaH vaitalAkATharakisAzvalAgaurizravasa AzvalAyanA vapisvAn sauvivRkSAH vyAghrapAdo vAhyakAyaniH gAyaniH nayAtAH jAtakA audhromekomojikolAyanAH sandaharitAH kANDevAhaH sopavatsAyajaH AlambhAyanA lomanyAH svastyAH karSitAH pArNakAyanAH pANavalkodevanagauravyAzca vizvAvanAH vAhakathaya Avakitayo vasvapAjayAH pUtimASAH saptavelA vasiSThA ityete vasiSThAH / teSAmekArSayaH pravaro bhavati vAsiSThati hotA vasiSThavadityadhvaryuH // kuNDinA lohAyanA guggulirazvattho vaikarNaya AvizvabadarozmarathyaH vAhavaH krauMkolyasAMgalinaH kApaTavaH peThakA navagrAmA hiraNyAkSayAH paippalAdayo bhAjyakirmAdhyandinizzAntissaupakSIrityete kunnddinaaH| teSAM vyAyaH pravaro bhavati-vAsiSThamaitrAvaruNakoNDinyeti hotA kunnddinvnmitraavrunndvsisstthvditydhvryuH||upmnyvH aupagavA maNDalekhayaH kapijalA jAlAgataH jayo lokAstraivarNAzcai vapAstAgi Page #143 -------------------------------------------------------------------------- ________________ vasiSThakANDam... 107, risArAkSarA molAyo mahAkarNAyanAH bAlazikhA audAhamAnayo balAyanAH bhAguristhAyanAH kunDodarAyaNAH lakSmaNeyAH kAvAndhayo vArkazcaya AsakSaraya AlavayaH kapikeza* ityete upamanyavaH / teSAM dhyAyaH pravaro bhavati-vAsiSThendrapramadAbharadvalavyota hotA AbharadvasuvadindrapramadavadvasiSThavadityadhvaryuH // parAzarAH kuhuMzayo vAjayo vAjimantayo vaimatAyanagrAvAvireSAM paJcama ete kRSNAH parAzarAH parokoM vaikarayaH khAdAyaH prAmudAttayo haryazva eSAM paJcamaH gaurAH parAzarAH / tulyoyanayo gopayaH syAtayo vAruNireSAM paJcamaH ete'ruNAH praashraaH| bhAlukyA vAjarizcaiva kAhvayanAH kaukulayaH kraumatireSAM paJcamaH ete nIlAH parAzarAH / kRSNAjinAH kapimukhAH svAsyApanayaH zvetayUpayaH * vaikalirvAzarakizAkalAyanA...kapiSThalAzaucivRkSAH...bAhAkAyaniH nAdRvyA jatu karNA autululomiH paulAyanAH mundahAratAH kANDavRddhiH sAdhusAyanA jAla. mbhAyanA lomanyA...kArurukSitAH yolakAyanAzcolapArNavAlli: devanakonuvyAvahApayaH AkSipayo vazyaTapayo pUtimASyAH...kuNDinA tAjAyanA gulmulitApazcathyau vaikarNaya Avilabadaro...hiraNyAkSAH paippalAdobhAH kakSimAdyandi. nArazAntissobadarirityete...jAlAgavayo lokAsvarNAzcAhA vahnayaGgArAssvarAkSarAzalAhalinomuhAkarNayo dAbAkhA auddAhamAnayo...bhAgavittAyanA:...lAkSmaNeyAH vitthAyanAH kAsAbayovarkAzvakiyaH amRkSaravA AravavAH taSikezaH. Page #144 -------------------------------------------------------------------------- ________________ 1.8 pravaramaJjarI. pauSkarasAdireSAM paJcama ete zvetAH praashraaH| gAAyanayo vArNyayaHzyAmeyAH zlonahissahavauli*reSAM paJcamaH ete zyAmAH parAzarAH / kRSNA gaurA aruNA nIlAH zvetAH zyAmAH parAzarAH / teSAM tryAyaH pravaro bhavati / vAsiSThazAktyapArAzaryeti hotA parAzaravacchaktivadvasiSThavadityadhvaryuH / vasiSThAnAM sarveSAmavivAhaH // iti bodhAyanoktaM vasiSThagotrakANDamudAhRtam. athApastambAdyuktaM vasiSThagotrakANDamudAhariSyAmaH ekArSeyA vasiSThA anyatra parAzarebhyaH+ vAsiSTheti hotA / vasiSThavaditi / vyAyamu haike vAsiSThe *parAzarAH kadvazayo vAjiyo vAjijiyo maimatAyanirgopAyanireSAM...khalApayano gopA yanayaH syAtaya Ataya AruNi... / vAlUkyA bAdarizcaiva kAhvAyanA: kAnuzAtayaH kSaumatireSAM...zyAmAyanayazzvetarUpayaH vAtsyAyanayo varSNeyaH zyAme yAzzaugilissahacali. ekArSeyAssarve vAsiSThA anyatropamanyukuNDinaparAzarebhya iti hiraNyakezimatiH / upamanyUn kuNDinAnparAzarAnvarjayitvetyarthaH / kimarthamupamanyuprabhRtInAM pratiSedhaH kriyate trayAyavasiddhamanekArSeyatvam / satyaM siddhaM / niyamArtha etemyonyessaaN| tadvaikalpikamiti / tena jAtukarNikAnAM vaikalpikatryAyasaMbandho na tu sarveSAmeva tryAyamuhaike ityayaM pravara ukto nopamanyUnAM parAzarANAM kuNDinAnAM ca pravarAntarameva vAsiSThendrapramadAbharadvasavyoti / iti kapardibhApyam . Page #145 -------------------------------------------------------------------------- ________________ vasiSThakANDam. ndrapramadAbharadvasavyeti / AbharadvasuvAdindrapramadavadvasiSThavaditi // atha parAzarANAM vyAreyo vAsiSThazAktyapArAzayati / parAzaravacchaktivasiSThavaditi // atha kuNDinAnAM vyAyo vAsiSThamaitrAvaruNakauNDinyeti / kuNDinavanmitrAvaruNavadvasiSThavaditi // atha saMkatipUtimASANAM dhyAyaH zAktyasAMkRtyagaurivIteti / garivItavatsaMkRtivacchaktivaditi // ityApastambAdyuktaM vasiSThagotrakANDamudAhRtam. atha kAtyAyanalaugAkSipraNItaM vasiSThagotrakANDamudAhariSyAmaH vasiSThAnvyAkhyAsyAmo vasiSThAnAmekAyaH pravaraH ye'nytropmnyupraashrkunnddinjaatuukrnnebhyH| vyAghrapadA aupavanA aupagavA vegalAH sAtvalAyanAH kapiSThalAH audalomAH AzvalAyanAH vaTIkarAH gopAyanAH vauvayazca vAkavyaH atha satvavAdyakRtkIlIvyayaH palAzayo haritayo vAkurayazca ye AyasthUlAH zitivRkSAH lomAyanyAH brahmapureyAH svastikarAH kANDeviddhimANDuligaudhilivauvivimAlohadhisau manasAyanabrahmavallicaupaurizravasayA Page #146 -------------------------------------------------------------------------- ________________ 110 pravaramaJjarI. jJavalkyAH pArNavalkyA* ityeteSAmavivAhaH teSAM ekArSeyaH pravaro bhavati / vAsiSTheti vasiSThavat / zailAyo HerefNakauravyAvatraivaNAH kapiJjalA: dAvAlasevibhAgavittAyanAzcaikomArAyaNA lAgahayaH kaurakRt bhAgurAyaNAH zArkaryAH sAvepAH atho aulapayazcAtha sAGkhyAyanAstaduhitarathomApasarAvayo dAnakAyanA bAhyavAkyo gaurathazvauNDAvaraya AlavAyanAH prAlavAyanAH aupamanyavAH nadyAyanyodaserakAH pAdakAyanAH audbrAhamataya aupalekhayo brAhmavalayaH pArNagAriH ityeteSAmavivAhaH / teSAM tryArSeyaH pravaro bhavati - vAsiSThAbharadvasvindrapramadeti / indrapramadavadAbharadvasuvadvasiSThavaditi / aupasvasthAH svastheyaH svalokA lohayazca akSatayaH paippalAdi"vidhaGkavitraizRGgA mauhalalulAyamitrAvaruNAH / kuNDi *... naigalA AzvalAyanAH... .. auDulomA... vaThIkarA : maupAyanAH bodhayazca zakaTavyAjavazatyavAtyakRtkArAvayavapArAzayo haritakayo vAMkurayazca ye jayamAlAH zinivRkSAH tAmAyanyAH.......kANDaviddhimANDu liveDaligaudhiligaiviligAlohadi... . brahmabaligaurizravasa... pArNavalkyAH paurNavalkyA.... 'kauravyAstreNavAH kapiMjalodAvAlasici : bhAga... gAlagrahayaH gaurakRt bhAgurAyaNAH ... kazAmeyAH atho... svaduhitaratho mASazarAvayo zazakAyanA vyAyakAyanA vAkyogaurathazcAndrodaya AlavAyanAH pAlavAyanA aujAhamAnaya aupalekhayo brAhmabalayaH pANigAli: itye. +ausvasAH svastayazca lohAlohayazca ye mAdhyandinA akSitayaH paippalAdivAcakSuSizuGgAmudramaula kuNDinA mitrAvaruNAH. Page #147 -------------------------------------------------------------------------- ________________ 111 vasiSThakANDam. nA ityeteSAmavivAhaH / teSAM vyAyaH pravaro bhavati / vAsiSThamaitrAvaruNakauNDinyeti / kuNDinavanmitrAvaruNavadvasiSThavaditi / jAtakA bodhAyanAH pATalaya ityeteSAmavivAhaH / teSAM vyAyaH pravaro bhavati / vAsiSThAtrijAtakaNyeti / jAtukarNyavadvasiSThavadatrivat / kANDUzayo vAharamo jemayo bhaimayanAgopANireSAM* paJcama ete'ruNAH praashraaH| AviSThAyanA vArzizyAmeyA zlokayAzca iSIkahastaH eteSAM paJcama ete kRSNAH praashraaH| prArohayo vAhayaH prAyaH korkacAdayaH pauSkarasAdireSAM paJcama ete gaurAH praajhaaraaH| pAThikA bAdarazcaiva skombinyAH kokavAdayaH kSaumireSAM paJcama ete zvetAH parAzarAH / kRSNAjinAH kapigrothAH ArkayaH zAtapAH hayazrIreSAM paJcama ete nIlAH praashraaH| vyApyAyanivairiNeyA bailvayUpayastaraNireSAM paJcama ete dhUmrAH parAzarAH / triMzatparAzarA ityeteSAmavivAhaH / teSAM vyAyaH pravaro bhavati / vAsiSTha * kANDUSayo vAhayo tayo jemayo bhaisakAyanArogAyanireSAM +SNizyomayazAkayAzca...pAkSayaH kaumudAyaH pauSkarasAdi...kRSNAjinAH kApi grIvAH ArkaryaH zAlazAhayaH...kAlyAyani: kraukhyAyani: trairNayo bailviyapastaraNireSAM. Page #148 -------------------------------------------------------------------------- ________________ 112 pravaramaJjarI. zAktyapArAzayati / vasiSThavacchaktivatparAzaravat // iti laugAkSipAThAnusAreNa vasiSThagotrakANDamudAhRtam. adhvaryukramavizeSajJApanArtham. athAzvalAyanoktaM vasiSThagotrakANDamudAhariSyAmaH - vAsiSTheti vasiSThAnAM ye'nya upamanyuparAzarakuNDinebhyaH / upamanyUnAM vAsiSThAbharadvasvindrapramadeti / parAzarANAM vAsiSThazAktyapArAzaryeti / kuNDinAnAM vAsiSThamaitrAvaruNakauNDinyeti // iti AzvalAyanoktaM vasiSThagotrakANDamudAhRtam * aga matsyapurANoktaM vasiSTha gotrapravarAdhyAyamudAhariSyAmaH - matsya uvAca vasiSThavaMzajAn viprAn nibodha gadato mama / ekArSeyastu pravaro vasiSThAnAM prakIrtitaH // vasiSThA eva vAsiSThA avaivAhmA vasiSThajaiH / vyAghrapAdA aupagavA vaiSNavAssAtulAyanAH // kapiSThalA aupalomA adhvalA vanaTAH karAH / gopAyanAthovayazca dAsavyA atha vAhyakRt // Page #149 -------------------------------------------------------------------------- ________________ vasiSThakANDama. 113 tAlInayaH pAlinayAH tato vAyathayazca ye| AyasthUNAssitivRkSAH tathA brahmapureyakAH // lomAyanassvastikAzca cANDAligoNDalista__ thaa| vyalohapistu sunAzvassuyAvirviddhireva ca // thaulijAlI brahmabalaH paulizravasa eva ca / pauDavo yajJavalkyazca ekAyA maharSayaH // vasiSTha eSAM pravarastvavaivAdyAH parasparam / selAlayo mahAkaNvaH kauravyaHkrokinastathA // * kapijalo vAlazikhI bhArgavirnAyakAzca ye| kaumAro rAvaNAtkAlalakAH kRssnnaastraaynnaaH|| zAkAhvayArazAkadhiyaH kaNvA upalayAzca ye / zAkAyanAstuhAgAzca atha maassshraavyH|| dAkAyanA bAlavayo bAkayo gaurthaastthaa| lambAyanAzzyAmavayo ye ca kroddodraaynnaaH|| pralambanAzca RSaya aupamanyava eva ca / sAGkhyAyanAzca RSayo tathA ye ca daserakAH // *...vaivAhyAH sAlulAyanAH / ...aulalAmA adhvarAvalaTIkarAH...dhauvayazca dAsahyA atha...tato vA prathayazcaye / tathA brahmapurezAyAH...caNDAlirgADilistathA / vyAloharintu sUnAzvassu zrAvizciddhireva ca / dyaulivaulI...zaulalayo...ko. dhinastathA. 16 Page #150 -------------------------------------------------------------------------- ________________ praveza. pAlakAyana udgAhA RSayazca balekhalAH / mAteyA brahmavalayaH parNAgAristathaiva ca // tryArSeyobhimatazcaiSAM sarveSAM pravarazzubhaH / bharadvasurvasiSThazca indrapramada eva ca // parasparamavaivAhmA RSayaH parikIrtitAH / aupasvasthA svasthalayo yAlohA lohayazca ye // mAdhyandhiko mAkSitayAH paippalAdirvicatkaSI traisiGgAyanasaugUlustrirvAguDhinasAtamAH // * tryArSeyobhimatazcaiSAM sarveSAM pravarazzubhaH / vasiSThamitrAvaruNau kuNDinazca mahAtapAH // parasparamavaivAhmA RSayaH parikIrtitAH / jAtukayoM vasiSThazca jAdayAzca tathaiva ca // `yArSeyobhimatazcaiSAM sarveSAM pravarazzubhaH / jAtUkarNyo vasiSThazca tathaivAtrizca pArthiva || parasparamavaivAhmA RSayaH parikIrtitAH / 114 vasiSThavaMze'bhihitA mayaite RSipradhAnA nRpa gotrakArAH / yeSA ta nAmnAM parikIrtanena tu *rAvaNAtkIro lAkoH kRSNA... zAkAyanAtuhyakAzca... AbharadvasurvasiSThazca... mAvyandino mAkSitayA :... trastigAyana-saugulugurvizAMmata:. Page #151 -------------------------------------------------------------------------- ________________ vasiSThakANDam.. pApaM samagraM puruSo jahAti // iti matsyapurANe pravarAnukIrtane vasiSThagotrapravarAdhyAyaH. 11:5 matsya uvAca vasiSThastu mahAtejA nimeH pUrvapurohitaH / babhUva pArthivazreSTha yajJastasya samantataH // zAntAtmA pArthivazreSTha vizazrAma hRdA guruH / taM gatvA pArthivazreSTha nimirvacanamabravIt // bhagavanyaSTumicchAmi tanmAM yAjaya mA ciram / tamuvAca mahAtejA vasiSThaH pArthivottamam // kaMcitkAlaM pratIkSasva tava yajJairbhRzaM nRpa / zrAntosmi rAjan vizramya yAjayiSyAmi te nRpa evamuktaH pratyuvAca vasiSThaM nRpasattamaH / pAralaukikakArye tu kaH pratIkSitumutsahet // na ca me sauhRdaM brahmankRtAntena balIyasA / dharmakArye tvarA kAryA calaM yasmAddhi jIvitam // dharmapathyAzano janturmRtopi sukhamazrute / zvaH kAryamadya kurute pUrvAhNe cAparAhnikam // na hi pratIkSate mRtyuH kRtaM vA'pi na vA'kRtam / * vizazrAma tadA purA / Page #152 -------------------------------------------------------------------------- ________________ 116 pravaramaJjarI. 1 kSetrApaNagrahAsaktamanyatra gatamAnasam // vRkovoraNamAsAdya mRtyurAdAya gacchati / naikAntena priyaH kazvidveSyazvAsya na vidyate // AyuSye karmaNi kSINe prasahya harate kulam / prANo vAyuzcalatvaM ca vAyorviditameva te / / yadatra jIvyate brahman kSaNamAtraM tadadbhutam / zarIraM zAzvataM manye vidyAbhyAse dhanArjane // azAzvataM dharmakArye RNavAnasmi saGkaTe | sohaM sambhRtasambhAro bhavanmUlamupAgataH // na cedyAjayase mAM tvamanyaM yAsyAmi yAjakam / evamuktastadA tena niminA brAhmaNottamaH || zazApa taM nimiM krodhAt videhastvaM bhaviSyasi 1 zrAntaM mAM tvaM samutsRjya yasmAdanyaM dvijottamam || dharmajJastu narendra tvaM yAjakaM kartumicchasi / nimistaM pratyuvAcAtha dharmakAryaratasya me // vighnaM karoSi nAnyena yajanaM ca tathecchasi / zApaM dadAsi yasmAttvaM videhodya bhaviSyasi // evamukte tu tau jAtau videha dvijapArthiva / dehahInau tayorjIvau brahmANamupajagmatuH // tAvAgatau samIkSyAtha brahmA vacanamabravIt Page #153 -------------------------------------------------------------------------- ________________ vasiSThakANDam. adya prabhRti te sthAnaM nirjIva dadAmyaham // netrapakSmasu sarveSAM tvaM vasiSyasi pArthiva / tvatsambandhAttathA teSAM nimeSastambhaviSyati // cAlayiSyanti tu tadA netrapakSmANi mAnavAH / evamukte manuSyANAM netrapakSmasu srvshH|| jagAma nimijIvastu varadAnAtsvayambhuvaH / vasiSThajIvaM bhagavAn brahmA vacanamabravIt // mitrAvaruNayoH putro vasiSThastvaM bhaviSyasi / vasiSTheti ca te nAma tatrApi ca bhaviSyati // janmadvayamatItaM ca tatrApi tvaM smariSyasi / etasminneva kAle tu mitrazca varuNastathA // badaryAzramamAsAdya tpstepturvyyau| tapasyatostayoreva kadAcinmAdhave Rtau // puSpitadrumasaMsthAne zubhe dayitamArute / UrvazI tu varArohA kurvatI kusumoccayam // susUkSmaraktavasanA tayordRSTipathaM gtaa| tAM dRSTvA sumukhoM subUM nIlanIrajalocanAm // ubhau cukSubhatudhairyAttadrUpaparimohitau / skanaM retastato dRSTvA zApabhItau parasparam // cakratuH kalaze zukra toyapUrNe manorame / Page #154 -------------------------------------------------------------------------- ________________ pravaramaJjarI. tasmAdRSivarau jAtau tejasA'pratimau bhuvi / / vasiSThazcApyagastyazca mitrAvaruNayoIyoH / vasiSThastUpayeme'tha bhaginIM nAradasya tu // arundhatI varArohAM tasyAM zaktimajIjanat / zakteH parAzaraH putrastasya vaMzaM nibodha me // yasya dvaipAyanaH putrassvayaM viSNurajAyata / prakAzo janito yena loke bhaartcndrmaaH|| parAzarasya tasya tvaM zRNuvaMzamanuttamam / kANDarSapo vAhanapo jaihmapo bhaumatApanaH // gopAlireSAM paJcama ete gaurAH praashraaH| prAgehayA bAdyatayAH pAryeyAH kautujaatyH|| haryazva eSAM paJcamaH nIlA jJeyAH praashraaH| kArNAyanAH kapizreSThAH kaarkeysyaanyaatyaaH|| paSkaraH paJcamazcaiSAM kRSNA jJeyAH parAzarAH / AviSThAyanavAleyasvAyasvAzcauSayazca ye|| iSIkahastaH paJcama ete zvetAH parAzarAH / paThikA bAdarizcaiva stambhatyAH krauJcakA bkaaH|| kSaumireSAM paJcama ete zyAmAH parAzarAH / / khalvAyanA vArNAyanAstaileyAH khalu yuudhpaaH|| Page #155 -------------------------------------------------------------------------- ________________ vasiSThakANDam, bhAlireSAM paJcama ete dhUmrAH parAzarAH / parAzarANAM sarveSAM yArSeyaH pravaro mataH // parAzarazca zaktizca vasiSThazca mhaatpaaH| parasparamavaivAhyAssarva eva parAzarAH // uktAstavaite nRpa vaMzamukhyAH praashraassuurysmprbhaavaaH| yeSAM tu nAmnAM parikIrtanena pApaM samagraM puruSo jahAti // iti matsyapurANe pravarAnukIrta ne vasiSThagotrapravarAdhyAyo dvitIyaH. vyAcakSmahe vasiSThAnAM gotrakANDAnyamUni ca / vivAhagotrapravarasvarUpapratipattaye // uktAnAmiha paJcAnAM vasiSThagaNAnAM parasparamavivAhaH, samAnagotratvAt / samAnagotratvaM ca paJcasu pravareSu vasiSThasya sarvaissattayA vrIyamANatayA cAnuvRtteH / saMkRtyAdInAM tu vasiSThaiH sarvaiH svagaNoktaizca sahAvivAhaH iti pUrva mevoktamAGgirasakANDe / kuNDinAnAM tu pravare vAsiSThamaitrAvaruNakauNDinyetyatra mitrAvaruNasaMjJakAvRSI mantradRzau draSTavyau / na devatAvizeSau prasiddhau grAhyau / kutaH? "na devairna manuSyairArSeyaM vRNIte / RSibhirevArSeyaM vRNIte" iti zruteH / tayozva mitrAvaruNayoratra saMhatamRSitvaM draSTavyam / na pratyekam / kutaH / na *staleyAH zvetarUpayaH / AruNireSAM paJcamaH. Page #156 -------------------------------------------------------------------------- ________________ 120 pravaramaJjarI caturo vRNIte' iti caturNA varaNapratiSedhAt / matsyapurANe ca mitrAvaruNayoH badaryAzrame tapasyatorAgatAM urvazI dRSTavatoH zukra skannaM kvacittoyapUrNe kalaze gRhItam ; tato vasiSTho jAto vasiSThAt kuNDina iti dRSTatvAt tayoH RSitvaM tayoH pitRtvaM saMhataM siddhamiti // atra zlokaH vasiSThAnAM na sarveSAM vivAhosti parasparam / prAtarvasiSTasaMkRtyorna dvayorapi gotrayoH // iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjaryAM vasiSThagotrapravarakANDAni samAptAni. athAgastigotrapravarakANDamudAhariSyAmaH saptarNyapatyakulasantatigotrajAnAM kANDAni sapta vivRtAni gatAnyamUni / vyaktIkRtapravaragotravivAhatatvaM prastUyate smRtipadaista' dagastikANDam // atrAdau bodhAyanoktamagastigotrakANDamudAhariSyAmaH agastInvyAkhyAsyAmaH agastayo vizAlAdyAskAlAyanAH aupadahayanaH kulmASadaNDiH lAvarNAH lApyaH bavadayo vairaNayo budhodayaH saivapathayaH zaizAlvAtapAH maujakayaH pAthohRtAH dvArigrIvAH zRM-smatimadetadagastikANDam / / Page #157 -------------------------------------------------------------------------- ________________ agastikANDama. rohiSyA mauzalaya ityete agastayaH / teSAM dhyA yaH pravaro bhavati / AgastyadArTacyutaidhmavAheti hotA idhmavAhabadRDhacyutavadagastivadityadhvaryuH / sambhavAhAnAM dhyAyaH pravaro bhvti|aagstydaarttcyutsaambhvaaheti hotA sambhavAhavadRDhacyutavadagastivadityadhvaryuH / somavAhAnAM dhyAyaH pravaro bhavati / AgastyadADhacyutasomavAheti hotA somavAhavadRDhacyutavadagastivadityadhvaryuH / yajJavAhAnAM vyAreyaH pravaro bhavati |aagstydaaddhcyutyaajnyvaaheti hotA yjnyvaahvdRddhcyutvdgstivditydhvryuH|| iti bodhAyanoktamagastikANDamudAhRtam. athApastambAdyuktamagastigotrapravarakANDamudAhariSyAmaH agastInAmekArSayapravaro bhavati / Agastyeti hotA agastivadityadhvaryuH / vyAreyamu haike AgastyadADhacyutaidhmavAheti hotA idhmvaahvdRddhcyutvdgstivditydhvryuH|| ityApastambAdyuktamagastigotrakANDamudAhRtam. *kalmASadaNDiH dhAvaNiH lAvaNiH laghyAvudho vairaNaH saivapathathaH kAriNyAtAH mAJjikiH pAthikAryAH prAcAryAH hRdyogayaH kANDahatA hAriprIvA rohiSyA maupasalayaH, 16 Page #158 -------------------------------------------------------------------------- ________________ pravaramaJjarI. atha laugAkSikAtyAyanoktamagastigotrapravarakANDamudA hariSyAmaHathAgastyAnvyAkhyAsyAmo 'thopakulasukalApakAriNidhAriNimokSativairiNikalmASadArutApAya-nAssauribhAgagovyavahaibhavahArmudAnAmedinIpaJcapA 122 Wond dAvatAnAmagadadyahArigrIvANAM sauriiyAvattamayoravatAnAmityeteSAmavivAhaH / teSAM tryArSeyaH pravaro bhavati / AgastyadArdacyutaidhmavAheti hotA idhmavAhavaddRDhacyutavadgastivadityadhvaryuH / agastayaH karambhayaH kunADAH kauzAlyAH khamevasomayobhuvo gAndhArAyaNAH paulastayaH pulahaH kraturityeteSAmavivAhaH / teSAM tryArSeyaH pravaro bhavati AgastyamAhendramAyobhuveti hotA mayobhuvavanmahendravadgastivadityadhvaryuH / paurNamAsAH pauraNA ityeteSA - mavivAhaH / teSAM tryArSeyaH pravaro bhavati / AgastyapaurNamAsapAraNeti hotA pUraNavatpUrNamAsavadagastivadityadhvaryuH // 1 iti laugAkSyuktamagagastigotrakANDamudAhRtam, adhvaryukramavizeSajJApanAyaiva // athopaMkula sukalopakAriNi dhAriNi maujikivairiNi... .. mehinyaniSpaJcaparANDAvAtAnAmagadadhya... sauriNyAvattayozvatAnAM... kunADhA: kauzalyazvamedhaso. Page #159 -------------------------------------------------------------------------- ________________ . agastikANDam. athAzvalAyanoktamagastigotrapravarakANDamudAhariSyAmaH agastInAmAgastyadADhacyutaiSmavAheti / somavAho vottamaH / AgastyadADhacyutasomavAheti // ityAzvalAyanoktamagastigotrapravarakANDamudAhRtam. - atha matsyapurANoktamagastigotrapravarakANDamudAhariSyAmaH matsya uvAcaataH paramagastyasya vakSye vaMzodbhavAn dvijAn / agastayaH karambhayaH kauzAlyAH karaTAstathA / sumedhaso mayobhuvastathA gAndhArakAyaNAH / paulastyAH paulahAzcaiva RtuvaMzabhavAstathA // vyAyobhimatazcaiSAM sarveSAM pravarazzubhaH / agastyazca mahendrazca RSizcaiva mayobhuvaH // parasparamavaivAhyA RSayaH parikIrtitAH / paurNamAsAH pauraNAzca vyAreyAH prikiirtitaaH|| agastyaH paurNamAsazca pauraNazca mhaatpaaH| parasparamavaivAdyaH paurNamAsAstu pauraNaiH / / evamukta RSINAM tu vaMza uttmpuurussH| - 1 karayastathAH Page #160 -------------------------------------------------------------------------- ________________ pravaramavArI ___ ataH paraM pravakSyAmi kiM bhavAnadya kathyatAm // manuruvAcapulahasya pulastyasya kratozcaiva mahAtmanaH / agastyasya tathA caiva kathaM vaMzastaducyatAm // mastya uvAca kratuH khalvanapatyosmin raajnvaivsvte'ntre| idhmavAhaM sa putratve jagrAha RssisttmH|| agastyaputraM dharmajJaM AgastyAH katavastataH / pulahasya tathA putrAstrayazca pRthivIpate // teSAM te janma vakSyAmi uttaratra yathAvidhi / pulahastAM prajAM dRSTvA nAtiprItamanAssvakAm // agastyajaM dRDhacyutaM putratve vRtvaaNsttH| paulahAzca tathA rAjannAgastyAH prikiirtitaaH|| pulastyAnvayasaMbhUtAn dRSTvA rakSassamudbhavAn / agastyasya sutaM dhImAna putratve vRtavAMstathA // paulastyAzca tathA rAjannAgastyAH prikiirtitaaH| ete tavoktAH pravarA dvijAnAM mahAnubhAvA nRpa vNshkaaraaH|| Page #161 -------------------------------------------------------------------------- ________________ 125 125 agastikAncha, yeSAM tu nAmnAM parikIrtanena pApaM samagraM puruSo jahAti // iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjayA~ __ matsyapurANoktaH bhRgvaGgirasAmagastyASTamasaptarSI NAM pravarAdhyAyaH samAptaH. eteSvagastigotrakANDeSu udAhRtAnAmagastigotragaNAnAM sarveSAM parasparaM vivAho nAsti, sagotratvAt / samAnagotratvaM cASTamasyAgasteH sarveSu pravareSvanuvRtteH, tryopaiyANAM vyAreyasannipAtAcca // iti vyAkhyAtamagastigotrakANDam / atra zlokaH na vivAhostyagastInAM sarveSAmitaretaram / samAnamunibAhulyAtsagotratvAcca kAraNAt // iti // ___ iti puruSottamapaNDitaviracitAyAM gotrapravara maJjaryAmagastigotrakANDaM samAptam / / iha jamadagnigautamabharadvAjavizvAmitrAtrikazyapavasiSThAgastInAmaSTAnAM gotrakArANAM RSINAmapatyavargeSu aSTasu samAnagotratvAt parasparamavivAhamuktvA tadanantaramApastambasUtrabhASyakAreNa kapardisvAminA paraM kiJciduktam ; kiM taditi cet ? tadIyabhASyaM paThAmaHiha bhRsvaGgiraso bhinnavivAhaM kurvate / na cetsamAnArSeyA bahavassyuriti mataM bodhAyanasyetyetatsarveSAM pravarAcAryANAM matam, na kevalaM bodhAyanasyaiva / vasiSTAnAM kazyapAnAM vizvAmitrANAM bhRgvaGgirasAmiva bhinnavivAhaM garga icchati / kaThAnAM pravare caivam / anye teSAM bhinnavivAhaM necchanti / tatraivaM teSAM RSipakSANAM Page #162 -------------------------------------------------------------------------- ________________ 126 pravaramArI. svesve pakSe na vivAhaH / kutaH ? dvayorbahUnAM ca matavirodhe sati bhUyasAM matamanuSTheyam, vipratiSiddhadharmasamavAye bhUyasAM syAtsadharmateti nyAyAt / ye tu paJcAnAM RSipakSANAM bhinnavivAhamicchanti teSAM vasiSThapakSe'pyasamAnapravaraiH saha syAt / ka. zyapapakSe'pi nidhruvAsitarebhalakSmaNAharvasiSThanaktaMkazyapAnAM parasparato devalAsitazaNDilAnAM ca na vivAhaH / vizvAmitrapakSepyajAnAM cAvivAha iti / etatparIkSyaM vidvadbhiriti // ataH paraM kSatriyavaizyayozca krameNa vakSye pravarAvivAhau / purohitAnAM pravarAzrayitvaM purohitApatyatayA ca vakSye // atrAha bodhAyanaH___ kSatriyANAM vyAreyo bhavati / mAnavailapaurUravaseti hotA purUravovadilavanmanuvadityadhvaryuH / vaizyAnAM vyAyaH pravaro bhavati / bhAlandanavAtsagrimAMkIleti hotA maMkIlavadvatsaprivadbhalandanavadityadhvaryuH // atrAhurApastambAdayaH atha kSatriyANAM yadyuha svAnpravRNIte eka evaiSAM pravaro mAnavailapaurUravaseti / purUravovadilavanmanuvadityadhvaryuH / yeSAmuha mantrakRto na syuH sapuro Page #163 -------------------------------------------------------------------------- ________________ kSatriyavezyakANDam hitapravarAste pravRNIran / atha yeSAM syurapurohitapravarAste sapurohitapravarAstvevaM nyAyena / ekArSeyA vizo vAtsaprIta hotA / vatsaprivadityadhvaryuH // AhatuH kAtyAyanalaugAkSI purohitapravaro rAjJAmetenaiva vaizyapravaro vyAkhyAto yadi sa RSIn pravRNIyAt mAnavailapaurUravaseti brUyAditi // AhAzvalAyanaH 127 purohitapravaro rAjJAmatha yadi sArdhaM pravRNIranmA navailapaurUravaseti // sArSaM sahArSeyamityarthaH // ityuktAni kSatriyavaizyaviSayANi pravarasUtrakANDAni. 1 tatra dvividhAH kSatriyAH keSAMcinmantrakRto na santi / keSAM citsanti / yeSAM santi AtmIyameva te pravRNIran / yeSAM tu na santi te purohitapravarAnpravRNIranniti pakSadvayamupanyasya purohitapravarAneva sarve kSatriyAH pravRNIranniti siddhAntamAha -- sapurohitapravarAstvevaM nyAyeneti // kaH punaH nyAyo'bhipretaH ? soyamucyate - sarveSAM purohitasya vidyamAnatvAt tena ca vinA karmAnadhikArAt pura enaM hitameva sarvaM nayatIti purohitazabdavyutpatteH AtmIyapravarapakSe sarveSAM Page #164 -------------------------------------------------------------------------- ________________ 128 - pravaramArI. samAnapravaratvAdavivAhaH prasajyata iti nyAyaH / ayameva nyAyo vaizyAnAmapi draSTavyaH; teSAM ca purohitasya prADivAkasya dArvihomikasya vidyamAnatvAt, AtmIyapravarapakSe samAnapravaratvAdavivAhaprasaktezca / rAjazabdasyAbhiSiktamAtravacanatvAt brAhmaNAzca rAjyaM prAptAH purohitapravareNaiva pravRNIrannityeke manyante teSAmapi purohitasya vidyamAnatvAt / etasminpakSe purohitasamAnagotraizca sahAvivAhazca // iti vyAkhyAtamidaM kSatriyavaizyakANDadvayamapi // atra zlokaH rAjJAM vivAhapravarastu kAryaH purohitairyaH kriyate sa eva / yeSAM na kAryAH pravarAH kathaM citkutassamAnapravaratvadoSAt // iti puruSottamapaNDitaviracitAyAM gotrapravaramaaryA kSatriyavaizyapravarakANDadvayaM samAptam / atha svagotrapravarAnabhijJadvijottamAnAmadhunA pravakSye / svAcAryagotrapravarAvivAhAnAcAryaputratvabalena labhyAn // svagotraM pravaraM vA svaM ye viprA naiva jAnate / teSAM vivAhapravarAH kathaM syuriti saMzaye // ApastambAdayaH prAhuH sarvajJAH saMzayacchidaH / athAsaMprajJAtabandhurAcAryAmuSyAyaNamanuprabravI tAcAryapravaraM vRNIta iti / asthAyamarthaH-bandhurgotraM pravaro vA samyagaprajJAto yena sosaMprajJAtabandhuH satyakAmAdiH / yathA satyakAmo jAbAlo gautamAcArya 'upeyAM bhagavantaM' ityuktvA zaraNaM prapanno gautamena ca 'kiM Page #165 -------------------------------------------------------------------------- ________________ ajJAtagotrapravarakANDama. 129 gotro nu somyAsi' iti ca gotraM pRSTassannAha-'nAhametadveda bho yadgotrohamasmi' iti / evamasaMprajJAtabandhurAcAryAmuSyAyaNamAcAryagotraM pravaraM vA'nubravIta AnupUAdyAt / 'AcAryapravaraM vRNIte' ityanenApi tathA'rthamAha // nanu 'yo vA anyassannanyasyArSeyaM pravRNIte sa vA asya tadRSiriSTaM vItaM graha' ityAdyA doSazrutayo bAdhyeran / netyAhuH-aurasaputrAdapi zipyasya zreSThaputratvAt / yathA''hApastambaH-'evamasmai dharmAnAcinoti sa AcAryastasmai na druhyeta kadAcana sa hi vidyAtastaM janayati tacchreSThaM janma zarIrameva mAtApitarau janayataH' iti // bodhAyanopyAha-'yAnutpAdayate yAnupanayate yAnadhyApayate yAnyAjayate te tasya putrA bhavanti' iti // sati caivamAcAryagotraiH ziSyANAM na vivAhaH, samAnagotratvAtsamAnapravaratvAcca // iti vyAkhyAtaM etadasaMprajJAtabandhUnAM gotrapravarakANDam. atrAhu: asaMprajJAtabandhUnAmAcAryapravarAssmRtAH / pakSe cAsminvivAhopi tadgotraissaha neSyate // iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjaryAma saMprajJAtabandhUnAM gotrapravarakANDassamAptaH. . ukteSu gotrapravareSu satsu sarveSu teSAM viniyogamAhuH / bodhAyanAdyAzzrutitulyavAcaH kiMcitkvacitkarmaNi taM pravakSye // atrAha bodhAyanaH vicitkacitU. ... 17 Page #166 -------------------------------------------------------------------------- ________________ 130 . pravaramaJjarI. nArAzaMsAnvyAkhyAsyAmaH-AtreyavAjhyazvavAdhUlavasiSThakaNvazunakayaska rAjanya vaizyA ityete nArAzaMsAH kIrtitAH / tanUnapAdi. tareSAM gotrANAM ubhayeSAM kSatriyavaizyAnAM purohitapravaro bhavatIti vijJAyata iti // AhurApastambAdayaHnArAzaMso dvitIyaH prayAjo vasiSThazunakAnAm / tanUnapAditareSAM gotrANAmiti / tathA-'vasiSTho brahmA jyotiSTome yo vA kazcit' iti / tathA-'AtrayAya prathamAya hiraNyaM dadAti dvitIyAya tRtIyAya ca' iti / tathA--'na bhIto kaNvakazyapebhyo dakSiNAM dadyAt' iti tathA--'zaktyA paSTriMzatsaMvatsaraM bharataH puroDAzaM kAryAdhvaryava agastyagRhapatikameva' ityevamAdIni kalpasUtravAkyAni santi / tathA smRtivAkyAnyapi, yathA''hAparatambaH-'sagotrAya duhitaraM na prayacchet / iti / Aha gautamaH--asamAnapravarairvivAha iti / tathA'sakhisayonisagotrAsu snuSAyAM gavi ca gurutalpasamaM gamanam ' iti / Aha bodhAyana:--' sagotrAM gatvA cAndrAyaNaM kuryAt' iti / Aha yamaH ArUDhapatitApatyaM brAhmaNyAM yastu zUdrajaH / sagotroDhAsutazcaiva cANDAlAstraya IritAH // athAha yAjJavalkyaH arogiNI bhrAtRmatImasamAnArSagotranAm / udahediti // evamAdInAM gotrapravarasaMbaddhAnAM zrutismRtyuditAnAmudAharaNAnAmAnantyAt pradarzanArthametAvanmAtramudAhRtya granthagauravabhayAdupasaMhRtam // kaNvasaMkRtiyaskazunakarAjanya, Page #167 -------------------------------------------------------------------------- ________________ " magotravivAhapratiSedhakANDam. etAvatA pradarzitena sarvakarmAnuSThAnAtpratyavAyaparihAraphalAvAptizcetyAdikaM gotrapravaratattvajJAnAyattaM sidhyatItyAcAryANAmabhiprAyaH / atrAhuH gotrapravaravijJAnaM svadharmaphalalipsubhiH / ApAdyamAhurdharmajJAH pratyavAyajighAMsubhiH // iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjaryA gotrapravara tattvajJAnamAhAtmyapratipAdanaparaM sUtrakANDaM samAptam // gotrapravaravijJAnaM proktaM sarvaphalapradam / kiM tanmAtuH piturveti dvayorityatra saMzayaH // saMzaye'sminmanuH prAha sarvajJazzrutitulyavAk / taddhi bheSajamityAhuzzrutayopi manorvacaH // Aha manuH..... --asapiNDA ca yA mAturasagotrA ca yA pituH / sA dvijAnAM prazastA strI dArakarmaNi maithune / / atra hi mAtRpakSe sapiNDamAtraiH vivAhapratiSedhAt mAtRgotre vivAhAbhyanujJA'vagamyate / yadi ca mAtRgotre vivAhAbhyanujJA na syApitRgotravat 'asagotrA ca yA mAturasagotrA ca yA pituH' ityavakSyat / na caivaM vadati / tasmAdasti mAtRgotre vivAha ityekaH pakSaH // pakSAntaramAhuH pare smRtikArAH mAtulasya sutAmU vA mAtRgotrAM tathaiva ca / samAnapravarAM caiva tyaktvA cAndrAyaNaM careta // 1 yadgItapravarajJAnam . Page #168 -------------------------------------------------------------------------- ________________ 132 pravaramaJjarI. - idaM smRtyantaravacanaM smRtibhASyakArairudAhRtaM vyAkhyAtaM ca / putrikAputraviSayamidaM vacanamityeke vyAcakSate / tasya dvigotratvAdubhayatrApi vivAhAsaMbhavAditi / tadapezalaM vyAkhyAnam / yatastasya putrikAputrasyobhayamapi pitRgotrameveti vacanAnarthakyaM syAt / 'asagotrA ca yA pituH' ityanenaiva avivAhasiddheH / nanu ca mAtRgotravivAhapratiSedhenaiva mAtulasutAvivAhapratiSedhasiddhervacanAnarthakyamatrApi syAt / ucyate--mAtulagrahaNaM mAtRgotradoSAdapi doSagauravakhyApanArthaM sannikRSTataratvAdityadoSaH / api ca-'agastyASTamasaptaRSINAmapatyaM gotram' ityuttaratra vakSyate / taccApatyaM mAtApitroIyorapyaviziSTaM, janyajanakasaMbandhasyobhayoravizeSAt / ato mAtRgotramapi svagotramevetyubhayatrApyavivAha eva yuktaH / nanu cobhayagotratve sati putrasya DyAmuSyAyaNAnAmivobhayatra pravarAH prasajyante, vivAhapratiSedhavat / atra brUmaH-atra hi sarve pravarAcAryAssarvagotrANAM madhye zuGgazaiziriprabhRtInyeva kAni cigotrANi dvyAmuSyAyaNAnyudAhRtya teSAmeva dvayorgotrayoH pravarAnAhuH nAnyeSAm / pitRgotrapravarAnevAnyeSAmAhuH / atassatyapi mAtRgotrAbhiprAyeNa dvigotratve pravarAH pitRgotraviSayA evetyavagacchAmaH / yadyapi manusmRtessmRtyantarasya ca tulyabalatvAtsandigdho mAtRgotravivAhaH / tathA'pi na kartavyaH, doSaprAyazcittayorgurutvAt / pAkSikopi doSaH parihartavya iti nyAyavidaH // tadAhuHsandigdhe'pi pare loke tyAjyamevAzubhaM naraiH / iti / .. nanu ziSTAH kecidAcaranti / satyamAcaranti / mAtulasutAvivAhamapyAcaranti, kecicchiSTAssmRtidvayaM paThanto vyAcakSANAzca / kiMca-sarvajJasya manorvAkyaM mAtRgotravivAhasUcakaM paThatAmasmAkaM Page #169 -------------------------------------------------------------------------- ________________ sArvavArNakapravarakANDam, smRtyantaraM ca mAtRgotravivAhapratiSedhakaM dRSTvA'pi saMzayavatAmAcAramAtrAdvyAmohamUlatayA sambhAvyamAnAtkathamiva saMzayApanodaH / tasmAt pitRgotravanmAtRgotre'pyavivAha eveti // vyAkhyatamidamapi kANDam. atra zlokau bhavataH pitroIyossamAnatvAdapatyAnAM dvayorapi / gotrayorna vivAhosti pratiSedhasmRterapi // dUSito bahubhizziSTairiSTonyaiH kaizcideva saH / saMbhAvyamAnadoSatvAdvarjanIyo dvayorapi / / iti puruSottamapaNDitaviracitAyAM gotrapravaramAryAM mAtRgAtravivAhapratiSedhakANDaM samAptam. ekaikavarNapravaropadezAtparaM trivarNapravaraM pravakSye / vivAhameSAM pravare samAne'pyavarjanIyatvakRtaM ca vakSye // atrAha bodhAyanaHmanuvaditi sarveSAM gotrANam / 'mAnavyo hi prajA iti ca vijJAyate' / iti / AhurApastambAdayaH atha tANDina ekArSeyaM sAvarNikaM samAmananti / mAnaveti hotA manuvadityadhvaryuH / mAnavyo hi prajA iti hi brAhmaNamiti hi brAhmaNamiti // Page #170 -------------------------------------------------------------------------- ________________ pravaramaJjarI. hi yasmAdevaM taittirIyANAM brAhmaNaM pratyakSameva paThacate "mAnavyo hi prajAH" iti / jAtaH sAmarthyamarthitvaM zAstrAparyudAsazca yeSAM te traivarNikAH prajAzabdenocyante / dviruktiradhyAyaparisamAptidyotanAtha maGgalArtha vA // AhatuH kAtyAnayanalaugAkSI api haike mAnaveti manuvadityekaikamArSeyaM sArvavarNikaM pravRNIte / kasya hetoriti / mAnavyo hi prajA iti / tadetannopapadyate / na devairna manuSyairA yaM pravRNIte / tadetadanyatra brAhmaNakSatriyAbhyAmitarAsAM prajAnAmuktaM bhavatIti // vyAkhyAtametadeva sUtramAdau paribhASAkANDe // tathA-darzapUrNamA . saprakaraNe cApastambaH-prativarNa pravaravizeSAn pravaradoSaM coktA pazvAdidamAha-' api vA norSayaM vRNIte manuvadityevaM brUyAt ' iti // atra hi mAnave pravarakANDe sUtrakArANAmabhiprAyAH pUrvAparavirodhAtparaspavirodhAzcAtyantaduravabodhA ivAvabhAnti / kathamiti cet--- bodhAyanena tAvadimaM sArvaNikaM pravaramuktA na pratiSiddho vaizikaH pravaraH / kAtyAyanAdibhissArvavarNikaM pravaraM dUSayitvA vaizyaviSayatvenoktassaH / ApastambAdyaistu darzapUrNamAsayoriha vaizeSikapravarAnuktA'nte sArvavarNikaM pravaramuktA na pratiSiddha iti / pUrvAparavirodhAcca bhavati bahuvidAM vyAmohaH / ato duravabodho gotrasUtrakArANAmabhiprAya iti / api ca sArvavarNike pravare'bhyupagamyamAne sati sarveSAM varNAnAM samAnapravaratvAdvivAhAsaMbhavAdvarNasaGkaraprasaGgAnmUlocchedaH prasajyate // atra sUtrakArANAmabhiprAyavidaH . pariharanti-yadetadApa Page #171 -------------------------------------------------------------------------- ________________ samAptisUtrakANDam. stambAdyuktaM prativarNa pravarapratiSedhaparaM na bhavati / kiparaM tarhi ? vakSyamANasArvavarNikapravarastutiparam / katham ? . prativarNamuktAH pravarA durjeyAH bahuprayAsalabhyAzca, tasmAnna kAryAH ayaM tu vakSyamANo laghutaraprayatnalabhyatvAtkartavya iti stutiH / kathaM punarayamabhiprAyovagamyata iti cet-anyathA pravarAdhyAyAnArambhaprasaGgAt / Arabdhazca / yattu kAtyAyanoktaM ekApeyapravarapratiSedhanaM tatpratiSedhanaparaM na bhavati / kiM tarhi ? varNadvayavyudAsena sArvavarNikapravarasya vaizyaviSayatvopadezaparam, 'tadetadanyatra brAhmaNakSatriyAbhyAmitarAsAM prajAnAmuktaM bhavati' iti vAkyazeSAt / yatpunaretaduktaM sArvavarNikapravarapakSe samAnagotratvAdvivAhAdyanupapattiriti / tatrApi brUmaH-yoyaM samAnapravaraissahapratiSedhaH sosau vaizyapravaraviSayatvena vyAkhyeyaH / sArvavarNikapravarapakSe tasyAvarjanIyatvAdekadezakSAma vat / vaizzaviSaya evAyamekAyo mAnavaH pravarazcoktaH / atra zlokaH-- traivarNikAnAM pravare samAne'pyasminnamISAM bhavitA vivAhaH / ekaikavarNapravarasya sattvAttatrAvivAhaH pratiSedhavAcA // iti puruSottamapaNDitaviracitAyAM gotrapravaramaJjaryAM sArvavarNikapravarakANDaM samAptam. vaizeSikapravaragotravidAM ca muktiM tebhyo bahissthitavatAmadhamAM gatiM c| gotrasvarUpamapi gotravatAM ca saMkhyAM gotrasvarUpaviduSAmatizAyanaM c|| IzapraNAmagurubhaktigurupraNAmanyAyaM ca gotragaNapAThaphalaM ca muktim / - matiyogyatAM ca .. Page #172 -------------------------------------------------------------------------- ________________ 136 pravaramaarI, . zreSTyaM ca sarvagRhiNAmitarAzramibhyaH phAlaM viziSTamapi ziSyahitA rthamuktvA // bodhAyanAdimunayazzrutitulyavAcassarve nijapravarazAstrasamAptimAhuH // atrAha bodhAyanaH sagotrAM gatvA cAndrAyaNaM kuryAste pariniSThite brAhmaNI na tyajet mAtRvadbhaginIvat / garbho na dRSyati kazyapa iti vijJAyate / atha sannipAte vivAhaM tadadhyAyairvarjayet / bodhAyanasya tatpramANaM hi kartavyam / mAnavyo hi prajA iti vijJAyate gotrANAM tu sahasrANi prayutAnyarbudAni ca / UnapaJcAdazadevaiSAM pravarA RSidarzanAt // vizvAmitro jamadagnirbharadvAjotha gautamaH / atrirvasiSThaH kazyapa ityete sapta RssyH|| saptAnAM saptaRSINAM agastyASTamAnAM yadapatyaM tadgotramityucyate / na bhavatyayAjanIyo yaH parapravarAna svAMzca jAnAti / mantrabrAhmaNaM veda ityAcakSate / tasmAtpravarajJAne yatno mahAn dvijaiH kAryaH / zrAddhavivAhavRddhayo devAsstotra'gotramUlAni ca mahA 1 vivAhAtvijo devAt stotram . Page #173 -------------------------------------------------------------------------- ________________ samAptisUtrakANDam. 137 pravare santiSThante / nityaM parvaNi svAdhyAye brahmaloke mahIyata iti // iti bodhAyanokto mahApravarAdhyAyaH // samAnagotrAmityatra samAnapravarAM ceti draSTavyam, ubhayoH pratiSedhAvizeSAt / cAndrAyaNamityatrApi pratigamanaM cAndrAyaNamiti draSTavyam, puSkalanimittasadbhAvAt / brAhmaNI na tyanedityanena doSaduSTatayA prAptatyAgapratiSedhaH / mAtRvadbhaginIvadityatrApi sahazayanamaithunAdibhAve ca mAtRbhaginIgamanatulyadoSaprAyazcittAdibhAktaM vivakSitam / garbho na duSyatItyatra abuddhipUrvakRtagarbho vivakSitaH / buddhipUrvagamanajanitasya garbhasya cANDAlatvasmRteH ArUDhapatitApatyaM brAhmaNyAM yazca zUdranaH / ___ sagotroDhAsutazcaiva cANDAlAstraya IritAH // iti // kazyapa iti vijJAyate iti // asyAyamarthaH-sa garbhassagotrAyAmutpannopi tadanyagotre'pi gotrataH kazyapo bhavatIti vijJAyate zrUyate zAkhAntare / tatazzrutiprAmANyAdanyagotrasyApatyamanyagotraM bhavatItyavagantavyamityabhiprAyaH / sannipAte vivAhaM tadadhyAyairvarjayet bodhAyanasya tatpramANaM hi kartavyaM mAnavyo hi prajA iti vijJAyate ityanena sUtreNa samAnagotrANAmiva samAnapravarANAmapi avivAhAnAmuktatvAdavaktavyatvAdvaktavyasyAyamarthaH-vatsAdInAM yajJavAhAntAnAM ekonapaJcAzadadhyAyasUtreSu pratyadhyAyaM ca ukteSu gotragaNeSu pravareSu satsu yAvatAM gotragaNAnAmekasminnadhyAye sannipAtassahapAThaH tAvatAM gotrANAmanyatamagotravizeSaH puruSaH tadadhyAyairvivAhaM tadadhyAyapaThitaissaha vivAhaM varjayet samAnapravaratvAdityarthaH / bodhAyanasya matamiti cedaM pUrvoktaM 18 Page #174 -------------------------------------------------------------------------- ________________ 138 pravaramaJjarI. matamihApi smArayati / yaduktaM pUrvaM - bhRgvaGgiraso bhinnavivAhaM kurvate na cetsamAnArSeyA bahavassyuriti mataM bodhAyanasya iti tadihApi smArayati / saptarNyapatyabAhyAnAM kevalabhRgvaGgirasAmeva samAnapravaratayA vivAhapratiSedhaH, na saptarNyapatyAnAm, teSAM samAnagotratvAdevAvivAhasiddheH pratiSedhAnarthakyaprasaGgAditi / bodhAyanagrahaNamuktaprayojanam / yattu bodhAyanamataM tanmAnuSIbhissarvAbhiH prajAbhiH pramANameva kartavyam / kuta iti cet -- manutulyatvAdbodhAyanasya / manumataM ca mAnavIbhiH prajAbhiranuSTheyam / kuta ityatra hetumAha -- mAnavyo hi prajA iti ca vijJAyata iti / evaM vijJAyate zrUyate taittirI - yazrutau agniprakaraNe "zivo bhava prajAbhya ityAha prajAbhya evainaM zamayati mAnuSIbhyastvamaGgira ityAha mAnavyo hi prajA mA dyAvASTathivI abhi zUzuco mADantarikSaM mA vanaspatInityA haibhya evainaM lokebhyazzamayati " * iti / gotrANAM tu sahasrANItyanena gotra - saGkhyAmAha teSAmatidurjJeyatAM tArakANAM bhUSAMsUnAmiva darzayitum / kITazI punariyaM saGkhyA ? ucyate -- sahasrANItyatra bahuvacanAt tryuttarANi sahasrANi pratImaH / upari tu na jAnImaH / tathA prayutAnyarbudAnItyatrApi tryavarANyarbudAni pratImaH / tatra sahastra dazaguNitaM ayutaM, ayutaM dazaguNitaM niyutaM niyutaM dazaguNitaM prayutaM, prayutaM dazaguNitamarbudamityucyate / tatra sahastraprayutArbudeSu triSvavi triguNiteSu kRteSu 'gotrANAM tisraH koTisaGacArasaMpadyante, yadi tu bahuvacanAni trINi trisaGkhyAyAmeva paryavasitAni / yadA punaradhikAnyapi gotrANi viSayIkurvanti tadA kiyantyaH koTisa yA gotrANAmiti na vidmaH / tatra kathametAvatAM gotrANAM parasparaM vivekazza kyovagantumityabhiprAyaH // kha *tai. saM. 5-1-5. triguNIkRteSu. Page #175 -------------------------------------------------------------------------- ________________ samAptisUtrakANDama. atrAha zlokoktasarvagotrANAM koTisayAtrayaM zrutam / paThitAnAM tvasaMpUrNa sahastratrayamaJjasA // unapaJcAzadeveti pravarAzcAvadhAritAH / adhikAzcApi paThyante kecitkAtyAyanAdibhiH // vyAmohayanti nassarve guravazzaraNaM gatAn / AcAryavacanaM siddhaM pramANaM vedavAkyavat // tasmAttadarthasiddhayartha gotrasaGkhyA nirUpyatAm / atra brUmaH---iha sarve pravarAcAryAH sarveSu gotragaNeSu gotragaNAnanukramyetizabdamante prayuJjate 'ityete vatsAH' 'ityete ASTigheNAH' ' ityeteSAmavivAhaH' iti ca / tatretizabdasya itthaMzabdaparyAyatvAdadhikazabdAccAyamartho gamyate-evamAdayo vatsAH evamAdayaH ATipeNAH, evamAdInAmavivAha iti, anyathetizabdAnarthakyAt / bharadvAjagaNe katicigotrabhedAnanukramya 'ye cAnye stambastambhazabdAH' iti bruvan bodhAyano'nuktAnapi gotrabhedAn darzayannAtmIyazlokoktAM gotrasaGgayAM pUrayati / tathA''pastambopi tasminneva bharadvAjagaNe kAnacidgotrANyanukramya pravaraM ca teSAmuktA 'sarveSAM stambazabdAnAM eSa pravaraH' iti bruvan tAmeva saGkayAM pUrayati / tathA-kAtyAyanopi katicidgotrANyanukramya 'ye cAnye tacchabdAH' iti bruvan akathitAnyapi gotrANi darzayati / tasmAtpUrveSveva gotragaNeSu zlokoktagotrANyapi koTitrayasaGgyAnenAntarbhUtAni pazyan teSAM durgeyatAvivakSayA 'gotrANAM tu sahasrANi ' iti gotrasaGkayAmupadiSTavAnAcAryaH / unapaJcAzadeveti svapAThAbhiprAyeNa vyAkhyeyam / RSidarzanAdityubhayatrApi hetuH / pUrvatrAnuktAnAM etAvatsaGkhyAkAnAM - Page #176 -------------------------------------------------------------------------- ________________ 140 SINAM mantrArthavAdetihAsapurANAdiSu darzanAditi pUrvatra / etAvanta eva pravarA iti pUrvAcArya darzanAdityuttaratra / tasmAtsAdhUktam - gotrANAM tu sahasrANIti // atra zlokAH pravaramaJjarI. pupUrayiSavassvoktaM gotrakoTitrayaM budhAH / tatratatra pratigaNamitizabda prayuJjate // evamAdIni gotrANItyevamarthamiha sthitam / grAhayannitizabdoyamarthavAneva nAnyathA // iti jJAtvA'dhikazatamitizabda prayuJjate / UnapaJcAzadeveti svoktapravarasaMkhyayA // tasmAtsAdhUktamevaitatsUtrakArairiti sthitam / ' vizvAmitro jamadagniH' ityAdinA gotralakSaNamAha / na hyavijJAte gotrasvarUpe sasAnagotratAsiddhiH / yadapatyamityatrApatyagrahaNamapatyasAmAnyAbhiprAyam / etaduktaM bhavati - agastyASTamasa - tarSINAM madhye yasyayasya saptarSerapatyApatyasantatiparamparAzAkhopazAkhAprabhavaM yadyadapatyamRSitvaM prAptaM tatsasya gotramityucyata iti / yathAvizvAmitragotrANi devarAtAdIni katAntAnyapatyAni / jamadagnigotrANi mArkaNDeyAdInAmapatyAni / bharadvAjasya kSamyAyaNAdInyapatyAni draSTavyAni ! apare tu viparItaM gotralakSaNamAhuH - agastyASTamAnAM yadapatyaM tadgotramityucyata iti / yathA - devarAtAdInAM gotraM vizvAmitraH / mArkaNDeyAdInAM jamadanacAdIni gotrANIti / etaduktaM bha vati -- agastyASTamasaptarSINAmaSTau RSayoSTa gotrANi sarveSAmanyeSA - miti / mahAjanavyavahArazcaitadeva gotralakSaNaM sUcayati vizvAmitragotrA vayaM atrigotrA vayaM bharadvAjagotrA vayamityevamAdi / pUrvavyAkhyAne va -- Page #177 -------------------------------------------------------------------------- ________________ 141 samAptisUtrakANDam vizvAmitragotrANi vayaM vasiSThagotrANi vayaM ityeva vyavahArassyAt / zrutiliGgamapyevameva dRzyate-- gautamassatyakAmaM STacchati 'kiMgotro - si saumya' iti / uttaramapi -- ' nAhametadveda tAta yagotroha - masmi ' iti / pUrvavyAkhyAne tu kasya gotraM tvamasIti praznassyAt / uttaramapi -- nAhametadveda tAta yasya gotramahamasmIti syAt / tasmAdidameva gotralakSaNaM zobhanam / tathA'bhiyuktavyavahAropi dRzyate-- 'gotraM ca tejasAM bhAnussindhuvatsakalAnAM lavaNAnAm" iti // atra brUmaH -- bodhAyanamatAnabhijJasyedaM codyam / katham ? ' gotrANAM tu sahastrANi ' ityadhastane loke gotrANi koTitrayasaMkhyA yuktAnyuktA kAni tAni gotrANItyapekSAyAM vizvAmitro jamadagnirityAdinA vizvAmitrAdInyagastyAntAnyaSTau gotrANItyukte pUrvAparavirodhAdasaMgataM syAt / asmadIye punaH pakSe nAsti kazciddoSaH / lokavyavahArazzrutiliGgancobhayamapi gotrazabdasyobhayaliGgatvAdaviruddhaM putrazabdavat / yathA ca vasiSThasya putraH kuNDinaH, tathA vasiSThasya gotraH kuNDina iti / yadetatpANinIyaM gotralakSaNaM " apatyaM pautraprabhRti gotram" iti tadapyagastyASTamasaptarNyapatyaviSayameveti draSTavyam / tasya sAmAnyatvAdbodhAyanIyagotralakSaNasya vizeSatvAtsAmAnyavizeSayozca gobalIvardanyAyena ekagotropasaMhAro nyAyyaH / itarathA cANDAlAdyapatyamapi gotraM prasajyata ityativyAptidoSassyAt / upasaMhAre ca na doSaH / tasmAdbodhAyanIyameva gotralakSaNaM 'agastyASTamAnAM yadapatyaM tadgotraM ' iti // atrApIdaM cintyaM - kimidaM gotralakSaNaM agastyASTamasaptarNyapatyamAtraviSayam ? uta sviTapiviSayameva grAhyaM agastyASTamasaptarSINAM yadapatyamRSitvaMprAptaM tadgotramiti / tatrApatyamAtraviSayatve sati tada - patyasantatijAtAnAmRSINAmanuSINAM ca bhUtabhaviSyavartamAnAnAM ca saMkhyAtItatvAt 'gotrANAM tu sahasrANi' itizlokoktagotra saMkhyA bAdhyeta, 1 sakalAnAM varaNAM [ ? ] Page #178 -------------------------------------------------------------------------- ________________ 141 pravaramArI. mahAjanavyavahArazca / na hi devadattasyApatyaM devadattasya gotraM yajJadattasyApatyaM yajJadattasya gotraM ityAdi vyavaharanti / nApi yajJadattasya putrI yajJadattasya putraM bhinnagotraM matvA vivAhayanti / saptarghyapatyamAtre gotre sati tathA vyavahareyuH, tathA vivAhayeyuH / tasmAdagastyASTamasaptarNyapatyavrAtamahAsamudrAntargatAnAmRSINAmeva mantrahazAM amantrahazAM 'ca gotratvamatra lakSayitavyamiti draSTavyaM, avyAptya. tivyAptyorabhAvAt, lokavyavahArAnuguNyAcca / tathAhi lokavya. vahAraH-mArkaNDeyagotrA vayaM yAjJavalkyagotrA vayaM zAlakAyanagotrA vayaM ApastambagotrA vayaM AzvalAyanagotrA vayamityAdi / yAjJayavalkyo yeSAM gotraM mUlakAraNaM te yAjJavalkyagotrA iti bahuvrIhitvAtpulliGgena nirdezAzca / 'sarve samAnagotrAssyuriti gANagArirapi nAnAgotrAssyuriti zaunakaH' ityAdyA anupapannA' eva bhaveyuriti sAdhUktamagastyASTamAnAM saptAnAM saptarSINAM yadapatyaM tadgotramiti // atrAhuH kasyeyamRSisaMjJA, kiM tadRSitvaM nAmati vaktavyamiti / atra brUmaH-garbhAdhAnAdibhizcatvAriMzatA saMskAraissaMskRtAnAM aSTabhirAtmaguNaizcAlaGkatAnAM agastyASTamApatyAnAM madhye yastapasi sAntatyena kriyamANe jagatprasiddhaH sa RSirityucyate / tathA hi vAjinAM agnirahasye zrutiH---' asadvA idamagra AsIt tadAhuH kiM tadasadAsIditi RSayo vAva te'ne sadAsIt tadAhuH ke te RSaya iti prANA vA RSayaH te yadAsmA sarvasmAdidamicchantaH zrameNa tapasA * carSata tasmAdRSayaH' iti / atra RSayaH jagatprasiddhiM gatavanta ityarthaH / itthaMlakSaNakAnAmRSINAM madhye ye mahattvena jagati prasiddhAste maharSaya ityucyante, 'maharSINAM bhRguraham' iti darzanAt / itthaMlakSaNakAnAM RSINAM madhye yeSA 1zRM-koze 'amantradRzAM' iti na dRzyate. upapannAH , ___3 te yatpUrvasmA gagahamicchantaH, Page #179 -------------------------------------------------------------------------- ________________ pravaramaJjarI. 143 manekajanmAntareSu vedAbhyAsatadarthajJAnatadarthAnuSThAnasaMskArakiNIkRtacetasAM saMpradAyamantareNa suptotthitAnAmiva janmAntarAbhyastA mantrA brAhmaNAni ca pratibhAnti te mantradRza ityucyante / tathAca taittirIyANAM svAdhyAyabrAhmaNe brahmayajJavidherarthavAdazrutiH - ' ajAn ha vaistapasyamAnAn brahma svayammvabhyAnarSata RSayobhavan tadRSINAmRSitvam ' * iti / brahmasvayambhvabhyAnarSadityasyAyamarthaHvedo nityopyAvirbabhUveti / teSAmevaikadvitripaJcasaMkhyAkAnAM pravaraNaM tadapatyAnAmadhastAdavocAma / itthaMlakSaNakAnAM mantradRzAM madhye yeSAmatItAnAgatavartamAnasamastavastuvijJaptirasti' te munaya ityucyante, 'bAlyaM ca pANDityaM ca nirvidyA'tha munirbhavet' iti zruteH, 'mananAnmuniH' iti nirvacanAt 'vAlmIkirmunipuGgavaH ' 'munInAmapyahaM vyAsaH' iti darzanAdityalamatiprasaGgena / tasmAdagastyASTamAnAM saptaRSINAM putrapautraprabhRti yadapatyaM RSitvaM prAptaM mantradRgamannadRgvA tattasya gotraM matam, yathA jamadagrermArkaNDeyAdi / yathA vizvAmitrasya devarAtAdi / evamaSTAnAM RSINAM yathAyathaM putrapautrAdyapatyaM RSitvaM prAptaM tattasya gotramiti draSTavyam / gotraRSINAM yadapatyaM putrapautrAdikaM RSitvaM prAptaM tasyApi tadeva gotram / etaduktaM bhavati -- agastyASTamasaptarpyapatyAnAM RSINAM gotratvamubhayathA'bhimatam, gotrazabdasya saMbandhivacanatvAt putrazabdavat pitrAdInAmRSINAM putrAdInAmRSINAM tadeva gotramiti / evaM ca sati mArka - NDeyagotrA vayaM vizvAmitragotrA vayaM ityAdilokavyavahAraH 'sarve samAnagotrA iti gANagArirapi nAnAgotrAssyuriti zaunakaH' ityA dyAH sUtrakAravyavahArAH 'kiMgotronu somya' ityAdIni zrutiliGgAni copapannAni bhavanti putrAdInprati gotratve / tathA pitrAdInprati go *te. A. 2-9, vastuviSayavijJAnaprakarSosti. Page #180 -------------------------------------------------------------------------- ________________ 144 . samAptisUtrakANDama. tratve "apatyaM pautraprabhRti gotram" iti pANinIyasUtramagastyASTamAnAM yadapatyaM tadvotramiti ca bodhAyanIyaM sUtramupapannAthaM bhavatIti / sthitametadagastyASTamAnAM saptarSINAmapatyamRSisaMjJaM pitrAdInAM putrAdInAM ca gotramiti / bhavanti cAtra zlokAH-- apatyaM pautraprabhRti gotramityAha pANiniH / saptarNyagastyApatyaM tu gotraM bodhAyanobravIt / / pANinIyaM tu sAmAnyaM vizeSe paryavasyati / bodhAyanIye tadapi sAmAnyamRSisaMjJikam // saptayagastyApatyaM yadRSisaMjJaM taducyate / gotramityeSa piNDArtho gotralakSaNayoIyoH / RSINAM pravarAnuktA pUrva bodhAyanaH punaH / gotrANAM tvityatazzlokAdgotrANAM varaNaM bruvan / RSINAmeva gotratvaM pUrvoktasyArtha mabravIt / ArSeyavaraNaM coktA gotrANAM varaNaM bruvan / / RSINAmeva gotratvaM pUrvoktamavadatsphuTam / saptarghyagastyApatyAnAM gotratvaM dvividhaM matam / / pitrAdInAM ca tadrotraM putrAdInAM ca tanmatam / ubhayAnprati gotratvaM gotriNAmiti gRhyatAm / / agastyASTamasaptAnAM bahuzo gotrakAratAm / vadanmatsyo haristeSAM sagotratvaM bravIti naH / / na bhavatyayAjanIya ityanena gotrapravaravijJAnaM sarvapApanAzakaM darza pUrvoktArtha. trividhaM. Page #181 -------------------------------------------------------------------------- ________________ samAptisUtrakANDam. yati / katham ? ayAjyayAjanaM nAma mahApAtakAdapi gurutarapApaM gautamavAkyAdavagamyate / yathA prAyazcittanimittAni vadan 'athaitadayAjyayAjanamanRtavacanaM ziSTasyAkriyA pratiSiddhasevanam' ityatra vihitAkaraNapratiSiddhasevanayorantarbhUtamapyayAjyayAjanaM pRthageva prathamameva vadati doSagauravaM pazyan / tadapi pApaM gotrapravaravidAM nAstItyarthaH / mantrabrAhmaNamityAdinA pravarANAM mantrabrAhmaNayorantarbhAvAt pravarazAstreSu tAtparyaM kartavyamityAha / zrAddhavivAhAdIni gotrAntAni mahApravare santiSThante iti vadanmahApravarAdhyAyaM stauti / tathA hi mahatotsAhanIyatvA*nmahadbhizca parigrahAt / mahAphalapradatvAcca mahApravara ucyate // nityaM parvaNItyanena svAdhyAyAviruddheSu parvasu pravarAdhyAyAnpaThato brahmalokAvAptilakSaNaphalaM darzayati / nanu brahmajJAnADhate brahmalokaprApakaM nAsti 'nAnyaH panthA vidyate' iti zruteH / maivaM vocaH / paJcAgnivijJAnasya darzanAt / kevalakarmaNAM ca darzanAt / yathA''ha gautamaH--' yasyaitaJcatvAriMzatsaMskArA aSTau cAtmaguNAH sa brahmaNassAyujyaM gacchati' iti / athavA nityakarmaNAmaGgatvAtpravarANAM nityakarmaNAM ca muktihetutvAttadvAreNa muktisAdhanamityadoSaH / athavA vasiSThaprabhRtInAM brahmavidAM brahmakalpAnAM saMkIrtanajanitAtpuNyopacayAdevabrahmajJAnaphalatvena brahmalokaprAptiriti sarvamanavadyam // iti puruSottamapaNDitaviracitAyAM gotrapravaramAyA mahApravarAdhyAyasamAptisUtrakANDavyAkhyAnam. *matsahanIyatvA. 19 Page #182 -------------------------------------------------------------------------- ________________ pravaramaJjarI. atha laugAkSikAtyAyanoktapravarAvyAyasamAptisUtra kANDamudAhAravyAmaH -- AhatuH kAtyAyanalaugAkSI vyAkhyAtAH pravarAH utpattIH pratipattIzva vyAkhyAsyAnoyo trividhA brAhmaNAnAM samutpattayo bhavanti / utpattikulInAH saMhatakulInAH yAmuSyAyaNakulInAzca / yeSAM puruSataH prajotpattiravicchizrA bhavati te utpattikulInAH / ye sapta bhUyaH [ puruSaM ] paJcapuruSa vA yonizrutazIlavRcasaMpannAzrutavantaH pitRmAlusantatyA kRSaya ArSeyAste saMhatakulInAH ApIjInA bhavanti / atha vRtakakotakakRtrimaputrikAputrAH paraparigraheNAnArSeyA jAtAH te dadyAmuvyAyaNA bhavanti / yathaitacchauGgazaizirINAM bharadvAjaudameghAnAM logAkSINAM yAni ca anyAnyevaM samutpatIna bhavanti / tathaiva pravarAssyuH / dvipravarasannipAte pUrvaH pravara utpAdayituruttaraH parigrahItuH / api vA trayonye trayonye tatra tathA kuryAt na paJcAtipravRNIta iti hyAha jIneva paJca vA pravRNIyAt / atha yadi pitRvyeNa jJAtinaikArSeyeNa jAtAste saMhatakulInAH parigrahItureva bhavanti / atha yadi teSAM svAsu bhAryAsvapatyaM syAt [ na syAt ] rikthaM hareyuH zrutimantaH pitRmantaH peTamatyaH. 146 Page #183 -------------------------------------------------------------------------- ________________ . 147 2 samAptisUtrakANDam. piNDaM caibhyaH tripuruSaM ddhuH| yadi na syAt [ubhayorna syAt]ubhAbhyAmevadArityAcAryavacanaM kuhadevA pRthaganu [gu] dizyaikapiNDe dvAvanukIrtayet parigRhItAraM cotpAdayitAraM ca AtRtIyAtpuruSAt ! ArvedajJAnAdeteSAmeva pravarANAmAdyaM pravaraM pravRNIte pratiprabhena vA yaM yasyopapannaM manyeta tasya kuryAt / tathA purohitapravaro vA syAdekAyapravaro raajnyH| etenaiva vaizyasya pravaro vyAkhyAtaH / yadi sArva brUyAt mAnavailapaurUravaseti hotA brUyAt / purUravovadilavanmanuvadityadhvaryaH / gadi vitrIyamadhIyaH na vivaheyuH / purohitapravarAveva rAjanya vaizyo syAtAmiti ha vijJAyate / divyaM varSasahastra svarge modate vaMzAdhyAyI yasyaivAbhAti vaMzAdhyAyI grahe divyaM varSasahasramekaikasya RSeratidhirbhavati / nAnyavaraNe dadyAnnAputrAya nAziSyAya nAsaMvatsaroSitAya / sarveSAM paGipAvanAnAmupariSTAdbhavati yaH pravarAdhyAyamadhIte yaH pravarAdhyAyamadhIte / iti zrIpuruSottamapaNDitaviracitAyAM gotrapravaramAryAM gotrapravara samAptikANDaM samAtam. iti pravaramaJjarI samAptA. Page #184 -------------------------------------------------------------------------- Page #185 -------------------------------------------------------------------------- ________________ zrI gaNezAya nama: . pravara darpaNam. zrIrAmaM saparIvAraM gaNezaM mArutiM zivAm | zrIrAmakRSNapitaraM natvomAkhyAM ca mAtaram // 1 // zrImaddinakarabhrAtRcaraNAvabhinamya ca / nArAyaNAtmajazrImadrAmakRSNasya sUnunA // 2 // kamalAkarasaMjJena gotrapravaranirNayaH / kriyate viduSAM prItyai granthAnAlocya sarvazaH // 3 // tatra ' sagotrAya duhitaraM na prayacchet / asamAnapravarairvivAhaH ' ityApastambagautamAdyaiH sagotrA sapravarA ca niSiddhA / tatra gotrasvarUpamAha -- pravaramaJjaryAM bodhAyanaH-- vizvAmitro jamadagnirbharadvAjotha gautamaH / atrirvasiSThaH kazyapa ityete saptarSayaH // saptAnAmRSINAmagastyASTamAnAM yadapatyaM tadgotram iti / eSAM yatputrapautrAdyapatyamRSibhUtaM tatpUrvabhAvinAM anantarabhAvinAM ca gotramityarthaH / tadAha pANiniH - ' apatyaM pautraprabhRti gotram ' iti RSitvaM 1 ca mantradraSTRtvam, darzanAt ' iti yAskokteH / tenAsmadAdInAM tadapatyatve'pi na gotratvamiti / nanu bhRgugaNAntargatajamadagneraGgirogaNAntargatayorgautamabharadvAjayozca yuktaM ' Page #186 -------------------------------------------------------------------------- ________________ 150 pravaradarpaNam gotratvaM teSAmukteSvantarbhAvAt, uktabhinneSu tu kevalabhArgaveSvASTiSeNAdiSu kevalAGgiraseSu haritAdiSu ca kathaM gotratvaM bhRgvaGgirasA vadhikRtya teSAM pAThAt / tayozca saptAdyanantarga teriti cenna / tathA'pyatraSTApattiriti kecit / ata eva smRtyarthasArAdibhiH pravaraikyAdevAtrAvivAha uktaH / sagotratvenaiva niSedhAt 'asamAnArSagotranAm' ityAdau samAnapravaratvaM punaruktaM syAt / ato gotratvena parijJAtAnAM madhye yamupakramya pravarAmnAnaM sa teSAM gotraM yathA 'atha ha jAmadagnyAnAm ' ityAdi / bodhAyanoktistu anuvAdatvAdupalakSaNaM tena bhRgvaGgirogaNeSu saptaRSibhinnatve'pyadhikArAgotratvam / ata evAha vijJAnezvaraH 'gotraM vaMzaparaMparAprasiddham ' iti / bhaTTAcAryA apyAhuH--'yathA samAne kulIne tririti smaraNalakSaNaM gotram' iti / na ca bhRgorAvRttyA vatsArTiSeNayorapi sagotratvApattiH, tatra paryudAsAt / tadAha bodhAyanaH eka eva RSiryAvatpravareSvanuvartate / tAvatsamAnagotratvamanyatra bhRgvaGgirogaNAt // iti / bhRgvaGgirobhinnaikaRSyanuvRtteH sagotratvam, nAnyathetyarthaH / atra anuvRttizabdArthamAha smRtyarthasAre vrIyamANatayA vA'pi sattayA vA'nuvartanam / ekasya dRzyate yatra tadgotraM tasya kathyate // iti / asyArthaH-vrIyamANatayA pravarAntarbhAvena yathA AdyAnAM bhRgUNAM dvitripravarasAmye / sattayA adhikAreNotpAdakatvena vA yatra gotrAntare ekasya RSeranuvartanaM dRzyate tadgotrAntaraM tasyAnuvartamAnasya gotramapatyam / tayossagotratetyarthaH yathA kapInAM bhara Page #187 -------------------------------------------------------------------------- ________________ pravara darpaNam dvAjagotrAnvayena / AGgirasAmahathyaurukSayaseti hi kapipravarAH, AGgirasabArhaspatya bhAradvAjeti bhAradvAjasya / atra aGgirogaNasthatvAt dvipravarasAmyAbhAvenA samAnapravaratve'pi saptaRpyantarbhUtabharadvAjApatyatvena sandezAdbharadvAjAnuvRcyA kapeH sagotratvAdavivAhaH / vastutastu - gotrasya vrIyamANatayA'nuvRttirdurghaTaiva / na hyaghamarSaNakauzikavi zvAmitreti gotrabhUtavizvAmitro nirdizyate / evaM hi dvipravaratvApacyA vizvAmitrANAM tryArSeya ityAdinirdezAnupapatteH / na caikasyaiva gotratvaM pravaratvaM abhede SaSThayApatteH / kathaM ca saptaRSirUpasya vizvAmitrasya gotratvaM tadapatyatvAbhAvAt / tena RpyapatyabhUtA eva tulyanAmAno gautamAdayaH RSayaH gotratvena pravaratvena cocyante / ata eva vArtikakArairbhugvAdInAM pUrvabhUgvAdivaraNasambhavAdastyevAdhikArastena RpyudAharaNamatantramityuktam / ata eva nAmaikatve'pi gaNabhede pravarabhede ca RSINAM bhedAdbhavatva vivAhaH, loke ekanAmnAmapyanekeSAM puMsAM darzanAdityuktaM pravaramaJjaryAm / tena gotrabhUtaRSerbhedAt vrIyamANatvena pravareSvanuvRttiriti tripravarabhUtasyaivAnyapravareSvanuvRttirjJeyA / sattayA'nuvRttizva gotra eva na tu pravareSu sAkSAtpaThitAnAmeva pravaratvAditi dik // 151 pravarazabdArthastu pravaraNAni pravarA iti ' agnirdevo hotA' iti mantre havyavAhasaMjJakAH RSiprakAzane vizeSaNatvenopAttA RSaya iti pravaramaJjarI / gotrabhUtasya RSeH pitRpitAmahaprapitAmahAdaya eva pravarAH / teSAM ca pitRputrapautrakrameNa varaNaM hotuH / tathA ca zatapathazrutau pravarAnanukramyoktaM- ' pitaivAgre'tha putrotha pautraH' iti / ' paraMparaM prathamam' ityatra vRttikRtA'pyevamuktam / ata evAGgirasabA - rhaspatya bhAradvAjetyAdau tathaiva dRzyate / AGgirasetyAditaddhitastu yajamAnasya RSisabandhabodhanArthaH / pitrAdInAmapi mantrakRtAmeva pravaratvam | Page #188 -------------------------------------------------------------------------- ________________ 152 pravaradarpaNam. 'yatharSi mantrakato vRNIte' iti sUtrakAravacanAt / kAtIyabhinnazAkhIyAdhvayUNAM tu hotRprAtilomyena varaNaM, 'ita urdhvAnadhvaryura'NIte'mutorvAco hotA' ityApastambabodhAyanokteH / itaH yajamAnAdUchan prAtilomyenAdhvaryurvRNIte / amuto yajamAnaviprakRSTAdRgvAderArabhyAnulomyena hotetyarthaH / hotA taddhitAntaM saMbuddhayantaM vadet, 'hotA taddhitavadAmantravaJca' iti kAtIyasUtrAt / adhvaryustvatattadvitAntaM vatyantaM ca, 'bhRguvadityadhvaryuH' iti sUtrakArANAM sarvatra pAThadarzanAt / kAtIyAdhvayorapi pAThakramonuloma eva, 'parastAda Jci trINi' iti tatsUtrAt / tatra bhRgvaGgirogaNayostu paJcapravare tripravarasAmyAt, tripravare dvipravarasAmyAccAvivAhaH / ekapravarasAmye tu asamAnagotratvAdbhavatyeva vivAhaH / yathA''ha maJjaryAM bodhAyanaH'bhagvaGgiraso bhinnavivAhaM kurva te na cetsamAnArSeyA bahavassyuH / dvayAyasannipAte'vivAhastryAyANAM vyAyasannipAte avivAhaH pazcArSayANAm ' iti / asyArthaH-kevalabhRgvaGgirasazca bhinnagaNaivivAhaM kurva te kuryuH / lakAravyatyayaH chAndasaH / teSAM sapta graMpatyatvAbhAvena gotratvAbhAvAt / yadyasamAnApekSayA pravarA bahavassamAnA na syuH kiM tvalpe samAnAH sarve vA'pyasamAnAH bahavo vA tadA vivAhaM kuryurityarthaH // avivAhaviSayamAha--yatra tvasamApekSayA samA adhikAH yathA vyorSayeSvekApekSayA dvAvadhiko samau paJcAyeSu ca dvAvapekSya trayodhikAssamAstadA vivAho neti / mAdhavIye smRtyantare'pi paJcAnAM triSu sAmAnyAdavivAhastriSu dvayoH / bhRgvAGgirogaNeSvevaM zeSapvekopi vArayet // iti / ekopi pravaro vivAhaM vArayedityarthaH / idaM tu kevalabhagvaGgirogaNaviSayameva / bhRgvaGgirogaNAntargatajamadagnigautamabharadvA Page #189 -------------------------------------------------------------------------- ________________ 153 pravaradarpaNama. jeSu tu ekapravarasAmye sarveSAmapyasAmye vA sagotratvAdeva na vivAhaH, sattayA gotrAnuvRtteruktatvAt / bhRgvAdiSu pAThaH 'bhRgUNAM tveti bhRgvaGgirasAmAdadhyAt' ityAdhAnavidhAnArtha eva / etena bhRgvaGgirobhinneSu ekapravare sAmye sapravaratvaM siddham / evaM mAtRgotrA'pi vA / mAtulasya sutAmU vA mAtRgotrAM tathaiva ca / samAnapravarAM caiva gatvA cAndrAyaNaM caret / / iti zAtAtapokteH / itthaM kecideva / sagotrAM mAturapyeke necchantyudvAhakarmaNi / janmanAnoravijJAne'pyudvahedavizaGkitaH // iti madanapArijAte vyAsasmRteH, 'mAtRgotraM mAdhyandinIyAnAm / iti satyASADhoktezceti kazcit / vastutastu-~-idaM vacanaM satyApATasUtre'darzanAtpravaramaJjarIkAreNAlekhanAJca nirmUlameva / pratyuta mAtRgotraniSedhasya pAkSikatve'pi caNDAlatvAdidoSasya atigurutvAtpAkSikadoSasyApi parihAryatvAtsarveSAM mAtRgotravarjanamiti pravaramaJjaryAmuktam / putrikAputrairAsurAdivivAhajaizca sarvairmAtRgotrA vA, dAnasyAniSpatteH / ata eva tatra pitRgotreNa kartavyA tasyAH piNDodakakriyA / iti zrAddhe pitRgotraM dRzyate / ziSTAstvidaM mAtRgotravarjanaM gAndharvAdivivAhoDhamAtRparaM, tatra pitRgotrAnivRtteH / brAhmAdivivAhacatuSTaye mAtAmahagotranivRtterbhavatyeva vivAhaH / ata eva mArkaNDeyapurANe 20 Page #190 -------------------------------------------------------------------------- ________________ 154 pravaradarpaNam, gAndharvAdivivAheSu pitRgotreNa dharmavit / iti brAhmAdiSu bhartRgotraM gAndharvAdiSu ca pitRgotramuktam / yadapi ekasminpravare tulye mAtRgotre varasya ca / tamuddAhaM na kurvIta sA kanyA bhaginI bhavet // .. iti maJjaryAM vacane mAtRkulapravaracintanamuktaM, tadapi putrikAviSayameva, anyathA pravaraM pitRgotreSu mAtRgotre na cintayet / gotrameva tyajenmAturiti kAtyAyanobravIt // iti maJjaryA vacanavirodhassyAt / tatraiva kAThakagRhye'pi 'prava rAnpitRgotreSu cintayet' iti / yeSAmiyaM mAtRgotrA prAptA teSAmapi kalau tanniSedha eva // gotrAnmAtussapiNDAJca vivAho govadhastathA / iti hemAdrimAdhavIyAdityapurANe kalivaryeSUkteH // atha gotrANi pravarAzcocyante / tatra yadyapi gotrANAM tu sahasrANi prayutAnyarbudAni ca / unapaJcAzadevaiSAM pravarA RSidarzanAt // iti bodhAyanena pravaragaNe saMkhyoktA / atra sahasrANItyAdo bahutvazravaNAttitraH koTyo bhavantIti maJjamuktam / tathA'pi prabare kAtyAyanApastambAdisUtramAtsyAdyAlocanena nyUnAdhikabhAvAt gotrANAM pravarANAM ca gaNasaMjJAsvarUpasaMkhyAkramapravaravikalpAdibhirvisaMvAdAcca sarvasUtrapurANopasaMhAreNa nirNaya ucyate-- Page #191 -------------------------------------------------------------------------- ________________ 155 pravaradarpaNam. tatrAdau bhRgossapta gaNAH bodhAyanoktAH / vatsAH vidAH ATiSeNAH yaskAH mitrayuvAH vainyAH zunakA iti / tatrAdyau jAmadagnayau vaido vAtsaH apIti kvacit / ArTiSeNAdayaH paJca kevalabhRgavaH / tatra yadyapi kalpasUtrakAraistadvargAbhiprAyeNa bahuvacanAntAni gotrANyuktAni / tathA'pyasandahAthamakavacanenocyate / taMtra jAmadagnayA vatsAH-mArkaNDeyo mANDUkeyaH mANDavyaH kAMseyaH AlekhanaH dArbhAyaNaH zArkarAkSaH devatApanaH zaunakAyanaH mAdhUkeyaH pAjikaH sAMkaH prabhAyanaH pailaH paiGgalAyanaH dAbhreSakiH vAhyAkiH vaizvAnariH hInariH vilohitaH bAhaH goSThAyanaH seSiH kAzakatsnaH vA takaH chatabhAgaH aitizAyanaH jAnAyanaH pANiniH vAlmIkiH sthaulapiNDiH saupAtavaH jihItiH sAvaNiH vAkAyanaH valAyanaH sukRtiH maNDuH suviSThiH hastAniH zauddhakiH sauhAkiH vaikarNyaH droNajihniH aurAsiH kAmbalodariH kaThorakRtavehaliH virUpAkSaH vAzvaH uccaibhanyuH dvaimatyaH AryAyaNaH mArkAyaNaH kAhAyaNaH vAyavaH daivamatyaH ArkAyaNaH kAGkAyanaH vAyaniH karavacandramasaH gAGgeyaH nopeyaH yAjJikaH pArimaNDaliH jAbAliH bAhumitrAyaNaH ApizAliH viSTapuriH lohitAyanaH uSTrAsaH mAlAyanaH zAradvatAyanaH rAjatavAhaH vAsaH vatsaH vAtsAyanaH ete bodhAyanoktAH / yadyapi pravaramaJjarIdhRtabodhAyanasUtre Akare ca sUtre bhUyAnnayUnAdhikabhAvaH tathA'pyubhayAnusAreNa vadAmaH / evamagre'pi // ___ kAtyAyanalaugAkSisUtrAdau tu anye'pi jAmadagnAcavatsA uktaaH| tatra kecitpUrvoktapvAgatA eveti tadbhinnA ucyante-dAbhiH nAlAyanaH vAgAyanaH anusAtakiH jaihmajijIvantiH rekhAyaniH pArvatiH pANinaliH rucamAnaH sAptakaNiH vAlAkiH taulakezI AtabhAgaH AjihItithiH sthaumAGgAriH sthaulaH saukhovAhiH gArbhA Page #192 -------------------------------------------------------------------------- ________________ 156 pravaradarpaNam. yaNaH gehyAyanaH goSThAyanaH vaizampAyanaH gAlavaH vANUkeyaH sAMkRtyaH aitikAyanaH bhrASTrayaH bAstreyaH lAkSeyaH lApuH vilAlATiH aviH gauviH saumikiH sAtyakAyanaH kocihastiH anulomiH krauJcaH krauJcAkSiH sAradhvajiH vAghAlepaH naikaRSiH zAkalyaH pAkAnumatiH aMjaikajitiH jaihmAyaniH AzmakramaH nirANiH vAsisAdanaH syoSaH spandatiH kaNTheraNiH gaveraNiH saugoliH mAdhyodaH iti / / mAtsye tvanye'pyuktAH---nADAyanaH vairAyaNaH vaitihayaH rohityAyanaH kapAlI visAvarNiH vikasvaraH viSNuH taulikeziH jahi-, movItinaH phelapAstalinaH zikhApatriH jaladhiH sainyajit kRtsnapaigaLAyaniH divapItiH RSabhaH sutaH plavaH kopayajJaH mitrayajJaH AmilAyanaH hAyaniH kailavarNadhiH bhAllakAyaniH lalAmaH zAlyAyaniH malapatiH kauTaliH zauktikoTaraH sAkSiH sAndramaNiH naikajihvaH jihmazUnyaH kejhaleTiH hikazmariH saurakRtiH naimiSyaH loTAkSiH gaveraNiH paurNasaugandhiH kAntihat iti / prayogapArijAtasaGkahe devarAtopi jAmadagnayeSu gaNitaH / etacca harivaMze sphuTam / etaccAgre vakSyAmaH // __ kecittvanyAnapyAhuH-vilabhRt somadAyanaH svAnumatiH maNDacitraH zaukrAyaNaH tvASTrayaH kocahuNDiH zaunAyanaH zAkapUNiH trIhamatiH kozanaH maudgalyaH kAravacaH zAntapAyanaH gelaH bhellakituSaH tatvaH auSadhiH vAgargiH rANiH zenapAgatiH zauddhakarNiH iti / ete jAmadagnayAH vatsAsteSAM paJca pravarAHbhArgavacyAvanApnuvAnaurvajAmadagnaceti, bhArgavIrvajAmadagnayeti trayo vetyApastambaH / atra vatsAnAM jAmadagnayatvaM gaNe paJcAvattaprAptayarthaM 'paJcAvattaM jamadagnInAm' ityApastambokteH / kecidanAmanayavatsAnAM bhArgavacyAvanApnuvAneti tripravaratvamAhuH / tattvaM Page #193 -------------------------------------------------------------------------- ________________ pravara darpaNama. 157 tu kAtyAyanoktavAtsA eva tairuktAH / kevalajAmadagrayagotrasya tu ' bhArgavacyA vanAvAneti trayaH' ityAzvalAyanaH / ' sAvarNijIvantijAmAlyaitiMzAyanavairohityAvaTamaNDaprAcInayogyAnAM bhRguvadityekapravaraH' ityApastamvaH / ' retavAhavAhAdInAmeSAM bhArgavaurvajAmadagraceti vA' iti hiraNyakezisUtre // atha jAmadagracAH vidAH - baudhAyanaH vidaH zailaH avaTaH prAcInayogyaH abhayadAtA kANDarathiH vainabhRtaH pulastiH ArkAyaNaH tASTrAyaNaH krauyanaH kAmalaH iti bodhAyanoktAH / paulastyaH vedabhRt abhayajAtaH kauGkAyanaH bhrAjaH zradatyaH STaikAyanaH bhaJjAyanaH iti kAtyAyanoktAH / jamadagniH kaTAyaniH ArSeyaH marutaH iti mAtsyoktAH bidAH / teSAM paJca bhArgavacyAvanAnuvAnaiaurvabaideti / atra jAmadayavidAnAM bhArgavaurvajAmadagnaceti trayo vA iti kApaJca vA kAtyAyanena vatsAnAM trayaH bhArgavacyAvanApnuvAnetyuktam / vidAnAmapyete iti mAtsye / bhRgvandIpamArga - pathayoH pUrvoktAH paJcaiveti kAtyAyanaH / mAtsye tvetau ArTiSeNeSUktau / ete jAmadamacA eva / paJcapravare yadyapi jAmadagna nAsti, tathA'pyaurvasya jAmadagnayepveva / vatsavidau sagotrau jamadaH saptarSimadhye pAThAt // tyAyanaH, atha kevalabhRgavaH--- ASrSTiSeNaH nairathiH grAmyAyaNaH kAtyAyanaH tvAndrAyaNaH pauThikalAyanaH siddhaH samunAyanaH gaurAmbhiH rAmbhiH iti bodhAyanoktAH / nekapiH ApastambiH bhAchaviH kArdamAyaniH gAdarbhiH anupaH iti kAtyAyanoktAH / mAtsye tvanye'pi / bhRgvandIpaH mArgapathaH caTAyaniH kaviH AzvAyatiH iti / ete ASTiSeNAH eSAM paJca pravarAH bhArgavacyAvanAnuvAnASTiSeNAnUpeti / bhArgavASrSTiSeNAnUpeti trayo vetyApastambaH / eSAM vatsavi - Page #194 -------------------------------------------------------------------------- ________________ 158 pravaradarpaNa. dArTiSeNAnAM parasparamavivAhaH, dvitripravarasAmyAt / yadyapi tripravarASTiSeNAnAM na tathA / tathA'pi 'vatsA vidA ASTiSeNA ityeteSAmavivAhaH ete paJcAvattinaH' iti maJjaryAM bodhAyanokravi. vAhaH / 'bhRgUNAM na vivAhosti caturNAmAdito mithaH' ityAzvalAyanoktezca / catuSTaM ca tena kevalajAmadagnayasya bhinnatvokteH / yadyapyArTiSeNA na jAmadagrayAH tatpuraskAreNeva paJcAvattamuktaM 'trimidagnacAnAm' iti / tathA'pi 'paJcAvattinaH' iti bodhAyanavacanAdeva eSAM paJcAvattaM jJeyam / smRtyarthasAre'pi jAmadagnayA vidA vatsA ArTiSeNAstathaiva ca / paJcAvattina evaite anye caturavattinaH // iti / kecit-vatsapurodhasayoH paJca bhArgavacyAvanApnuvAnavAtsapau. rodhaseti bhArgavavAtsapaurodhaseti vA / atra jAmadagnayA ete iti kAtyAyanaH / AnuvAnAnAM bhArgavacyAvanApnuvAneti / baijavanimathitayoH paJca bhArgavacyAvanApnuvAnabaijavanaimathiteti / zATharamATharANAM bhArgavazATharamAThareti / kAtyAyanena tvete jAmadagnayeSUktAH anayoH pravaramaJjarIkAreNa alekhanAmmUlaM mRgyam // atha yaskAH--yaskaH maunaH mUkaH vAdhulaH varSapupyaH bhAgaleyaH rAjitApiH rodadinaH bhAgavijJeyaH durdinaH bhAskaraH devantAyana: jaivatAyanaH vArkarelayaH madhyameyaH vAsiH kauzAmbeyaH kauTilyaH sAtyakiH citrasenaH bhAgantiH vAkAzvakiH aukthaH ugavitriH bhAguriH nUpaH iti bodhAyanoktAH / vItahavyaH caNDamodanaH jaivatyAyanaH mausalipiliH khaliH bhAgaliH bhAgavittiH kazyapiH vAleyaH samadogeyiH sauriH jvariH bhAGgatiH sAnuSTiH mAdAyanaH zAla DAyanaH tArkaH pravAreyaH zArkarAkSiH kauTilyaH vilebhiH Page #195 -------------------------------------------------------------------------- ________________ pravaradarpaNam. 159 vAhiH hAleyaH dIrghavittaH gaujiMgaH vAsodaH iti maatsyoktaaH| mAdhulaH arthalebhiH vRkAzmakiH madokiH maJcAreyaH gairikSitaH daicittaH paJcAlavaH pANyavattaH pauSNAvataH godAyanaH iti kAtyAyanoktAH / sATisAvarNI dvAvadhikAvAzvalAyanoktau / ete vaitahavyA ityapi kaizciduktAH / eSAM trayaH pravarAH bhArgavavaitahavyasAvedaseti / eSAM parasparamavivAhaH / ' teSAmavivAha' iti kAtyAyanokteH pUrvoktaiH vatsAdyaiH vakSyamANairbhArgavaizca bhavatyeva vivAhaH / dvitripravarasAmyAbhAvAt / evaM vakSyamANeSu sarveSu bhRgugaNeSu svagaNasthairavivAhaH anyairvivAha iti jJeyam / atha mitrayuvAH-mitrayuvaH raukyAyaNaH nAzAryajanaH geSTAyanaH raukSAyanaH sApiNDinaH surabhitayaH mAlyaH yAvAlyaH mahAvAlyaH tAAyaNaH aurukSAyaNaH ukSAyaNaH vAcAyanaH mAjAdhiH kaitavAyanaH iti bodhAyanoktAH / AzvalAyanaH zAkaTAkSaH maitreyaH sAcaryaH droNAyanaH gopAyanaH Apizala: pATikAyanaH hasajihvaH iti kAtyAyanoktAH zAlAyaniH sAnvayaH raukthAyanaH ApikAyanaH iti mAtsyoktAH / kaizcidraupyAyaNaraukmAyaNasAtyakipikAkSamodAyanakApizAyanazANDeyasakSitamitrayugApizAyanavAdhracazvadivodAsA a. pyuktAH / eSAM trayaH pravarAH bhArgavavAdhracazvadaivodAseti kAtyAyanaH / bhArgavacyAvanadaivodAseti veti mAtsye uktam / asmin pakSe pravaradvayasAmyAtpUrvairavivAhaH / anyapakSe tu bhavatyeva / vAdhracazvetyeko tyAzvalAyanaH / vainyaH pArthA bApkalaH iti vainyAsteSAM trayaH bhArgavavainyapArtheti / zunakaH yAjJapiH gArsamadaH khAdAyanaH gAGgAyanaH garbhAyaNaH mAtsyagandhaH svaujaH zrotriyaH taittirIyaH patpUlaH iti kAtyAya Page #196 -------------------------------------------------------------------------- ________________ 16. pravaradarpaNam. noktAH / zAktyAyanaH zroNyaH sanakaH iti mAtsyoktAH / eSAM zunakAnAM zunaketi vA gArlsamadeti vaikaH pravara iti bodhAyanaH / bhArgavagArnsamadeti dvau veti kAtyAyanaH / vyatyayo veti satyASADhaH / bhArgavazaunahotragArlsamadeti trayo vetyAzvalAyanaH / eSAM vaikalpike'pi pravare parasparamavivAhaH 'eSAmavivAhaH' iti kAtyAyanokteH / pUrvaistu bhavatyeva / vedavizvajyotiSAM trayaH bhArgavavaidavizvajyotiSeti kAtyAyanaH / iti sapta bhRgavaH. athAGgirasaH-te'tra trividhAH gautamA bhAradvAjAH kevalAgirasazceti / tatra gautamAnAM daza gaNAH-AyAsyAH zaradvantaH kaumaNDAH dIrghatamasaH auzanasAH kAreNupAlayaH rAhUgaNAH somarAjakAH vAmadevAH bRhadukthAH ceti / autakthaH auzijazca hau gautamAviti kecit / kAkSIvatA apItyAzvalAyanaH / tatra AyAsyAH zroNIceSakaH vAkSiH mUDharathaH satyakiH svaidehaH kaumAravatyaH tANDiH darbhiH devakiH sAtyamugrIkaH bAhyaH baumyaH naikariSTiH staiSakiH kilAliH kAreNiH kaThoraH kAsIkaH kAkSivaH pArthivaH ityAyAsyAsteSAM trayaH pravarAH AGgirasAyAsyagautameti / zaradvantaH-abhijitiH rauhiNyaH kSIrakarambhaH saumucayaH sauyAmunaH aupabinduH rAhUgaNaH gaNiH bhASaNyaH iti eSAM trayaH AGgirasagautamazAradvanteti bodhAyanaH / autathyAH kAtyAyanoktAH / tauleyaH abhijitaH naiSakiH laukAkSiH karagoNyaH kSIrakaraNTaH ka Page #197 -------------------------------------------------------------------------- ________________ pravaradarpaNam. DUkaraH saindhavaH gatavaH sAGkaraH somaniH pauSyaNDiH bhAgalaH tuNDaH kuNDebaH kAroTa: kAravAriH upavinduH mAndharyaH rohitAyanaH topyakANiH pAthirvaH maidahAyanaH skAndaH sArvaH kauTilyaH narohityaH nIcirvA samUlirvA sapuSpirvA sadhUpaH kAvAkSiH kSapovAraSiH kareliH karALiH iti kAtyAyanoktAH / mAtsye tvanye'pi-utathyaH gautamaH baudhiH nagaH sugomAkSiH kSIraTaH TekiH bAhukarNiH saupuriH kairAtiH sAmalomakiH pauSkajitiH bhAgavittiH vADAlakaH sutapAH vIraH suraiSiNaH rauhiNaH nicorANiH koSThaH AruNAyaniH somadAyanaH kAsoruH kauzilyAyanaH rodhomUliH vAsaH puSpavAn vizvantiH vizvaH pAtvikAreviH iti / aupamanyaH aiTikiH zaunariH zAlApiH khariGkaH naikaSiH taudevaH bAlyodaH iti kaizciduktAH / eSAmautathyAnAmAGgirasautathyagautameti trayaH pravarA iti kAtyAyanAzvalAyanau / AGgirasautathyauzijeti veti mAtsye / kena cittvete zAradvantamadhye gaNitAH, sa kAtyAyanAdInAM paurvAparyamapazyan pazutulya ityupekSaNIyaH // kaumaNDaH mAmandhareSaNaH mAsurAkSaH kASTarebhiH AjAyanaH vAyanaH mAsureSiH vAziriH teSAM paJca pravarAH AGgirasautathyakAkSIvato makaumaNDeti / eta evauzijAsteSAM AGgirasauzijakAkSIvatetyApastambaH / eteSAM AGgirasAyAsyauzijagautamakAkSIvateti paJca pravarA iti kAtyAyanaH / ete kAkSIvatAsteSAM paJca AGgirasautathyagautamauzijakAkSIvatetyAzvalAyanaH // dIrghatamasa AGgirasautathyakAkSIvatagautamadairghatamaseti paJceti bodhAyanaH / AGgirasautathyadairdhatamaseti trayo vetyAzvalAyanaH // auzanasaH dizyaH prazastaH surUpAkSiH mahodaraH vikaMhantaH subodhyaH nihataH ityeteSAM trayaH pravarAH AGgirasagautamozanaseti bodhAyanaH // 21 Page #198 -------------------------------------------------------------------------- ________________ 162 pravarardapaNabha. __ kAreNapAliH vAstavyaH zvetIyaH paujiSTaH audAjAyanaH mAdhukSaraH ajagandhiH / teSAM trayaH AGgirasagautamakAreNupAleti bodhAyanaH // rAhugaNAnAmAGgirasarAhugaNagautameti trayaH / bRhadukthAnAmAGgirasabAhadukthagautameti trayaH / evamete catvAra AzvalAyanoktAH / Apastambenaite vAmadevAsteSAmAGgirasavAmadevabAhaduktheti traya ityuktam / hiraNyakezisUtre'pyevam / rAghuvAnAM AGgirasarAghuvagautameti traya iti kecit / atra mUlaM mRgyam / eSAM sarveSAM avivAhaH sagotratvAt 'gautamAnAM sarveSAmavivAhaH' iti bodhAyanAktezca / yadyapyAzvalAyanena eSadazvA RkSAzca gautameSu paThitAH tathA'pi pRSadazvAnAM kevalAgiromadhye ApastambAdibhiH rathItareSu pAThAt RkSANAM bharadvAjeSu pAThAttaireva sahAvivAhaH / gautamaistu bhavatyeva vivAha iti nArAyaNavRttau pravaramaJjaryAM coktam // iti gautamAGgirasAH. atha bharadvAjAH / te catvAraH / bharadvAjAH gargAH raukSAyaNAH kapayaH iti / tatrAdyAH-bharadvAjaH kAmyAyaNaH maGgaDaH devAzvaH uddahavyaH prAgvaMzI vAhalabhyaH vAhyaH govAsInaH staidehaH AzlaH AkSAbhUriH pariNadveyaH kezaravayaH zauddhiH urUDhaH khArigrIviH aupasiviH vayokSibhedaH AgnavezyaH zaThaH gaurivAyanaH celakaH stanakarNaH RkSaH mANabhidyaH kAdovamekaH svojvaliH velaH khA. ruDaH deviH bharuDeyaH bhadrAdhiH saurabhaH zRGgaH devamatiH iSamataH audamedhiH pravAhaNeyaH kalmASaH rAjastAmbhaH saghoSakRtiH pahAriH karabhIkiH rudrAGgapathaH zAlAhAriH vedavelaH mahAvelaH nRtyAyanaH dhAnyAyanaH zAlAniH zArdUliH kakSalaH bASkaLa: 'saihikeyaH kau Page #199 -------------------------------------------------------------------------- ________________ pravaradarpaNama. 163 NDAyanaH kauNDinyaH brahmastambhaH agnistambhaH vAyustambhaH sUryastambhaH yamastambhaH indrastambhaH ApastambhaH ye cAnye stambhastambazabdAntAH / aruNaH sindhuH kumudagandhiH zikSAyaNaH AtreyAyaNaH mAmanyaH dhUmagandhiH kukSaH kaukAkSiH naisutiH dAbhiH zyAmeyaH matsyanAthaH kAruNAyanaH kArupathiH kAruSAyaNaH kAvalyaH iti bodhAyanoktAH / kAtyAyanoktAH anye'pi / mANDiH vAlizAyiniH sauviSTaH saugeyaH sArAvariH vAhiH sAGgiH tUrNakarNiH AzvalAyaniH vAtAGgirathiH kAragrIviH maithunamatiH svajaGkiH kAcakiH kAyanaH traituNDiH dhautAmbakiH sAmastaviH brahmastambiH vaiSuH godveSI sAlahiH vAluhiH saubuddhikaH pareSamatiH devAgAriH devasthAniH harikArNaH dhrAgaviH dhraugayaH sAtyamuniH mAtsyakSISaH mAloharaH hAloharaH gAGgodakiH kaurukSetriH drauNiH jaitriH jaitvalAyanaH kANyavijaliH ApastambiH saujaSTazniH pauliH khAMkhalAyanaH iti / kRkvaH urjAyanazcetyApastamboktau / mAtsye tvanye'pi-zilAtaliH cikIrSiH vArAhiH bApkaliH sauDhiH pravAhiH labhAyaniH vAhyagacchiH dazAdakiH sAragrIvI vyADhAkiH bhAjaSTazniH gozvapigaliH pelaH zAkalAyanaH sauvazva iti / kecit-vivipiH jaijhalAyanaH lakhAyanaH celArukSaH vAlakSagaurivaH sauyathaH dhoriH kulakiH kikAjaH kupitaH zrIpathaH nidrAgavadhaH zaikheyaH. mAdhUkarNaH kANDaNyaH auveyaH svAraNadiH tryambakaH mASAyanaH zAktalAjaH kAmakAyanaH ziMndhavaH ityAhuH / atra mUlaM mRgyam / eSAM trayaH pravarAH AGgirasabahaspa tyabhAradvAjetibodhAyanaH // gargAH sAmbharAyaNaH sakhInaH gAndharAyaNaH bAhulakiH bhraSTakaH bhASTuviduH kroSTakiH sauyAmuniH bhrAjitAkSiH hAtrAyaviH sAtyAyaniH jAyAvataH vATaH zAkhAyaniH sAMgrahavAn tulyaH vailahAniH sAhataH kArirAtriH kaivAlyaH rAjiH pauliH iti bodhAyanoktAH / Page #200 -------------------------------------------------------------------------- ________________ pravaradarpaNama. 164 kAlAyanaH keSarmiH vatsatarAyaNaH aindrAliH zAlaGkAyanaH kaulAstrayaH kriyAzvaH krIvaH kAlakRt mAtuleyaH yAvakriH bhAchaviH aupamarkaTi: prepyaGgaH paigalAyanaH zyAmAyanaH gArgyaH sAparivAraH iti kAtyAyanoktAH / sAbhAraH kANvAyanaH sAMkhyAyanaH kAnAH yanaH kaivalAyanaH vAtsatarAyaNaH bhrASTrakRt viduH naidrAkSiH lAvadyakAlavit gAdhiH mArkaTiH skandaH svazvaH kauNDAyanaH bhAramataH vaizyaGgaH paizvikAyanaH vizvakAyanaH kaulAkSiH madhurAvahaH balAkiH zAkalAyaniH sAhariH mAdhuraH vaTuH lopakRt bhAlakRt vAsAyanaH zArAyaNaH zyAmAyanaH dAmI bhAGgI kArI AzmI zvakriH DIrAyaH rAtaH kaujaviH zyAmaH iti mAtsyoktAH / eSAM gargANAM AGgirasa -- bArhaspatya bhAradvAjazainyagArkheti paJceti bodhAyanaH / AGgirasa - zainyagAgrmyeti trayo vetyAzvalAyanaH / antyayorvyatyayo vA bhAradvAja - gArgyazainyeti veti hiraNyakezisUtre / tittiriH kapiH bhUmiH svanditiH khaNDitaH gargaH ityeteSAM gargabhedAnAM AGgirasazainyagAti traya iti kAtyAyanaH / AGgirasataittirikApibhuveti mAtsye uktam // raukSAyaNaH kapilaH zavalaH zipilaH zipilasviH tribhiNDiH kauthamaH agnijihnaH karNasutaH iti mAtsyoktAH / raukSAyaNAnAM AGgirasabArhaspatya bhAradvAjavAndanamAtavacaseti trayo vetyApastambaH // kapiH tariH svastariH viduH daNDiH zaktiH pataJjaliH bhUyasI taivarandhiH caitakiH adhvAsuH rAjikezI kalasI kaNThariH amAvAsyAyanaH kAtyAyanaH iti kAtyAyanoktAH / vaitalaH aitizAyanaH tANDinaH bhojasI kAsakhaH karasikhaDaH maiSItakiH sAgaraH pauSTiH iti bodhAyanoktAH / tarasvAn tilaH viduH zAluH indrakiH Page #201 -------------------------------------------------------------------------- ________________ 165 jalanduH iti hiraNyakezisUtre'dhikAH / kapaitaraH svaidataraH jalasindhakiH UrkasuH kusIdaH gAdiH saujariH sAsavisalliH kSapeyaH kAyaH dhAnyAyaniH sAvasyAyaniH iti mAtsyoktAH / eSAM kapInAmAGgirasaAmahIyavaaurukSayasetyAzvalAyanaH / atra yadyapi kapiH kevalAGgiromadhye paThitaH / tathA'pi Apastambena bharadvAjamadhye pAThAt viSNupurANasaMvAdAcca bharadvAjairavivAhya eveti pravaramaJjarIkAraH / mAtsye'nyeopi gaNa uktaH / atvariH bharadvAjaH AtmabhavaH mantravaraH eSAM paJca AGgirasabArhaspatya bhAradvAjamantravarAtmabhaveti / eSAM sarveSAmavivAhaH, eSAmavivAha iti bodhAyanokteH / smRtyarthasAre'pi - pravaradarpaNama. bhAradvAjAstakapayo gargA raukSAyaNA iti / catvAropa bharadvAjA gotraikyAnnAnvayurmithaH || iti / eSAM gautamAdibhirbhavatyeva vivAhaH ; dvitripravarAsAmyAt sagotratvAbhAvAcca / atra RkSANAM pRSadazvAnAM ca sagotratvAdyabhAvAdgautamaiH bhavatyeva vivAha iti pravaramaJjarIkRt // iti bharadvAjAH. & atha kevalAGgirasaH / te paJca - haritAH kaNvAH rathItarAH mudgalAH viSNuvRddhAzceti // tatrAdyAH - haritaH sAGkhyaH darbhaH saubhAgaH bhaimagavaH matyAyuH vAlodaraH mahodaraH naimizrIH mizrodanaH kAtapaH kArISiH poTala: mautsyaH madhUpaH mAndhAtA maNDakAriH iti bodhAyanoktAH / kutsaH piGgaH zaGkhadarbhaH ityAzvalAyanaH / khANDAyanaH umANDiH mauliH gaveraNiH mAtsyabhAliH gaNagAriH 21a Page #202 -------------------------------------------------------------------------- ________________ 166 pravaradarpaNam. madragAriH haMsaH hastivAsaH paiGgalaH palAziH dAdulaH kaumAraH hAstinaH dralaH haritaH iti mAtsye / eSAmAGgirasAmbarISayauvanAzvati mAndhAtrAmbarISayauvanAzvati vetyAzvalAyanaH / Apastambastu kutsAnAmAGgirasamAndhAtRkautseti pravarAnAha / eSAM AgirasapaurukutsatrAsadasyaveti mAtsye uktam // ___ atha kaNvAH-bharuNDaH kharuNDaH zAkaTAyanaH prasAdaH saunAriH markaTaH ramaNaH saNaH karaghaH markaTiH iti kAtyAyanoktAH / kaNvaH aupamarkaTAyaniH bhASkalaH paulAhaliH mauJjiH mAJjiH maujigavaH vijigavaH vAjayaH vAjazravAH iti bodhAyanoktAH / ArSAdiH caturiH AmaranAzanaH godAyanaH rathiH zyAmAyaniH gardabhaH prAgAvasuH nADAyanaH zyAmAyaNaH zaiveriH nArI iti mAtsyoktAH / eSAmAGgirasAjamIDhakANveti AGgirasadhorakANveti vetyAzvalAyanaH // ___ atha rathItarAH-rathItaraH hastI dAsakaH dvAyanaH naitadAkSiH zailAliH bhiliH bhIlIbhAyanaH sAhavaH bhaikSavAhaH hemagavaH vairUpaH aSTAdaMSTraH eSadazvaH iti / eSAmAGgirasavairUparAthItareti / AGgirasavairUpapArSadazveti veti bodhAyanaH / aSTAdaMSTrapArSadazvavairUpeti vetyApastambaH / antyayorvyatyayo vA // atha mudgalAH--sAtyamuniH hiraNyastambiH mudgalaH hasajihvaH devajihvaH AlavAlaH biDAdiH ApAgreyaH muniH paurAH iti mAtsyoktAH / sUniH chatrayaH tAraNaH kAryabhAsitaH hiraNyAkSaH RSabhaH mitAkSaH vRptaH RzyAyaNaH jaGghaH dIrghanaH hiraNyagarbhaH iti bodhAyanoktAH / eSAmAGgirasabhAAzvamaudgalyeti / tAryabhA zvimaudgalyeti vetyAzvalAyanaH / AGgirasatAvimaudgalyeti veti mAtsye // ___ atha viSNuvRddhAH-viSNuvRddhaH zaThaH marSaNaH madraNaH zAbarAyaNaH vAtsaprAyaNaH sAtyakAyanaH naitundyaH stutyaH AruNyaH vaihoDhaH Page #203 -------------------------------------------------------------------------- ________________ pravaradarpaNam. 167 devasthAnaH iti bodhAyanoktAH / marSaNaH upamitiH nitundilaH aupagaviH kuzamitraH vatsAvanaH syavanArSavyaH vyAyaniH kAlambhAyaniH RNI iti hiraNyakezisUtre uktAH / jatRNaH katRNaH chatriNaH AparAyaNaH hotriNaH putriNaH vajriNaH iti mAtsye / eSAmAGgirasapaurukutsatrAsadasyaveti trayaH / eSAM kevalAGgirasAM svagaNaM vihAya sarvairvivAho bhavati / tatrApi haritAnAM kutsAnAM ca na vivAhaH / dvipravaraikatvAt / pakSe kutsAnAM viSNuvRddhAnAM ca na vivAhaH / yadyapi zauGgazaiziryAdayo bharadvAjAdiSvatraiva vaktumarhAH tathA'pi asandehArthaM dvayAmuSyAyaNeSu tAnvakSyAmaH // iti kevalAGgirasaH. athAtreyAH teSAM catvAro gaNAH prathamAtreyaH vAdbhutakaH gavi - 'SThiraH mudgalaH iti / antyaH pUrvAtithiriti kaiciduktaH / tatrAdyaH atriH bhUmiH chAndi: chandogiH pauSTika : mAhuli: sopAccharAlaH chAgalaH tRNabinduH bhAGgatiH gAlarucaH vyAliH saJcavyAniH kASrNAyaniH dAkSiH vaidehaH gAdhipatiH auddAlakiH droNanAmaH gauragrIviH kAviSTiraH zizupAlaH kRSNAtreyaH gaurAtreyaH aruNAtreyaH nIlAtreyaH zvetAtreyaH zyAmAtreyaH mahAtreyaH dattAtreyaH goleyaH bAleyaH saugayaH vAmarathyaH vaitabhAviH zodreyaH kaudreyaH gopavanyaH kAlAyasiH nIlAyanaH AGgimAn aGgiH daurAGgaH sauragiH gauragiH puSpiH supuSpiH sAketAyanaH candrAtithiH indrAtithiH iti bodhAyanoktAH // bhAradvAjAyanaH zAGkariH auSataH haryazvaH AhAyanaH gopavanaH zAkiH vidarkiH zaunakaNiH saubhRtiH kairaji: jaitrAyaNaH svetakiH bAhutantraH bAhu Page #204 -------------------------------------------------------------------------- ________________ . 168 pravaradarpaNama. mitraH jAnukiH taileyaH vaileyaH AtreyaH paJcajanaH bhAgamAnaH iti kAtyAyanoktAH // sAGkhyeyaH sArApagaH sautkavaraH AryapathaH gaurvanyaH kAnajihvaH udgaragrIviH vaiDAliH zAkaTAyanaH gauNipathaH jagaladaH bhAgaliH iti mAtsyoktAH / zAkaTAyanaH arghAyaNaH bAdaryAyaNaH mataGgaH bAhuSi: zAkaliH bAdantiH vaizAkhiH zakilAkhiH rAyaniH nizAyanaH dArbhyaH dulAbhaH gaNapatiH vaizvAnakiH zAdhUlakiH iti kecidAhuH || eteSAmAtreyAcanAnasazyAvAzveti pravarAH // vAdbhutakAnAmAtreyArcanAnasavAdbhutaketi bodhAyanaH / dhanaJjayAnAM AtreyArcanAnasadhAnaJjayeti kecit // atha gaviSThirAH -- lAkSiH vyANiH avarodhakRt nAlandanaH aurNanAbhiH vaiveyaH baijavApanaH mauJjakAziH sRpiH gaviSThiraH iti kAtyAyanoktAH // pUrvAtithiH zyAmapuSyaH lalandaliH brahmapuSpiH vyAghrapuSpiH saupuSpiH kRSNazIrSaka: hiraNyaH kAlAsiH kAkazIrSiH prakSi: baladhRtiH pANiH kaTukiH maitreNyaH zirISakaH iti mAtsyoktAH // eSAmAtreyAcanAnasagAviSThiretyApastambaH / AtreyagAviSThirapaurvAtitheti veti kAtyAyanaH // bodhAkSaH gavi - atha mudgalAH - mudgalaH vyAlasandhiH arNavaH SThiraH vaitabhAvaH zirISiH zAlimataH gaurivItaH gaurakiH vAyavAnaH vAyupUtiH eteSAmAtreyArcanAnasapArvAtitheti pravarAH iti bodhAyanaH / vAmarathyasumaGgalavaijavApAH ityapi / eteSAmAtreyArca - nAnasapaurvAtitheti pravarAH ityApastambaH / AtreyAcanAnasagA Page #205 -------------------------------------------------------------------------- ________________ 169 pravaradarpaNam. viSThireti hiraNyakezisUtre / sumaGgalAnAmatrisumaGgalazyAvAzveti veti kecit // hAleyaH vAleyaH kereyaH vAmarathyaH putrikaH kAlayaH saugeyaH zyaibhreya iti atreH putrikAputrAH / eSAmAtreyavAmarathyapautriketi pravarA iti mAtsyakAtyAyanau // ___ eSAM sarveSAmatrINAmavivAhaH sagotratvAt / 'atrINAM sarveSAmavivAhaH' iti bodhAyanoktezca / atreH putrikAputrANAM vasiSThagaNairapyavivAhaH / atra pUrvoktabhRgvAdiSvatriSu ca yAni tulyAni nAmAni tatra gotrapravarabhedAdRSibhedaM jJAtvA vivAhaH kAryaH / anyathA na / evaM sarvatra jJeyam / // ityatrayaH // atha vizvAmitrAH // te daza-kuzikAH rohitAH raukSAH kAmakAyanAH ajJAH aghamarSaNAH pUraNAH indrakauzikAH dhanaJja. yAH katAH iti bodhAyanaH / anye'pi santi te vakSyante ___ tatra kuzikAH-kuzikaH parNajaGghaH vArakyaH audaliH mANiH bRhadagniH AlaviH rAghahiH ApaghavyaH kAmantakaH baddhakathaH cintitaH lAmakAyanaH zAlaGkAyanaH zAGkAyanaH lokogauraH saugatayaH yamadUtaH AnabhinnaH tArakAyanaH vAlakAyanaH zvovalaH jAbAliH yAjJavalkyaH vitanduH bhovaniH sauzrutiH aupadahaniH urdariH bhASTakiH zyAmeyaH caitraiyaH tAlavataH mayUraH saumatyaH citrantaviH zvetyantAyanaH anUtakiH mAntavaH ye cAnye manuzabdAntAH bAbhravyaH kAlAyanaH utsariH iti bodhAyanoktAH // 22 Page #206 -------------------------------------------------------------------------- ________________ 170 pravaradarpaNam. devarAtaH manuH tantuH aulokiH cArakiH vAlakhilyaH ulUtabaZH zAlaH vizAlaH kAvepAvaH ityApastamboktAH // yajJavAn IrbhaTiH sAMzivyaH zAlAvataH iti kezisUtre / vaikatiH gavalaH valazaGkaH AzvatApanaH zyAmAyanaH saindhavAyanaH bAbhravyaH kArISiH saMsRtyaH saMsRtaH aulopyaH prAstrodariH pArSiH kSarayaH pADaliH iti mAtsyoktAH // saurathiH somapeyaH zvalAyanaH kSIrI ityapi kecit / eSAM vaizvAmitradevarAtaudAlaketi pravarAH / rohitaH dADakiH zvAtravarNAyanaH karjUrAyanaH vAyanaH vAsiH aSTakiH eSAM vaizvAmitrASTakalauhiteti trayaH / antyayorvyatyayo vA vaizvAmitrASTaketi dvau vA / vaizvAmitramAdhucchandasASTakA vetyAzvalAyanaH // raukSaH sauddhahalaH RthakaH vaitarAyaNaH revaNaH teSAM vaizvAmitra raukSakaraivaNeti bodhAyanaH / vaizvAmitragAdhinarevaNeti veti laugaakssiH| kAmakAyanaH zrImataH vizvAmitraH devazravasaH devatarasaH kAlakAyanaH eSAM vaizvAmitramAdhucchandasAjeti bodhAyanaH / vaizvAmitrAzmarathyavAdhuleti veti kAtyAyanaH // adhamarSaNaH kuzikaH tayorvaizvAmitrAghamarSaNakauziketi // pauraNaH vAridhApayantaH tayorvaizvAmitrapauraNeti dvau / vaizvAmidaivarAtapauraNeti vetyAzvalAyanaH // indrakauzikayovaizvAmitraindrakauziketi trayaH // Page #207 -------------------------------------------------------------------------- ________________ 171 pravaradarpaNam. dhanaJjayaH kArISiH AzvavataH tArakyaH saindhavAyanaH utsAkSaH mahokSati bodhAyanaH / karmadhiH paritaH pArthivaH pANiniH madakaH bandhulaH caitreyaH iti mAtsye // eSAM vaizvAmitramAdhucchandasAghamarSaNeti pravarA iti mAtsye uktam / vaizvAmitramAdhucchandasadhAnaJjayeti satyASADhaH // atha katAH-kataH sairandhaH karambhaH vAjAyanaH sAhiteyaH kaukulyaH piNDagrIvaH nArAyaNaH nArAdyaH iti bodhAyanoktAH // induvariH zauziriH naikAyaniH traikAyaniH tAAyanaH tAryAyaniH kAtyAyaniH karIrAmbhiH zAlaGkAyaniH lAvaliH maujAyaniH kataH iti laugAkSimAtsyoktAH // kazcit-tuGgAyaniH kAliH vedAyaniH godAyaniH medAyaniH codAyaniH venAyaniH rANiH zatakerItyapyAha // eSAM vaizvAmitrakAtyAtkIleti pravarAH // AzvalAyanena tvanye'pi gaNA uktAH-rohiNAnAM vaizvAmitramAdhucchandasarauhiNeti / reNUnAM vaizvAmitragAdhinaraiNaveti / veNUnAM vaizvAmitragAdhinavaiNaveti / zAlakAyanaH zAlAkSaH rohitAkSa jahuH eSAM vaizvAmitrazAlakAyanakauziketi siddhAntabhASye'pi dhRtAH // ___ mAtsye tvanye'pi-kAmalAyanaH AzmarathyaH madhulaH kauzikaH ghoTamukhaH kAmakAyaniH pApAyaniH netA lAGgaliH eSAmAzmarathyAnAM vaizvAmitrAzmarathyavAdhuleti / udaveNuH kathakaH auddAlakiH reNuH gAdhinaH udavAsaH AjyohaH rautthaka ityeke / aiSAM vaizvAmitragAdhinaraivaNeti / pratilomAH sarve vA // Page #208 -------------------------------------------------------------------------- ________________ pravaradarpaNama. bhArate dAnadharmeSu vaizvAmitraputrAnanukramyoktam tapasvino brahmavido gotrakartAra eva ca / madhucchandotra bhagavAn devarAtazca vIryavAn // 1 // akSiNazca zakuntazca babhruH kAplapathastathA / yAjJavalkyazca vikhyAtastathA sthUNo mahAvrataH // 2 // ulUko yamadUtazca tatharSiH saindhavAyanaH / valgujaGghazca bhagavAn gAlavazca mahAnRSiH // 3 // RSivajJastathA khyAtaH sAlaGkAyana eva ca / nIlAkhyo nAradacaiva vakSo grIvastathaiva ca // 4 // AGghriko naikaTakaiva zilApUpaH zitazzuciH / cakraM kAmo rutavyUDhaH zAlavyUDhaH kapistathA // 5 // kArISirathasaMzrutyaH paraH pauravatantavaH mahAna RSizca kapilastatharSistANDakAyanaH // 6 // tathaiva copagahanastatharSizcAsurAyanaH / mAdaharSirhiraNyAkSo jaGghArirbAbhravAyaNiH // 7 // sUtirvibhUtissUtazca surakacca tathaiva hi / ArAlirnAcikacaiva cAmpeyotastathaiva ca // 8 // 172 navatanturbaka nakhaH sanayo ratireva ca / ambhoruhazcArumatsyaH zirISI cAtha gArdabhiH // 9 // UrjayonirupekSI ca nAradI ca mahARSiH / vizvAmitrAtmajAssarve munayo brahmavedinaH // 10 // kecidanyAnapi gaNAnAhuH -- kathakaH kathakaH adhuH UdUrNavaH eSAM vaizvAmitrakAthakakrAthaketi / sAhulo mAhulo rAhula: kAhula: Page #209 -------------------------------------------------------------------------- ________________ .. pravaradarpaNam. 173 phAgulaH aumilaH auhalaH kohalaH zAtAtapaH komazAyanaH sAtaviH jAtaviH eSAM vaizvAmitrisAhulamAhuleti / hiraNyaretasAM vaizvAmitrahairaNyaretaseti dvau / suvarNaretasAM vaizvAmitrakApAtaraseti dvau / ghRtakauziketi dvau / ete SaT kvacit / eSAM vaizvAmitrANAM parasparaM sarveSAM na vivAhaH / yadyapi atrerevAparaM vaMzaM tava vakSyAmi pArthiva / atressomassutaH zrImAntasya vaMzodbhavo nRpaH // vizvAmitrassutapasA brAhmaNyaM samavAptavAn // iti mAtsyokteH vizvAmitrasyAtrivaMzatvena parasparamavivAhaH pratIyate / tathA'pi dvayobhinnagotratvazravaNAt vivAho jJeyaH / anyathA hi vizvAmitratvena niSedho vyartha eva syAt atrigotratvenaiva niSedhasiddheriti kuzakAzAvalambanena samAdhAtavyam // iti vizvAmitrAH.. / atha kazyapAH / teSAM paJca-nidhruvAH kazyapAH rebhAH zANDilAH laugAkSayazceti / ___ tatrAdyAH kazyapAH-chAGgariH maTharaH aitizAyanaH abhUtyaH vaizipraH dhUmraH dhUmrAyaNaH somyaH dhAyaNaH auTavRkSaH rAgrAyaNaH paiyakiH. prAvaryaH hRdrogaH AtapaH paJcAyanIkaH meSAtakiH sAmaviH mApauvaviH sAyasyaH AsurAyaNaH chAgavyaH saunaghaH sthaulakeziH vAdhrakiH aupavyaH lAkSAyaNaH kroSNaH jIvantaH khAndrAyaNaH rohitAyanaH mitakumbhaH piGgAkSiH audaliH mArAyaNaH paulaviH vaikarNeyaH kauzikeyaH dhUmalakSmaNiH suraH gaurivA 22a Page #210 -------------------------------------------------------------------------- ________________ pravaradarpaNam. yanaH vimatsyaH agnizarmAyaNaH austhakAyanaH kAmbalodariH pAtaH baidala : cailaH mahAcakreyaH vainasyaH pAlasyaH viSagaNAH dakSapANiH bhAlandanaH zaGkhamitreyaH harityaH pAJcAlaH jAramAtsyaH rambhANiH vArSakANiH sAviH zravasaH vaizampAyanaH svairakiH kAsaliH ulkAyaniH mArjAlAyanaH kAMsalAyanaH devaH hotA kaviH surebhaH apaH sthUNaH bhAguriH pArthikaH gomAyanaH hiraNyavAyanaH agniH deviH sUpaH sUryaH musalaH AvizreNyaH uttaraH gaNDeSuH udalaH mantritaH vaikaNiH sthUlabinduH iti bodhAyanoktAH // 174 AgrAyaNaH mauSakaH ratikAyanaH auSapratimaH sarAgojaH vIrAdhvaraH phaNI sArAhareyaH kairajaH caiketaH AsurAyaNaH mAtRptaH traikiH bhauvanaH zIghrakaH AhugAyakaH devayAtaH somayAgaH upatpAyaviH ceduH gavyAyanaH zatrehiH kAcAyanaH cakradharmI traipaNayaH hArkariH hAstiH vAtsyaH pANiH hAsalAyanaH anyakRtaH baubhUlaH svavabhraSTaH AzvavAtAyanaH kauzIdakaH khagadaH agnirAmAyaNaH zrayaH mahUjyaH kaikasiH kAzvahAyanaH dvihAyanaH hasyaH sAnuzrutaH haritAyanaH mAnagaH somabhruvaH iti kAtyAyanoktAH // bhavanandiH goSTAyanaH kIriH hAstidaH vAtsyAyanaH hAstalA yaniH pailalebhiH kauzItakiH svApaH mauSariH vasuH babhruH pauli jJAnarAdhaH agrAvaH sarvaH zyAmaH nAzariH kSapaH paGgoDalAyanaH kASThAyanaH mArIvaH AjihAyanaH hAstikaH sAsisaH hAritAyanaH manasaH bhRguH iti mAtsyoktAH // svApazAntaH vAhukAyanaH nAgazirAH zaukayaH pAvAmayaH jJAna nahastiH bhRgapauraH pratizravaH prAtitheyaH kaijAliH kANDavAyanaH kaurihyaH cAkrAyaNaH kAmepAnaki: velaNiH bhikSiH ityetAn kazcidAha || Page #211 -------------------------------------------------------------------------- ________________ pravaradarpaNam. 75 ete nidhruvAsteSAM kAzyapAvatsAranaidhruveti pravarAH / kevalakAzyapAnAM kAzyapAvatsArAsiteti pravarAH ityAzvalAyanaH / siddhaantbhaassye'pyymuktH| zAmbhavaH maitreyaH rebhaH eSAM rebhANAM kAzyapAvatsAraraibheti kAtyAyanaH / atha zANDilAH-zaNDilaH kohalaH pAcakaH vApikaH audameghaH saudanuH sAvavasaH kAreyaH. kaukaNTakiH taikSamAhukiH bahUdakiH kauziH mauJjAyanaH mANavaMzaH kAmaziH AyavatsaH khArvamAnayaH gAGgAyanaH vAtsabaliH - gobhilaH vedAyanaH vAtsyAyanaH bahUdariH bhAguriH khAdantImukhaH hiraNyabAhuH agnidehaH gomUtraH vAkyazaThaH jAnandhariH jAlandhariH dhanvantariH iti bodhAyanoktAH // sampacaH caTubhiH upalodhaH jalandhavaH bahumindhaH haipuraH parvamauJjimaH gardabhImukhaH ceralaH kezIbhaH kokilaH kuhavaH DhakasaNDaH devajAtiH tRNabinduH kauvaliH uttaraH suketuH kauruNDajaH zAkhilaH baidAnavaH saudAnavaH paippalaH pUpariH vAriH iti kAtyAyanoktAH // ___ sampAtiH valiH sujAtipUraH paryazvakardamaH kairAtaH kazyapaH suketuH tadapAMsaH svavasuH mahAkoralayaH ayaH vedayAtiH paippalAdiH tovariH iti mAtsyoktAH // jAMvaMzaH zatrugAyanaH DAjaH muJcamayUraH mAgIdarbhaH kuhanaH caTAyanaH gRhalaH maGgalaH bhuJjAlaH iti kazcit / eSAM kAzyapAvatsArazANDilyeti vA kAzyapAvatsAradaivaleti vA kAzyapAvatsArAsiteti vA zANDilyAsitadaivaleti vA pravarAH Page #212 -------------------------------------------------------------------------- ________________ 176 pravaradarpaNam. iti bodhAyanoktAH / kAzyapAsitadaivaleti vA kAzyapadaivalAsiteti vA daivalAsiteti dvau vetyApastambaH // ____ logAkSIstu dvayAmuSyAyaNeSu vakSyAmaH / eSAM kAzyapAnAM sarveSAmavivAhaH // iti kAzyapAH // atha vasiSThAHte paJca / vasiSThAH kuNDinAH upamanyavaH parAzarAH jAtukaNyazceiti / tatrAdyAH-vaitAlakiH harakiH sAvakhAH gaurizravAH AzvalAyanaH kapiSThalaH saucivRkSaH vyAghpAdaH kAmyakAyaniH vATakyaH gAyaniH nayAptaH jAtUkarNyaH auDulomiH kaubhAojaH kaulAyanaH sudaharitaH kANDavRddhiH saupavasAyanaH lomAyanaH svatyaH kArISitaH pArNakAyanaH pArNavalkaH devanaH gauravyaH vizvAyanaH vAhakathiH avikSitiH svapAniH pUtimASaH saptavelaH vAsiSThaH iti bodhAyanoktAH // aupavataH aupagavaH naigalaH sAtvalAyanaH auDulomiH vaTIkaraH gopAyanaH dhauvapiH nAkavyaH satvaH vAhyakat kAlohaviH palAziH kAkuriH ApaH sthUNaH zitivRkSaH brahmapureyaH svastikaraH mANDuliH gaudhaliH kauvidhiH mAlohadiH saumanasAyanaH brahmavaliH cauliH paurazravaH yAjJavalkyaH pArNavalkyaH iti kAtyAnoktAH // vaiSNavyaH AdhvalaH sudArakaH dAsavyaH tAlisavyaH vAgradhiH cANDAliH gauDaliH vyAlohaviH sunAzvaH supAciH didiH voliH paiDavaH iti mAtsyoktAH // Page #213 -------------------------------------------------------------------------- ________________ 177 pravaradarpaNam. rAvaNiH kauliH mithovaliH supatviH bhAlisiH arddhanAkSiriti kecit // eSAM vAsiSThetyekaH pravaraH / vAsiSThendrapramadAbharadvasvityApastambaH // __ artha kuNDinAH-kuNDinaH lohAyanaH gugguliH azvathtaH taikarNiH tinduH aciravalaH azmarathyaH bAhuH kaukrolyaH sAmaGgaliH kApaTuH peTakaH navagrAmaH hiraNyAkSAyaNaH paippalAdiH saugiH akSitaH mAdhyandinaH saupakSiH svAtiH iti bodhAyanoktAH // aupasvasthaH svasuliH svalokyaH lohiH vizvaMkazaH traibhRGgaH maudgalaH lulAyaH mitrAvaruNaH iti kAtIyAH / pAlohaH gopanaH ityapi kazcit / eSAM vAsiSThamaitrAvaruNakauNDinyeti trayaH pravarAH / athopamanyavaH-upamanyuH upagavaH mANDalekhiH kApiJjalaH jAlAgataH jayolokaH traivarNaH pASAgiriH surAkSaH sArAsaH lAhaviH mahAkarNAyanaH vAlazikhaH audgAhayAniH valAyanaH bhAgavittAyanaH kuNDodarAyaNaH lAkSmaNeyaH kAvAdhiH vAkAzviH anukSariH AlavAyanaH kapikezaH iti bodhAyanoktAH // zailAliH kauravyaH dAvAlaH siriH sArAyaNaH bhAgahiH kaurakat bhAgurAyaNaH zAvAryaH kazAneyaH aulapiH ApaH sAGkayAdhanaH duhitaH mAyazarAviH dAsakAyanaH vAhyavAkyaH gorathaH zauNDodariH prAlambAyanaH sAhyApatyaH dazerakaH pAdakAyanaH aulekhiH brahmavaliH pArNagAriH iti kAtIyAH // mahAkaNvaH krodhinaH kaumAraH rAvaNaH kokSaH kRSNaH tarogaPr: zAGkadhiyaH zAkahayaH kANvaH upalayaH zAkAyanaH suhakaH 23 Page #214 -------------------------------------------------------------------------- ________________ 178 pravaradarpaNam. dAkAyanaH bAlakiH vAkiH zyAmiH udAhaH valekhalaH mAneyaH iti mAtsye // rAspheyaH gopodantiH karacakradAmiH kArapuliH kaulakiH zApyAyanaH raukSaH hemamaNiH nAhuliH vAhuliH kAjapAyanaH muJcakAyanaH pAdakAyanaH skAmbhAyanaH pAthazravAH mArAyaNaH dhAtuhiH ityapi kazcit / eSAM vAsiSThendraprapadAbharadvasviti bodhAyanaH / vAsiSThAbharadvasvindrapramadetyAzvalAyanaH / AbharadvasuvAsiSThendrapramadeti veti mAtsye // atha parAzarAH-parAzaraH kaNDUH zivAjiH vAjimatiH bhaimatAyanaH govAliH prArohiH vaikaliH plAkSiH kaumudiH hAryazviH khalvAyaniH gopiH kAkli: syAtiH vAruNiH bhAlukyaH vAdariH kAhvAyanaH krauGkazAriH UmatiH kRSNAjaniH kapimukhaH zyAmAyaniH zvetayUpiH pauSkarasAdiH gArgAyaniH vArSNeyaH zyAmeyaH zrI. tahiH sahacauliH iti bodhAyanoktAH // vAhaniH jaimiH AviSTAyanaH zlokamayaH iSIkahastaH vAhiH prAliH kaukasAdiH paukarasAdiH mANDikaH vAdariH skambhinnaH saumiH kapisrotaH akampanyaH tapaH vyApyAyaniH vairiNeyaH bai. lvayUpiH taraNiH iti laugAkSisUtre // pArthivayaH kaurajAyanaH kASAyanaH zaukiH zyAnayAniH 4 TikaH vadhikaH khAlyAyanaH haviH zibiH ityapi kazcit / eSa vAsiSThazAktyapArAzaryeti pravarAH / jAtUkarNyaH baudhiH pATaliH iti kAtIyAH / vasiSThaH vaz2a pAdaH atyaH iti mAtsye / dayAluH saumikaH khagaH iti kazcit / Page #215 -------------------------------------------------------------------------- ________________ pravaradarpaNam. 179 eSAM vAsiSThAtrijAtUkaNyeti pravarAH / eSAM vAsiSThAnAM sarveSAmavivAhaH / jAtUkarNyasyAtribhirapIti smRtyarthasAre / saMkatipUtimASau vAsiSThAvapi dvigotreSu vakSyete // iti vAsiSThAH. athAgastyAH-agastiH vizAlAdyaH khalAyanaH aupadahaniH kulmASaH daNDiH lAvaNiH lAvyaH varaNDiH vairaNDiH budhodariH saivapathiH zAlyAtapaH mauJjikiH pAthodgataH hArigrIvaH rauhiH mausIlaH iti bodhAyanaH // upakulaH sukalApakArI vAriNiH kSaumitiH niriNaH saurabhAgaH govyAdhiH haimavAhaH arbudaH medinIpaJcakaH devataH agavaH zairiSaH vittapaH avatAnaH iti kAtyAyanoktAH // saivakaH saubharAyaNaH vaikarNAyanaH gAAyanaH prAcAryaH zAlaDAyaniH vAhyAyanaH vAhyakiH sAkAkSiH taNDiH lAjyAmatiH hradrogaH prAdurAkSiH ramyAkSiH paNDodhvataH kuDyAkSiH rovAyudhaH paTalaH vaidyoradiH vairaNDiH dAmoSNISaH tannaraH saumyAyaniH brAhmaNyaH putriH vAsiSThAyaNaH zAraGgaraH pANDaH vacanaH iti kazcit // ___ agastyadAyacyutaiSmavAheti trayaH / agastya eko vetyApastambaH / agastiH karambhiH kurunADyaH kausalyaH khagevasaH mayobhuvaH gAndharAyaNaH pulastiH pulahaH kratuH vastavaH ityeSAmAgastyamAhendramAyobhuveti kAtyAyanamAtsyau / somavAhAnAmAgastyadairghacyutasomavAheti / sAmbhavAhAnAmAgastyadairghacyutasAmbhavAheti / ya Page #216 -------------------------------------------------------------------------- ________________ pravaradarpaNam. jJavAhAnAmAgastyaM dairghacyutayAjJavAheti / ete catvAro bodhAyanoktAH / paurNamAsaH pAraNazceti tayorAgastyadairghacyuta dArbhavAheti / kraH zAkraH zukaH haMsaH cASaH bhASaH himodakaH hemavarmiH ityeSAmAgastya haimavarca haimodaketi / vimiliH mAmikiH pANikaH pi nAyakaH nandiH miliH ciliH eSAmagastyapaunAyakapANiketi trayaH ete trayo gaNAH kvacit eSAM sarveSAmAgastyAnAmavivAhaH / yadyapi maJjaryA mAtsye vasiSThAgastyayormitrAvaruNotpannatvena dvayorbhrAtRtvAtparasparamavivAhaH prApnoti / tathA'piM bhinnagotra - tvasmaraNAdeva vivAho bhavati / anyathA anyataragotraniSedhenaiva siddheritaragotraniSedho vyarthassyAdityuktaM prAk // ityAgastyA. .180 atha dvigotrA : - tatra bharadvAjagaNasthena zuGgena vizvAmitragaNasthasya zizireH kSetrajanitaH zaiauGgazaiziriH putraH tasya zauGgazaizireH AGgirasabArhaspatya bhAradvAjakAtyAkSIleti paJca AGgirasakAtyAkSIleti trayo vetyApastambaH / AGgirasabArhaspatyabhAradvAjazauGgazaizireti kAtyAyanaH / eSAM sarveSAM bhAradvAjairvaizvAmitraizvAvivAhaH / sago - tratvAtsapravaratvAcca // atha saMkRtayaH - saMkRtiH pUtimASaH malakaH paula: taNDiH zambuH zaivagavaH paribhavaH tArakAdyaH hAragrIvaH vaitaleyaH zeSayaH zrotAyanaH AgrAyaNa: ArSabhiH cAndrAyaNaH atrApiriti bodhAyanoktAH // saupavanaH jAnakiH tairandhaH sUtavyaH sUSibhiH cAsarAyaNiH sahiH gAGgilogAkSiH tAlaH nagahiriti kAtyAyanaH // Page #217 -------------------------------------------------------------------------- ________________ pravaradarpaNam bhillAtiH vibhAtakiH manusambandhiH tailaH kAdravyaH hAriH galAgaliH vaiyAghrapadaH zAlAyanaH iti mAtsyoktAH // 181 eSAmAGgirasagauravItasAGkRtyeti / antyayorvyatyayo vA / eSAM kevalAGgiromadhye vAsiSThagaNamadhye ca bodhAyanApastambAdibhiH pAThAdvAsiSThasya zakteH pakSe varaNAcca svagaNasthaiH vasiSThaizcAvivAhaH iti nArAyaNavRttau maJjaryAM coktam / evaM logAkSyAdibhiraharvasiSThairapyavivAhaH, vAsiSThatvAvizeSAt / kAtyAyanAzvalAyanAdibhiH prasiddhabharadvAjakapisandezamadhyapAThAttasya ca prayojanAntarAbhAvAtkevalAGgiromadhyapAThasya bAdhanAdanupayogena vaiyarthyAdvAradvAjairapyeSAmavivAhaH iti kecit / atazcaiSAM zauGgazaizirairapyavivAhaH, teSAmapi bharadvAjatvAt / eSAM kAzyapeSu pAThAttairapyavivAhaH ityuktaM prayogapArijAte / saGgahe kAzyapeyagaNasyApi vAsiSThasya gaNasya ca / saGkRteH pUtimASasya vivAho na parasparam // iti / eSAM gautamairapyavivAhaH iti kecit / tanna, dvigotratva - smRtivirodhAt // atha laugAkSayaH -- laugAkSiH dArbhAyaNaH maitravAhaH dehakAlayaH kApuTiH yakasayaH bhAlaGkAyaniH parastAviH audakiH kaunAbhiH sauliH saitakiH sArambhariH AviSTiH raiSikiH saurasukhi: sairandhriH coSyanaH yodhakAlakiH kalaH vAcayaH aJjayaH iti bodhAyanoktAH // AnaSTiH phAjaliH zAkabaliH rAvaliH saukiH rAjavAhiH 23a Page #218 -------------------------------------------------------------------------- ________________ 182 pravaradarpaNam rAjasekiH sAmuciH kApuTiH piGgAkSaH zaradvantaH iti kAtyA yanoktAH // bhAkuTiH tAniH rAjabaliH sairiSiH audavAhiH aupakatsaki : sAmrAkiH sAdyaH sajAtapiH sauSataH iti mAtsyoktAH // eSAM kAzyapAvatsAravAsiSTheti kAzyapAvatsArAsiteti veti bodhAyanaH / eta evAhavasiSThA naktaMkAzyapAH / dinakarmaNi vAsiSThaprayuktaprayAjAdibhAjaH / rAtrisAdhyeca rAkSone karmaNi kazyapaprayukta kAryavanta ityarthaH / pravaramaJjaya eSAM sarvairvAsiSThaiH kAzyapaizcAvivAhaH / eSAM saGkatipUtimASAdibhirapyavivAha: teSAmapi vAsiSThagotratvAdityuktaM tu prAk / ete dvigotrAH pravaramaJjarIkArAdibhissarvairuktAH / anyatra tvanye'pi dvigotrA uktAH / prayogapArijAte, yathA saGgahe jamadagrigaNasyApi vizvAmitragaNasya ca / na devarAta gotreNa vivAhassyAtparasparam // iti / yadyapi devarAto bodhAyanAdisUtreSu kvApi jAmadamayeSu noktaH tathA'pIdaM bIjaM jJeyam / RcIkAkhyasya jamadagniH jyeSThaH putraH madhyamaH zunazzephaH sa devaistrAtaH ato devarAtasaMjJo vizvAmitraputro'bhUt / etacca harivaMze spaSTam - aurvasyaivamRcIkasya satyavatyAM mahAyazAH / jamadagnistapovIryAjjajJe brahmavidAM varaH // madhyamazca zunazzephaH zunaH pucchaH kaniSThakaH / ityuktvA - devairdattaH zunazzepho vizvAmitrAya bhArgavaH // devairdattassa vai tasmAddevarAtastato'bhavat // Page #219 -------------------------------------------------------------------------- ________________ pravaradarpaNam. 183 iti / etacca bhArate rAmAyaNe coktam / bahucabrAhmaNe'pi - " 'saha devarAto vaizvAmitra Asa / tasyaite kApileyA bAbhravAH ' iti / yadyapi zunaHpucchopi jyeSTha uktaH, tathA'pi jamadagnereva nAmAntaramiti jJeyam / zunaHpucchazra zrutyuktaH zunolAGgalasya paryAyaH atosya jAmadagracaivaizvAmitraizvAvivAhaH / bhAgavate navamaskandhe'pyevam / ato yena kena ciduktaM devarAtasya jAmadana - tvaM cintyamiti tadetaccintyamiti saMkSepaH / jAtUkarNyAnAM vAsitribhivAvivAhaH / tasyAtrigaNeSvapAThe'pi tatpravareSvatrerbrayamANatvAt / eSAM laugAkSibhiH saGkatyAdyaizcAvivAhaH vAsiSThatvAt / dhAnaJjayAnAM vaizvAmitrairatribhizrAvivAhaH / kapilAnAM vaizvAmitraibharadvAjaizvAvivAhaH || nanu kApilasya vaizvAmitreSvapAThAt kutastAnniSedha iti cet // atra brUmaH - kapilo bhAradvAjamadhye RkSeSUktaH / bahucabrAhmaNe " tasyaite kApileyA bAbhravAH' iti vacanAtkapilasya vizvAmitra-sambandhopyavagamyate / na hyasati kapilasya tatsambandhe kApilayasya sa yuktaH ataH kapilasyApi bharadvAjApatyatvAt tairbhAradvAjaizca sahAvivAha ityuktamiti dik // katAnAM sarvairbhAradvAjairvaizvAmitraizvAvivAhaH / ete dvigotrAH smRtyarthasAroktAH / atreH putrikAputrANAM vAmarathyAdInAM vAsiThairatribhizvAvivAhaH / sarva caitaduktaM smRtyarthasAre'pi - satInAM dvivaMzyatvAdvAsiSThaizca caturvidhaiH / sAvargIyaiH sagotratvAt pravaraikyAcca nAnvayaH // vAsiSThaiH kAzyapairnityaM logAkSINAmananvayaH / ahavasiSThatoktestu vAmarathyAdayastathA / Page #220 -------------------------------------------------------------------------- ________________ 184 pravararpaNam. tathaiva jAtUkAzca vAsiSThairatribhissaha / kapilAnAM bharadvAnaizvAmitraizca nAnvayaH // iti / yattu vizvanAthadevenoktaM-sarveSAM bhAradvAjAnAM ucathyapravaravatAM gautamAnAM ca na vivAhaH viSNupurANe bRhaspatessakAzAt bharadvAjasya mamatAsaMjJakaucathyakSetrotpattizzrUyata iti / mamatAsaMjJakaucathyakSetre vIryAdvRhaspateH / bharadvAjaH samutpanna iti viSNupurANake // zravaNAt kSetranatvena bharadvAjasya tadbhavaiH / bharadvAjaizca sakalaizzauGgazaiziribhistathA // aucathyapravaro yeSAM gautamAnAM bhavettu taiH / sakalairgautamairyukto nohAha iti bhAti me // iti / atra kazcitsamAdadhe kriyAbhyupagamAtkSetraM bIjine yazca [yatpra] dIyate / tasyeha bhAginau dRSTau bIjI kSaitrika eva ca // phalaM tvanabhisandhAya kSetriNAM bIjinAM tathA / pratyakSaM kSetriNAmartho bIjAdyonirbalIyasI // iti manunA saMvAde eva dvayAmuSyAyaNatvokterna parakSetrotpattimAtreNa tattvaM yena gotradvayavarjataM syAt na vA tatra tale pramANamasti viSNupurANe saMvAdAnukteH / pratyuta sUtreSu tadvyanakti / bodhAyanasya ca pUrvautamairuttaraizcAvivAhoktireva mAnamasti / kiM ca gautamasya saptarSitvena sagotratvAtsarvaistairavivAhApattiH naucathyaireveti tatrAtyaya eva bANo bhavantaM praharatIti nyAyaH / saMvA Page #221 -------------------------------------------------------------------------- ________________ pravaradarpaNam 185 dAbhAve bIjino mA bhUt kSetriNa ucathyasya tu sagotraH syAt gavAdau pANDavAdau ca tathA darzanAt bodhAyanokteH sAmAnyatvena tadbhinnaparatvAsavargautamairavivAha iti / iSTApattau mUkatvApatteH / atotrivaMzatve'pi vizvAmitravadgotrAntaratvasmRteravivAha iti tattvam / / / evaM dattakaputrakRtrimasvayaMdattaputrikAdInAmutpAdakapAlakayoH pitroH gotrAbhyAM sahAvivAho draSTavyaH tulyanyAyatvAditi pravaramaaryAmuktam, na tu niyogotpAditaDyAmuSyAyaNamAtrasyedaM gotradvayavajanamiti bhramitavyam, maJjaryAM dattakrItAdInAmapyudAhRtatvAt teSAM ca tatvAbhAvAt / prayogapArijAte'pi saGgahe dvayAmupyAyaNakA ye ca dattakakrItakAdayaH / gotradvaye'pyanubAhyAH zauGgazaizirayo yathA // iti / ata eva nArAyaNavRttau dattakAdInAM 'urdhvaM saptamAtpitRbandhubhyo bIjinazca' iti gautamavacanena bIjakule vivAhaprAptAvapi gotratvAnniSedhaH zauGgazaizirigrahaNasya pradarzanArthatvAdityuktam / pravaramaJjayA~ kAtyAyanopi-atha ye dattakrayakrItakRtrimaputrikAputrAH paraparigrahaNAdANeyA jAtAste dvayAmuSyAyaNA bhavanti yathaite zauGgazaizirayo yAni cAnyAnyevaM samutpattIni kulAni bhavantIti / yattugotrarikthe janayiturna bhajeddattimassutaH / gotrarikthAnugaH piNDo vyapaiti dadatassvadhA // iti manuvacanaM tacchrAddhAdiviSayam / uttarArdhe tathaivokteH / ata eva smRticandrikAyAM 'asapiNDA ca yA mAturasagotrA ca yA pituH'| 24 Page #222 -------------------------------------------------------------------------- ________________ 186 pravaradarpaNam. ityatra pitRzabdena dattakasya janaka evoktaH / anyathA pitRzabdavaiyarthyAt / ye tu-yathA kSetrana atrotpannaH putra Avayoriti saMmatyA DyAmuSyAyaNaH, anyathA kSetriNa eva / tathA dattakopyAvayoriti bhASayA dattazcat dvayAmuSyAyaNaH, anyathA grahItureva / tatrAdyasya gotradvayaM, antyasya tu grahItureva gotraM vayaM, na janakasya pUrvoktamanuvacanAdityAhuH / tatra mUlaM ta eva praSTavyAH / dAnasyAniSpatteH / kiMca putrAntarasattve saMvAdo vyarthaH / ekaputrasya ca 'na tvevaikaM putraM dadyAt' iti vasiSThaniSedhAdeva na dAnaM, sa hi dRSTArthaH / sampratipattau ca dAtRputratvAnapagamAniSedho vyarthaH / adRSTArthatve tu sapiNDAyAM bhAryAtvavat dattakavaM notpadyata iti yatkiJcidetat / evaM pravaro varjanIyaH / yattu kazcit janakapravarasyAniSedhamAha, tadasat ? vivAhe gotraniSedho na tatprayuktaH // iti dvivaMzyAH. atha kSatriyavizAm-tatrApastambAdyaiH pakSadvayamuktam / mAnavailapaurUravaseti pravaraH kSatriyANAM manugotraM, vaizyAnAM tu bhAlandanavAtsamAGkIleti pravaraH bhalandanagotramiti. vAtsaprItyeva vA / anyastu purohitagotrapravarAveva tayoriti / ayameva vijJAnezvarAnumataH siddhAntaH 'sapurohitapravarAstvevaM nyAyena' ityApastambotezca / nyAyeneti / sarveSAM manugotratvena sagotratvAdvivAhAprasaGgaH, manoH RSya[nAntargateH gotratvAbhAvAdityarthaH / tasmAt kSatriyavaizyayoH purohitagotrapravarau vAviti siddham // Page #223 -------------------------------------------------------------------------- ________________ pravaradarpaNam. 187 svagotrAjJAne tu satyASADhaH-athAnAjJAtabandhoH purohitapravareNa vA AcAryapravareNa veti / yattu 'gotrasya tvaparijJAne kAzyapaM gotramiSyate' / iti tadAcAryagotrAjJAne zrAddhAdiviSayaM jJeyam // yadapi mImAMsakaiH 'atyorSayasya hAnaM syAt' ityatra 'ekaM vRNIte dvau vRNIte' ityudAhRtya 'trInvRNIte' iti vidhiH / ekamityAdyavayutyAnuvAda ityuktaM paJcAyaSaDASeyAderapi trayANAmeva varaNe nAdhikAra eva, na hyevamasti tryorSeya evAdhikriyate iti / tadapi nAdriyante kalpakArAH / te hi 'yatharSi mantrakRto vRNIte' iti zruterekArSayadvayorSeyayorapyadhikAramAhuH / kathaM tarhi 'na ca turo vRNIte na paJcAtivRNIte' iti niSedhaH / na hi pravarAH pazyante // __ ucyate-tasya dvigotrapravaratvAt / tathAhi-AzvalAyanena dvigotrAnuktvA 'teSAmubhayataH pravRNIte ekamekato dvAvitarato dvau vaikatastrInitarato na hi caturNA pravarosti na paJcAnAmatipravaraH' iti dvigotraviSayo na catura ityAdi niSedha uktaH / nArAyaNavRttAvapi mImAMsakamatamupanyasya 'yatharSi mantrakato vRNIte na caturo na paJcAti vRNIte' iti zrutyantaravazAdatryorSayasyApyadhikAraH / tatra sarveSAM varaNe prApte na catura ityAdinA caturAdiniSedha iti kalpakArA ityuktam / na ca vaidhasya niSedhe vikA lpApattiH / 'na prathamayajJe pravRjyAt dIkSito na dadAti na juhoti' itivatsAvakAzaniravakAzanyAyAt // athaitatprAyazcittaM madanapArijAte pariNIya sagotrAM tu samAnapravarAM tathA / tyAgaM kRtvA dvijastasyAstatazcAndrAyaNaM caret // Page #224 -------------------------------------------------------------------------- ________________ 188 pravaradarpaNam. Apastamba:samAnagotrapravarAM kanyAmU Dhopagamya ca / tasyAmutpAdya cANDAlaM brAhmaNyAdeva hIyate // zAtAtapa: samAnapravarAM kanyAmekagotrAmU vA mAtRvatparipAlayet // atrAyaM nirNayaH-sagotrAdivivAhamAtre bhramAjjAte cAndrAyaNam / 'mAtulasya sutAmU vA' iti pUrvoktavacanAt / atra pratigamanaM cAndrAyaNAvRttiriti maJjarIkAraH / tyAgazyoparibhAge / 'sagotrAM cedamatyopayacchenmAtRvadenAM bibhRyAt' iti sumantUkteH / idaM brAmaNyAH / 'brAhmaNI na tyajenmAtRvat bhaginIvadvibhUyAdgarbho du. Syati sa kazyapa iti vijJAyate' iti bodhAyanena vishessokteH| etat ajJAnataH, amatyeti nirdezAt // ArUDhapatitApatyaM brAhmaNyAM yazca zUdrajaH / sagotroDhAsutazcaiva cANDAlAstraya IritAH // iti / yamena kAmakRtagarbhasya caNDAlatvasmRtezca / atrAjJAnA tsadmane cAndrAyaNam / jJAnAt kRcchUdvayam / ajJAnAdekadi. ne'bhyAse traivArSikam / jJAnatastu ekarAtrAbhyAse SaDDArSikam / ekarAtrAdUrdhvamakAmatotyantAbhyAse navavArSikam / tatraiva kAmato maraNAntikamagnipravezarUpaM, etadbahukAlAbhyAse'navacchinnAbhyAse / alpakAlAbhyAse tu dvAdazavArSikam / retassekAdarvAnivRttau 'mAsopavAsazcAndra' ityAdi mitAkSarAyAM smRtyarthasAre ca parizramavatAM sulabhamiti dik // iti zrIkamalAkarabhaTTakRtaM pravaradarpaNaM samAptam. Page #225 -------------------------------------------------------------------------- ________________ zrI:. paTTAbhirAmazAstrikRtaH gargabharadvAjakulavivAhavicAraH. atra tAvatsarveSAM brAhmaNAnAM vivAhasAdhutA'sAdhutAnirdhAraNopayu- . ktaH sayuktikaH pravarazAstrArambha iti sArvajanInametat / ___ tatra bhAradvAjAnAM gAryANAM ca mitho vivAhassAdhIyAnna veti sandehe prAJcaH bhAradvAjastvagnivaizyorjAyanau zainyazazirI / sarvastambaH kuzazzuGgaH gAryAGgirasavAndanAH // AtkIlo mAtavacaso bArhaspatyastathA kataH / RkSassaptadazAnyonyaM na kuryuH pANipIDanam // ityAdinA gArgyasAmAnyasya bhAradvAjaivivAho niSiddhayate iti vadanti / atra pare pratyavatiSThantepaJcAnAM triSu sAmAnyAdavivAhastriSu dvayoH / bhRgvaGgirogaNeSvevaM zeSepvekopi vArayet // ityanena paJcapravaragArgyasyaiva vivAhaH pratiSiddhaH, na tu tripravarasyApi ; tasya RSidvayAnuvRttirUpabAdhakAbhAvAt / tathAhi-AGgirasabArhaspatyabhAradvAjeti tripravaro bhAradvAjAnAm / AGgirasagAryazainyeti tripravaro gAryANAm / tathA ca aGgirorUpaika 25 Page #226 -------------------------------------------------------------------------- ________________ 190 gargabharadvAjakulavivAhavicAraH. rNyanuvRttAvapi traSidvayAnuvRttilakSaNavAdhakaviraheNa na tayovivAhaniSedhaH padamAdadhAti / AGgirasabArhaspatyabhAradvAjagArgyazainyeti paJcapravarasaMvalitasya gArgyasya tu paJcAnAmiti niSedhaH sarvadhA dussamAdheyaH / etena-'bhAradvAjastu' iti vacanena tayovivAhapratipedhamAdadhAnaH paraH pratyuktaH, 'bhAradvAjastu' iti vacanasya samAnapravaratvaparyavasAnahAraiva niSedhabodhakatvAvazyaMbhAvana paJcopaiyagArgya eva tatparyavasAnena tadvacanasya sAmAnyaviSayasyApi paJcAyagArgyavizeSaparatvAditi // atra niSkarSAnusAriNaH pravadanti-yadidamuktaM 'tripravaragAryoNAM samAnapravaratvAdidoSalezaviraheNa bhavatyeva bhAradvAjasteSAM vivAhaH' iti tadidaM dharmazAstrAparizIlanamUlaM ajJAnavijRmbhitam / tathAhi-vivAhapratiSedhahetavo doSAH samAnapravaratvasagaNatvAdayaH / samAnapravaratvaM ca-svapravaraghaTakaRSidvayAdighaTitapravarakatvam / sagaNatvaM tu-ekasvAmikasamudAyaghaTakatvam / evaM ca tripravaragAya'sya bhAradvAjaissamAnapravaratvavirahe'pi sagaNatvaM durnivAram, sarve pAmeva gAryANAM bhAradvAjagaNAntargatatvAt / na ca tripravaragA. ya'sya sarvathaiva bhAradvAjagaNAnantarbhAvena kapigaNAnupravezena ca kutassagaNatvadoSazaGketi vAcyam / bhAradvAjagaNAntaHpraviSTagAryAtiriktasya kapigaNAntargatagArgyasya sattve pramANAbhAvAt / anyathA haritAdigaNAnupraveza eva kiM nAbhyupagamyeta / nanvApastambena 'pravarAn vyAkhyAsyAmaH' ityupakramya bhRgugaNAbhidhAnAnantaraM aGgirogaNAbhidhAnAvasare svatantrakapimabhidhAya 'atha gargANAM tryAya AGgirasagArgyazainyeti / zinivagargavadagirovat' iti tripravarasya gAryasyAbhidhAnAt yadanantaranyAyena tasya svatantrakapigaNAnupravezamIkSAmahe, iti cettathA'pi sa bhAradvAjagaNAntarbhUta ityeva vaktavyorthaH / ata evai. Page #227 -------------------------------------------------------------------------- ________________ gargabharadvAjakulavivAhavicAra, 191 tadramanirAsAyaiva 'bharadvAjamu haike'GgirasassthAne' iti bhAradvAjaghaTitameva pravaraM prAvocat bhagavAn sUtrakAraH / kathamanyathA gaNAntarAnupraviSTasya -bharadvAjaghaTitapravaraprakAraH prAmANikassyAt / etena--sUtrakAreNa 'eke' iti pakSabhedapratipAdanena svAnabhimatatvadyotanAdetatsUtrAnusAriNAmApastambIyAnAmasmAkaM bharadvAnaghaTitapakSAntarapravaro nAparAdvayatIti keSAM citpralapitamapyapAstam / etasya bhAradvAjagaNapravezAMze sUtrakArasyAnabhimatyabhAvAt / kiM tu bhAradvAjasyApyaGgirogaNAnupraviSTatvena taddhetoriti nyAyena aGgiroghaTitapravaratyaiva yuktatvaM, na tu tadvyApyabhAradvAjaghaTitapravarasyetyatraiva tAtparyAt / etatsUtre sarvatra svagaNAnupraviSTaireva RSibhiH svasvagaNAnupraviSTAnAM pravaraniyamadarzanena tripravarasya sarvathA bhAradvAjagaNAnanupraviSTatve ApAtatopi pakSAntarAnutthAnAt / ata eva haritagaNaRSipravaraprastAve virUpagaNaRSipravaraprastAve mudgalagaNaRSipravaraprastAve ca 'AGgirasAmbarISayauvanAzveti / mAndhAtAram haike'GgirasasthAne' iti, AGgirasavairUpapArSadazvati aSTAdaMSTramu haike'Ggi. rasassthAne' iti, 'AGgirasabhA-zvamaudgalyeti / trikSumu haikeGgirasassthAne tAryabhArgyazvamaudgalyeti' svasvagaNAnanupraviSTairmAndhAtraSTAdaMSTratrikSubhiH / pravarapratipAdanaM tatratatra saGgacchate / evaM caikajAtIyapUrvottaragranthasandarbhasya bhAvaikarUpyAvazyaMbhAvena mAndhAtrAderiva bharadvAjasyApi gaNapitvAvazyakatayA bhavaduktavyAyagAya'sya sarvathA bhAradvAjagaNAntarbhAva eveti / ata evaitatsUtrAnusAriNA sArvabhaumena dazanirNaye pravaranirNayaprakaraNe bhAradvAjagaNAbhidhAnAvasare gArgyasAmAnyasyaiva anupravezaH kRtaH, na tu vishessobhihitH| svatantrakapigaNe ca na gAryo nivezitaH, kintu 'kapyaGgiromahayyorukSayyAzcatvAraH parasparaM noDaheyuH' ityevAbhihitam / sUtrakArasya tu kramavivakSAyAmedaMparyAbhAvena sUtrAntare Page #228 -------------------------------------------------------------------------- ________________ 192 gargabharadvAjakulavivAhavicAraH, bhAradvAjAzca kapayaH gargA rokSAyaNA iti / catvAropi bharadvAjAH gotraikyAnnAnvayumithaH / ityAdinA svatantrakapInAmapi bhAradvAjagaNAntargatatvena etanmatabhedajJApanAya ca bhAradvAjagaNamadhye kapigaNapravarAbhidhAnAnantaraM siMhAvalokananyAyena bhAradvAjagaNAnupraviSTagArgyapravarAbhidhAnamityeva jJAyate / kramasya vivakSitatve bhAradvAjagaNAnupraviSTAnAM sarveSAM pravaramabhidhAya tanmadhye paJcapravaramapi gArgyamabhidhAya kapigaNamupakrameta sUtrakAraH / ata evAzvalAyanasUtre uttaraSaT dvAdazAdhyAye 'gargANAmAGgirasabArhaspatyabhAradvAjagArgyazainyeti / AGgirasagArgyazainyeti vA' iti vikalpenaitasyaiva pravaradvayamabhihitam / taduttaraM ca haritakaNvagaNAvabhidhAya kapInAM AGgirasAmahayyorukSayyeti pravarobhihitaH / itopi vyavadhAnAt kapigaNAnanupraviSTo gArgya iti na kiJcidetat / ___ yattu-gaNAntarapraviSTabharadvAjaghaTitapravarapradarzanamAtreNa kathaM tripravaragArgyasya bhAradvAjagaNAnupravezaH? gaNAntaraghaTakaRSighaThita pravaraghaTane bAdhakAbhAvAt ityucchRGkhalamataM tattuccham-tathA sati kapigaNAnupravezyagAya'sya vikalpitapravaradvayapakSe bhAradvAjaNAryazainyAGgirogArgyazainyarUpaRSitrayasya bhAradvAjIyakatipayaRSipravareSvanuvRttyA taissamAnapravaratAyA vajralepAyamAnatvApAtAt / na ceSTApattiH svasvaM hitvA gaNaM sarve vivaheyugaNAntaraiH / gaNaM svasvaM vihAyAtha vivAhazzubhado bhavet // aSTamAH kapayaH AmahayyorukSayyAH ete'nyaissaptadazabhirvivAhyAH ityataMkocena gaNAntarapraviSTaissaivareva vivAhasya sakalanibandhanakArAbhyupagatasya pratirodhApatteH / na ca teSveva nibandhaneSUttaratra Page #229 -------------------------------------------------------------------------- ________________ garga bharadvAja kulavivAhavicAraH. gaNAntare'pi tulyAkhyA noheyuH parasparam / iti niSedhAdasaMkocena kapigaNapraviSTAnAM sarveSAM bhAradvAjagaNapraviTairvivAho'siddha eveti vAcyam / pradarzayAmastulyAkhyAn gaNabhedeSvavasthitAn / svatantrazcAsvatantrazca dvau kapI gaNabhedataH // 193 ityanena gaNadvayapraviSTAnAM sarveSAM svatantrA svatantra kapivarja parasparaM vivAhasiddheH / yadi gAyapi tatra praviSTassyAt, tarhi tasyApi kapivadevAbhidhAnaM syAt / na tathA gaNadvaye paJcapravaratripravarabhedena gArgyAbhidhAnaM dRzyate / evaM caitadanyathAnupapatyA bhavaduktatripravaragArgyasyApi bhAradvAjagaNAntaH praveze saMjAtadradini bhAradvAjAnAM tryArSeyANAM ca sagaNatvadoSaH brahmaNA'pi duSpariharaH / na ca gaNAdhipatyatiriktAnAmeva gaNaghaTakAnAM sagaNatvaM doSa iti vAcyam / svasvAmikasamudAyaghaTakatvasya svasminnapyanapAyAt / anyathA 'gaNaM svasvaM vihAya ' ityatra gaNasvAmivahirbhAvena ga Nasya vaktavyatApAtAt / evaM dharmapravRttau bhAradvAjakule keSAM cit vivAho vidhIyate / eteSAM tu vizeSoyamAmahayyAbhidhAyanaiH / aurukSayyaizca kapibhiH vivAha stribhiriSyate // ityatra kapibhiriti bahuvacanaM tatputrAbhiprAyeNeti tattannAmAbhidhAnapurassaraM bhAradvAjakule teSAM vivAhasiddhimabhidhAya tadguNaM parisamApya gaNAntaramupakrAntam / na hi tatra svatantra kapigaNe tripravaragArgyasyAnupravezaH paridRzyate / dRzyate ca pratyuta 'vivAha stribhiriSyate' iti saMkhyAparicchedena tripravaragArgyavyAvRttiH / evaM Page #230 -------------------------------------------------------------------------- ________________ 194 gargabharadvAjakulavivAhavicAraH. granthAntare svatantrakapigaNavibhAgaprastAve kapizca mahadakSayyorukSayyau trINi kevalam / ayaM kapigaNastasmin na vivAhaH parasparam / / iti kapInAM vibhAgamabhidhAya * tritvAtiriktasaMkhyAniSedhaM kevalazAbdenAbhASiSTa / itthameva smRtiratnAvalyAM ca saGgrahe svatantraka. pivibhAgAvasare kapimahAyyArukSayyastrayaH kapigaNAssmRtAH / iti kapInAM tritvasaMkhyApariccheda evAnumoditaH / anayA ca praNALikAvetrayaSTayA kapigaNAntargatApUrvatripravaragAryapratyAzApizA. cikA dUrotsAritA veditavyA / atra darzitasthaleSu tritvasaMkhyAparicchedaH tadanyasaMkhyAvyAvRttizca kapigaNapraviSTapravaraghaTakaRSiviSayeti jaDoktirapi parAhatA, pravaraghaTakaRSINAM saMkhyAparicchedakathanasya sandarbhavirudatvAt / bhRgugaNamArabhya tattadgaNAnupraviSTaRSINAmeva SoDaza-sapta-trayaH-aSTau-sapta-daza-traya ityAdinA saMkhyAbhidhAnAt / tathA'bhiprAyakalpakapramANAbhAvAca, evamApastambasUtrAnusAribhiH sArvabhaumaiH dazanirNaye pravaravivecanaprastAve bhAradvAjagaNanirUpaNAvasare gArgyasAmAnyasyaivAnupravezo vinA vizeSAbhidhAnamAdarzitaH / kapigaNaprakaraNe tu kapyaGgirAmahayyorukSayyAzcatvAraH parasparaM nohaheyuriti mUlabhUtAGgironupravezena catvAra iti paricchedazceti kapigaNAnupraviSTamasantaM gArgyamanviSyAnvipya alamalamatyAyAseneti viramyate / yattu-tripravaragArgyasya svatantrakapigaNapraviSTatve'pi tadrUNavibhAgaprakaraNe tasya vaktavyatvamanAvazyakam, gaNAdhipatitattulyapravarANAmeva nibandhanagrantheSu vivAhaprakaraNe avazyaM vaktavyatayA uktatryAyagArgyasya gaNAdhipakapisamAnapravarakatvA Page #231 -------------------------------------------------------------------------- ________________ gargabharadvAjakulavivAhavicAraH. 195 bhAvena tadgaNe tasya vaktavyatvAbhAvAt / samAnapravarANa' kapyAma hayyorukSayyANAM trayANAmeva tadgaNe vaktavyatvAcca teSAM tritvasaMkhyAparicchede taditarasya gArgyasya vyAvRttAvapi bAdhakAbhAvAt / ata evApastambasUtrAnusAribhiH sArvabhaumaiH samAnapravaranirNaye-- vakSye tAn saMkalayyAhaM samAnapravarAn sphuTam / iti prathamazloke samAnapravarANAmeva vaktavyatvaM pratijJAtam / dvitIyazloke'pi bravImyagre samAnASInApastambarSisammatAn / iti teSAmeva tatpratijJAtam / uttaratra tadvivaraNAvasare 'athAta samAnapravarAnnirNayAmaH' iti tathaiva pratijJAtam / tathaivAtrApastamboktA ye samAnArSeyAstAnanukramiSyAmaH ityAdau asamAnapravarA NAmapyatra vaktavyatAbhramanirAsadAvya samAnapravaravaktavyatvamevAsa. - kaduddhoSitam / sarveSvapi nibandhaneSu vivAhaprakaraNe iyameva rIti- rabhipretA, tatrApyasamAnapravarAnukteriti tadapi na vicArasaham / tathAhi-asmatsUtre gautamagaNe gaNAdhipatirgautamaH, tasya pravaraH AGgirasAyAsyagautameti / tadgaNapraviSTAH auzijakAkSIvatAH teSAM vyAyaH AGgirasauzijakAkSIvateti tathA tadgaNapraviSTAH vAmadevabRhadukthAH teSAM vyAyaH AGgirasavAmadevabAhaduktheti / eteSAmaGgirogaNatvena RSidvayAnuvRttarabhAvAt gaNAdhipatigautamasamAnapravarakatvAbhAvaH / ete sarve'pi sArvabhaumairdazanirNaye vivAhaprakaraNe gautamAyAsyaucitthyauzijavAmadevAGgirasakAkSIvatabRhadukthA amI mitho nodaheyuriti nirUpitAH / evaM haritagaNe harito gaNAdhipatiH tasya pravaraH AGgirasAmbarISayauvanAzveti / tadgaNapraviSTAH Page #232 -------------------------------------------------------------------------- ________________ 196 gargabharadvAjakulavivAhavicAraH. kutsAH, teSAM pravaraH AGgirasamAndhAtRkautseti / eteSAmaGgirogaNatvena haritena RSidvayAnuvRttarabhAvAt samAnapravarakatvAbhAvaH / te'pi haritAmbarISayauvanAzvamAndhAtRkutsAH SaT mitho nodaheyuriti tatraiva sArbabhaumena pratipAditAH / evaM kazyapagaNe gaNAdhipatiH kazyapaH tasya pravaraH kAzyapAvatsArainadhruveti tadgaNapraviSTAH zaNDiladevalAsitAH teSAM vyAyaH devalAsiteti te'pi kAzyapAvatsAranaidhruvarephazaNDiladevalAsitAH sapta mitho nobaheyuriti tatraiva pratipAditAH / evaM vasiSThagaNe gaNAdhipo vasiSThaH / tasya vAsiSThetyekaH pravaraH tadgaNapraviSTasaMkRtipUtimASANAM vyAyaH zAktyasAMkRtyagauravIteti te'pi gaNAdhipatinA vasiSTenAsamAnapravarAH sarve'pyete vasiSThendrapramadabharadvasuparAzarazaktikuNDimaitrAvaruNapUtimASasaMkatigauravItAH daza mitho nobaheyuriti dazanirNaye tatraiva pratipAditAH tenaiva sArvabhaumena / tatazca ekadvayarNyanvayAccaikyAbriSihA ye karagrahe / vakSye tAn saMkalayyAhaM samAnapravarAn sphuTam // iti prathamazlokapratijJAyAM 'ekadvayarNyanvayAJcakyAt' iti karanahaniSedhakAnAM ekarNyanuvRttiRSidvayAnuvRttiRSitrayAnuvRttisagaNatvAnAM tattadgaNaghaTakeSu yeSu sambhavaH tAn samAnapravarAn saMkalayya vakSye iti tacchabdopAttAnAM pUrvoktavivAhaniSedhakanimittaviziSTAnAM teSA samAnapravaratvoktyA svapravaraghaTakaRSidvayAdighaTitapravarakatvasvaghaTitaga ghaTakatvAnyataratsamAnapravaratvamiti sArvabhaumIyAbhiprAyo jJAyate / evaM ca tripravaragArthasya kapigaNAnupraviSTatve tatsamAnapravarakasya tasya sArvabhaumAdibhiH tadguNenAbhidhAnAt pUrvoktasaMkhyAparicchedAdivirodhAzcati na kiMcidetat / evaM vAya'zvasya sUtrakAreNa Page #233 -------------------------------------------------------------------------- ________________ 197 gargabharadvAjakulavivAhavicAraH. ekApeyapravaroktastasyaiva dharmapravRttau tryAyapravaroktazcAvirodhAya pravaradvayavikalpAbhiprAyakalpanavat sUtrakArIyatryAyagArgyapravarokteH dharmapravRttyuktapaJcArSayagAryapravaroktezca pravaradvayavikalpAbhiprAya eva vaktumucitaH, pUrvoktarItyA kapigaNAntargatagArgyanirAsena vikalpAbhiprAyaM vinA agateH / ata eva gArgyaviSaye ekasminneva paJcAyapravaraH vyAyapravarazca AzvalAyanasUtrakRtA svayaM kaNThata eva vikalpitaH / nirNayasindhau ca--' atha bharadvAjAH te catvAraH bharadvAjaH gargAH RkSAH kapaya iti / bharadvAjAnAmAGgirasavArhaspatyabhAradvAjeti trayaH / gargANAM AGgirasabArhaspatyabhAradvAjazainyagAyeti paJca / AGgirasazainyagAyeti vA / antyayorvyatyayo vA bhAradvAjagAyezainyeti vA gargabhedAnAM AGgirasataittirikApibhuveti / RkSANAM kapilAnAM ca AGgirasabArhaspatyabhAradvAjavAndanamAtavacaseti paJca / AGgirasavAndanamAtavacaseti trayo vA / kapInAM AGgirasAmahathyorukSayeti / AtmabhuvAM AGgirasabArhaspatyabhAradvAjamannavadAtmabhuveti paJca / bhAradvAjAnAM sarveSAM avivAhaH' ityanena bhAradvAjeSu gargaRkSasvatantrakapInantarbhAvya tatra gArgyasya vikalpana pravaraha yamabhidhAya parasparamavivAhazca pratipAditaH / na ca tasya sUtrAntaratayA tadvikalpAbhyupagamo nAsmAkaM vivakSita iti vAcyam ; avirodhena taduktaprakAre bAdhakAbhAvAt, tathA bahudhA darzanAJca / etena vaikalpikapravaradvayavAnAzvalAyanAdisammato'stu kazcidbhAradvAjagArgyaH, astu cAparo vyavasthitatripravaravAn kaSigaNAntargatagArgya iti sarvasamIkaraNacodyamapi pratyuktam / tAdRzagArgyasadbhAve pramANAbhAvasya bAdhakaprapaJcasya ca prAgeva sphuTamupapAditatvAt iti nigarvaH / nanu dharmapravRttiprAcInakoze vacit-- gautamAdivadevAyaM gaNaH putrASTakAnvitaH / ato gArgyaH kapabhartussvAtantryeNa vizeSitaH // 26 Page #234 -------------------------------------------------------------------------- ________________ 194 . gargabharadvAjakulavivAhavicAra. bhAradvAjaissahAtosya vivAho'GgIkRtokhilaiH / iti pATho dRzyate / asyArthaH-ato gArgya ityatra atazzabdaH bhAradvAjIyagArgyaparaH / bhedazca paJcamyarthaH / anvayazcAsya gArgya iti prathamAntapadArthe / tathA ca bhAradvAjagA>bhinnaH tripravaragArgyaH bhartuH kapeH svAtantryeNAdhipatyalakSaNena vizeSitaH vizeSavAn tadgaNAnupraviSTa iti yAvat / ataH kAraNAt asya tripravaragA ya'sya bhAradvAjaissaha vivAhoGgIkRta iti / tatazcaitatpAThAnusAreNa tripravaragAryasya kapigaNAnupravezapratIteH bhAradvAjagaNaikyaM nAstyeveti cenmaivam / etatpAThAnurodhena tripravaragArgyasya svatantrakapigaNAnupraveze sUtrakAroktabhAradvAjaghaTitapravaravirodhena bahutaranibandhanakArIyakapivibhA. gaprakaraNoktasaGkhyAparicchedavirodhena ApastambasUtrAnuyAyisArvabhaumIyagranthoktagaNAghaTitakapigaNasaMkhyAvirodhena etadvacanapUrvottarasandarbhavirodhena ca tAdRzapAThasya prAmAdikatvAt / tathA hi-taduttaraM tathA coktaM smRtyarthasAre-' kapiprasiddhAvuditAviha dvau' ityAdinA svatantrakapeH bhAradvAjakule vivAhapratipAdanaM na saGgacchate; pUrvagranthe tripravaragArgyasyaiva bhAradvAjeSu vivAhasambhavapratipAdanena tatsaMvAdaparottaragranthe'pi gAryavivAhasambhavapratipAdanasyaiva AvazyakatvAt / evamato gArya ityasya vyavahitapaJcapravaragArgyabhinnagArya ityarthakathanamapyasaGgatam ; bhAradvAjaprakaraNasya parisamAptatvena 'atha kapigaNaH ' iti prakaraNAntarArambheNa ca ata ityasya vyavahitapaJcapravaragArgya. parAmarzakatvAsaGgateH / yattu paJcamyA bhedortha iti, tattu sarvathA vyAkatyanabhijJatAmUlaM, paJcamyA bhedarUpArthe anuzAsanasya paThyamAnavyAkRtitantre kvacidapyadarzanAt, anAdiprayogAbhAvena nirUDhalakSaNAyA asambhavAcca / anyathA caitrAnmaitra ityatra caitrabhinno maitra iti zAbdabodhApatteH, ghaTAdanya ityatra paunaruktyApattezca / yadapi ato gArya ityatra sArvavibhaktikastasiH, atreti tadarthaH / Page #235 -------------------------------------------------------------------------- ________________ bharadvAja kula vivAhavicAraH. 199 tathA ca gArgyaH bhartuH svAtantryeNa atra kapigaNe vizeSita ityartha iti / tadidaM malayaM gacchato mandarapathAnveSaNaM yataH gArgyasAmAnyaikadezasya tripravaragArgyasya paJcapravaragArgyadbhedopapAda nAya svatantra kapigaNapravezAya ca pravRttasya bhavataH gArgyazabdena sAmAnyasya grahaNaM / yadapyatra -- gArgyavivAhapratipAdake ' ato gArgyaH kaperbhartuH' iti vacane atazzabdena paJcapravarabhAradvAjIyagArgyaH parAmRzyate / tasyArthaH pratiyogitvaM tasya vizeSita ityatra bhedaparyAye vizeSe'nvayaH, antarbhAvitaNijayaM zabdaH tathA ca bhartussvAminaH kapeH svAtantryeNAyaM gArgyabhAradvAjIyagArgyavadvizeSitaH Apastamba - pAThataH svatantra kapigaNe ayaM gArgyaH bhAradvAjIyagArgyAdbhinnatayA bodhita iti yAvat / ato hetorasya gArgyasya sagaNatvasamAnapravarakatvAdirahitatayA bhAradvAjaissaha vivAho'khilairaGgIkRta iti svarasArtha iti tadapi na sAdhIyaH / atra gArgyaH paJcapravaragArgyapratiyogikabhedavAniti zAbdabodhopapAdanaM vyutpattiviruddham / dravyaM na ghaTaH ityasya prAmANyavAraNAyAnuyogitAvacchedakasya pratiyogyavRttitvaniyamAbhyupagamAt / na ca ghaTapratiyogikabhedasya dravyatvasAmAnAdhi - karaNyena satvAt tadvAkyaprAmANyaM durvArameveti vAcyam / bhedabodhasthale taddharmitAvacchedakaviziSTe dharmitAvacchedakAvacchedyAnuyogitA sambandhena bhedAnvayabodhanaiyatyAt / na caivamapi ghaTo na ghaTapaTobhayamityatra ghaTatvAvacchedyAnuyogitAsambandhena ghaTapaTobhayabhedAnvayabodho na syAditi vAcyam / pratiyogitAvacchedakaparyAptyavacchedakadharmAvacchinnaparyAptikAnyadharmasyaiva taddharmAvacchinnapratiyogitAkabhedAnuyogitAvacchedakatvamiti niyamenoktadoSAbhAvAt / tathAca paJcapravaragArgyatvAva cchinnapratiyogitAkabhedAnuyogitAvacchedakatvasya tripravaragArgyamAtravRttidharma evAbhyupeyatayA taddharmAvacchinnasya prakRte anupasthitaH / ajA grAmaM yApyate caitreNetyAdiNijantasamabhivyAhArasthale dvitIyAntA - Page #236 -------------------------------------------------------------------------- ________________ 2.. gargabharadvAjakulavivAhIvacAraH. rthagrAmakarmakatvAnvitasya caitreNeti caitrakartRkartRkatvAnvitaNijarthavyApAreNa svanirvAhyakartRtAnirUpakattvasambandhanAnvitasya dhAtvarthasya karmapratyayArthakartRtve'nvayaH, 'Nyante kartuzca karmaNaH' ityanuzAsanAt / tasya tu prathamAntapadArthe ajAyAmanvayaH / tathA ca caitrakartRkavyA pAranirvAhyakartRtanirUpakagrAmakarmakagamanakartRtvAzrayIbhUtA ajeti zAbdabodhakramaH / tadRSTAntena 'svAtantryeNa vizeSitaH' ityanta vitaNijantapakSa bhedasya nityatvena kiJcidvyApAraprayojyatvAsambhavAt atra tathA zAbdabodhopapAdanAsambhavAt iti evaM pUrvArdhapratipAditArthahetuparatvena atazzabdArthopapattI vyavahitaparAmarzana kliSTA gatirapyanyAyyA / evaM kapigaNe................pramANamantareNaivAprasaktagAyevivAhAsambhavAzaGkAsamAdhAnaparatvena 'ato gArgya' iti vacanAvatAraNAt vicAraNIyatvena prasaktasvatantrakapivivAhAsambhavaparatvena tadvacanAvatA. raNameva nyAyyamityAkalayAmaH / itthaM coktAnupapattibhiH darzitapAThaH prAmAdika iti suSThUktamasmAbhiH / vastutaH auttarIyasujAtagrantheSu 'atha kapigaNaH gautamAdivadevAyaM gaNopyatrASTakAnvitaH / ato gAryakarbhartussvAtantryeNa vizeSataH / / bhAradvAjaissahAtosya vivAhogIkRtoparaiH / ' ityekaH pAThaH / bhAradvAjaissahAnyonyaM vivAhoGgIkRto'khilaiH / ityaparaH pAThaH / atra cAyamarthaH-gAryakaperiti paJcamI, SaSThItatpuruSazca samAsaH, bhartuH svatantrasya kapeH gArgyasambandhikapyapekSayA asvatantrakaSyapekSayeti yAvat / vizeSataH svAtantryeNa hetunA asya kapaH atoparaiH svatantrakapibhinnaiH pratyekagaNAnupraviSTairiti Page #237 -------------------------------------------------------------------------- ________________ gargabharadvAjakulavivAhavicAra yAvat / bhAradvAjaissahAnyonyaM vA vivAho'GgIkRta ityarthaH / evaM satyeva uttaragranthassaGgato bhavati / kathamanyathA svatantrakarbhAradvAjaissaha vivAhapratipAdanaM jyAyaH / na cAsmatpAThe'pi svatantrakaperbhAradvAjeSu vivAhapratipAdane sati tadanupraviSTagArgyasya vivAhassiddhayatIti vaktuM zakyaM, tadanupravezasya darzitabahutarapramANaviruddhatvena tadarthamevamarthakarUpanasyAtikliSTatvena sahRdayahRdayaGgamatvAbhAvAt / itthaM ca-tripravaragArgyasya svatantrakapigaNAnupraveze sarvathaiva sAdhakAbhAvAt, kapigaNavicAraprastAve prauDhanibandhaneSu tatpravaratadanupravezayognabhidhAnAt, pratyuta 'trINi kevalaM trayaH parasparaM nohaheyuH / aGgiovaiziSTayena catvAraH parasparaM nohaheyuH' iti ca tatratatra gArgyaprahANena saGkhyAparicchedAnuguNyAt, asmatsUtrasya agnihotraM juhoti yavAgU pacatItyAdAviva pAThakramasya tyAjyatvatAtparyakatvAt, . bhAradvAjAzca kapayo gargA rokSAyaNA iti / catvAropi bharadvAjA gotraikyAnnAnvayurmithaH // iti matAntarabodhanatAtparyakatvAt, sUtrAntare pravaradvayavikalpAnurodhAcca bhAradvAjagaNAnupraviSTa eva gAyessarvopIti sahRdayahRdayaGgamaH punaH niyaMLIkaH panthAH / tatazca smRtiratnAvalyAM sagotrasamAnapravarasagaNeSu vivAhaM kurvatAM pratyavAyamAha saMgrahakAraH gotrajAM gaNajAM kanyAM kAmataH pariNIya yaH / prajAmutpAdayetkuryAdgurutalpagamavratam // ityAdinA gaNajAvibAhe'pi niSedhapratipAdanAt ' bhAradvAjAstu' ityAdivacaneSu gargazabdaH sagaNatvAdidoSAnubandhena gArgyasAmAnyAbhiprAyaka eveti kRtaM pallavitena // Page #238 -------------------------------------------------------------------------- ________________ garNa bharadvAja kulavivAha vicAraH. vastutastu - vidyAraNyasvAmikRtanibandhena smRtisaGgrahe 'atha gotrapravaranirNayaH' ityArabhya gotralakSaNamuktA 202 K munipraNItapravarAn brUmaH paJcAzatA vayam / anantAnyapi gotrANi vargIkRtya vadAmahe || ApastamboditAna zeSAn vikIrNAn pravarAnaham / dvijAtInAM hitArthAya saGgRhNAmi pRthakpRthak // iti pratijJAya 'bhRgavo jAmadagnyAzca' ityAdinA 'mitho vivAhaM nArhanti samAnapravarA yataH' ityantena bhRgugaNaM samApya ' athAGgirogaNaH AGgIrasAstathA''yAsyA ucatthyA auzijAstathA / kAkSIvatA vAmadevAH bRhadukthAzca saptamAH // ete gautamasaMjJAssyuH bhinnapravarajA api / samAnapravaratvena vyavahArAditAM gatAH // mitho vivAhaM nArhanti samAnapravarA yataH / atrApastambakArikA - AGgirasAnAM tu bhRgoH pareSAM AbArhadukthAnnamitho vivAhaH / iti // AGgirasAH bArhaspatyAH bhAradvAjAstathaiva ca / kukkazcaivAgnivezyazca tathorjAyana saMjJikAH // tathaiva mAtavacasaH tathaiva kapayopi ca / gargAzca kapayazzainyA ete ekonaviMzatiH // kapayopi bharadvAjAssyussambandhitvasambhavAt / mitho vivAhaM nArhanti samAnapravarA yataH // Page #239 -------------------------------------------------------------------------- ________________ gargabharadvAjakulavivAhavicAra:, 2.3 eteSAM tu vizeSoyaM AmahAyyAbhidhAnakaiH / aurukSayyaizca kapibhiH vivAhastrimiriSyate // iti // atrApastambakArikA nAtaH pareSAM haritAdadhastAnmitho vivAhastu kaperna cAsya // 'kapinA tu cAnyathA' iti. pAThAntaram / granthAntare kapiprasiddhAvuditAviha dvau svatantra ekostyaparo'svatantraH / tatra svatantrasya kaviAhaM mitho bharadvAjakulena cAhuH iti // AGgIrasAzcAmbarISayauvanAzvaharItakAH / mAndhAtA caiva kautstAzca paiGgAzcatadanantaram // zaGkhadarbhA haimagavA ete haritagotrajAH / mitho vivAhaM nArhanti samAnapravarA yataH // atra kArikAprAgAjimIDhAt zinitaH pareSAM AGgIrasAnAM na mitho vivAhaH / iti // gautamabharadvAjaharitagaNAnuktA taduttaraM 'AGgirasA AjimIDhA' ityArabhya caturdazaite vikhyAtAH pRthaggotrapravartakAH / / mitho vivAhaM nArhanti samAnaprarA yataH // ' ityantena kaNvavirUpamudgalaviSNuvRddhagaNAnabhidhAya taduttaraM evaM saptagaNavidhAnAt / atra bharadvAjagaNAntaHpAtitvena svatantrakapigaNasya bharadvAjagaNe pravaraissaHmithovivAhasiddhyarthaM pRthagupAdAnam / tataH AGgirasagaNAnAmapi gaNASTakatvAt aSTasaGkhyA viziSTatvamapyucitameva / 'saptaite AGgirasagaNAH' iti granthAntare kathanam / kapigaNasya bhAradvAjagaNAntaHpAtitvAbhiprAyamityukvA taduttaraM granthA Page #240 -------------------------------------------------------------------------- ________________ 204 garga bharadvAjaM kula vivAhavicAraH. ntareSvityAdinA viSNuvRddhagaNapraviSTAn zAlyaprabhRtIn saptagotrapravartakAn matabhedenAbhidhAya AjamIDhAdInAM caturNAM gaNAnAM parasparaM vivAhostItyasminnarthe-- mithopi kutsAtparatazcaturNAM vivAhamicchanti kapardiziSyAH ityApastambakArikAM pramANamabhidhAya mitho vivAhyAstugaNAH AdyamAGgirasaM vinA / .ityaGgirogaNasaGgahaH // ityabhihitam / tatazcaitadnthodAhRtApastambIya gaNanirNAyaka vivAha vidhi - niSedhaidaMparyapravRttakArikA'valokanena zrautApastambIya pravarakhaNDaghaTakasya " atha bharadvAjAnAM tryArSeyaH AGgirasabArhaspatya bhAradvAja ' ityArabhya ' atha kapInAM tryArSeyaH atha gargANAM tryArSeyaH AGgirasagArgya zainyeti bhAradvAjagArgya zainyeti zinivat gargavatbharadvAjavat' ityantasya granthasya kapyantarbhAvena bhAradvAjagaNapratipAdakatvameveti nirNIyate / atazcaitatsUtrakArasyApikapInAM bhAradvAjagaNapraviSTatva eva tAtparyam / AzvalAyanasUtra vyAkhyAyAM nArAyaNavRttau -- saptaSINa agastyASTamAnAM ApatyatayA ye smaryante te totramityucyate / yathA jamadagnergotraM vatsAdayaH tathA gautamasyA yAsyAdayaH bharadvAjasya RgargAdayaH tathA atryAdInAM svasvavayi ityanena gargANAM bharadvAjApatyatvanizcayena tatraiva gargapravarAbhidhAnAvasare gargANAM paJcArSeyastryArSeyo vA pravarovikalpena bhavati vyavasthayA garga bhedAnavagamAdityuktam / ete ca bhAradvAjAH RkSANAmamivezyAnAM kapInAM bharadvAjAnAM gargANAM ca bhAradvAjatvAt sarveSAM ca parasparamavivAha iyuktyA, smRtyarthasAre ca jamadagrigaNamArabhya etadra keSAJcidbharadvAjApatyatvaprayuktagotraikyAdavivAhaH raTakAnAM keSAM citpravaraikyAdavivAha iti pratipAdanAvasare Page #241 -------------------------------------------------------------------------- ________________ gargabharadvAjakulavivAhavicAraH. bhAradvAjAssakapayo gargA rokSAyaNA iti / catvAraste bharadvAjA gautrakyAnnAnvayumithaH // ityAdinA gaNAM bharadvAjApatyatvena tahotratvAdavivAha iti digiti pratipAdanAca, sagotrAM cedamatyopayacchet mAtRvadenAM vibhRyAt sagotrAM gatvA cAndrAyaNamupadizet vrate pariniSThite brAhmaNI tyajenmAtRvat bhaginIvat garbho na duSyati kAzyapa iti vijJAyate / buddhipUrve tu zAtAtapaH pariNIya sagotrAM tu samAnapravarAM tathA / kRtvA tasyAssamutsarga atirucchre samAcaret // samAnapravarAM kanyAM ekagotrAmathApi vaa| vivAhayati yo mUDhatasya vakSyAmi nipkRtim / / utsRjya tAM tato bhAyA~ mAtRvatparipAlayet / yadi kazcittu tAmeva kanyAmU vopagacchati // gurutalpavratAcchudhyet garbhazcatso'ntyatAM vrajet / caNDAleSu prajAH kSiptvA vrataM tu maraNAntikam // kAmAdvivAhamAtre vA prajA'nutpAdane'pi vA / tasya caNDAlavAsaH syAt vrataM prANAntikaM caret // ityAdiparassahastrapratyavAyasmaraNAcca bhAradvAjAnAM gargANAM ca mitho vivAho na sAdhIyAnavetyalaM svatonihatamudgarapraharaNaprayAsena / Apastambena tAvanna vivAhatAtparyeNa pravarA vyAkhyAtAH, vivAhaprakaraNe tadanirUpaNAt / kiMtu ItakarmatAtparyaNa, tatprakaraNe uktatvAt / tatra hi 'ita unidhvaryudaNIte'mutorvAco hotA' ityArabdham / ata eva ca pratipravarapAThaM adhvaryuvaraNahotRvaraNayovizeSo darzitau / paraMtu vivAhavidhiniSedhaviSaye'pi ApastambIyapravarakhaNDo 27 Page #242 -------------------------------------------------------------------------- ________________ 206 gargabharadvAjakulavivAhavicAraH. yathAsaMbhavamanurudhyate sArvabhaumaprabhRtibhiH / ata eva paJcapravaragargasya ApastambenAnAmnAne'pi na kSatiH, ApastambayihautrAdau tadanupayogAt evaM ca gargapravaro yatra kvApi Apastambena paThyatAM ; naitAvatA vivAhavidhiniSedhayorvizeSAvagamaH / bodhAyanaprabhRtibhistu vivAhatAtparye. Naiva pravaranirUpaNaM kRtam / tatra ca gargANAM bharadvAjAntarbhAvaH spaSTamavagamyate / tatra ca keSAM cit gargANAM bharadvAjAntarbhAvaH keSAM cinneti vizeSa kalpayituM na vayaM prabhavAmaH / nibandhakAraistu kaizcit sAmAnyato gargabharadvAjavivAhaniSedhaH kRtaH / caturviMzatimatavivaraNAdau spaSTameva sarveSAM gargANAM bharadvAjagaNapraviSTatvaM darzitam / sarveSAmeva ca gargANAM bharadvAjaissaha vivAhaniSedha uktaH / tasmAdgargabharadvAjayorvivAho'prAmANika eva // gargasAmAnyasaMbandho bhAradvAjakulasya no| iti paTTAbhirAmo'yaM manyate dharmazAstrataH // iti gargabharadvAjakulavivAhavicAraH samAptaH. Page #243 -------------------------------------------------------------------------- ________________ pravarA gotragaNAzca. AzvalAyanApastambabodhAyanakAsAyanamatsyoktAH pravaradarpaNakAradarzitAzca. gotragaNAzca. pravarAH, (1.) prathamaH pravara: bhArgava cyAvana AlavAna aurva jAmadamaya ityetaM pravaramAzvalAyanaH, ApastambaH, bodhAyanaH, kAtyAyanaH, ityete sarve'pyupadizanti / ApastambaH punarasya vikalpatayA, bhArgava aurva jAmadamaya kA 1 ajaikajihniH 2 atigauviH (aviH - gauviH),, 3 anulomI 4 anuzAtaki: ( anusAtakiH, anusArakiH) ityetaM pravaramAha / tatrAzvalAyanApastambau jAmadamacA vatsA ityupakramya enaM pravaramAhatuH / bodhAyanastu vatsA ityupakramya / kAtyAyanastu jamadagnayo vidA ityupakramya // (1.) prathamo gaNaH jAmadagnayA vatsAH* ;; ma 5 anusAtaH (anusAtakiH ) kA 6 anusAtakiH 4, 5 7 anusArakiH 4 ma, kA ma 8 arasayaH 34 9 aryAyaNAH 17, 19 10 avaTaH 11 avi: 2 12 AjihItithiH 13 ApizalayaH 14 207 14 ApizaleyAH 13 15 AmilAyanaH 191 matsyaH bo "" Apa kA "" bo 55 yeo Page #244 -------------------------------------------------------------------------- ________________ 208 praparA gotragaNAzca. - FistFis 16 ArkAyaNaH kA 47 kAsvarodarayaH 48 bo 17 AyiNAH 9, 19 48 kAmbalodayaH 37 18 ArtabhAgaH kA 49 kAmbalAvAriH 19 AryAyaNAH 9, 17 50 kAmbodaH 20 Alekha (khAya) nAH 51 kAmborakRt 36, 44 21 AzmakramaH 22 52 kAzakRtsyAH 53 22 AzmakramaNiH 21 53 kAlakaratAH 52 23 AhvAyanaH 54 kAsikRt 45 24 uJcayamAnaH 199 | 55 kAhAyanAH 43,46 25 uccairmanyavaH vo 56 kRtabhAgAH 29 26 uSTrAkSA ,,57 kRtramaH 302 27 uSTrAkSiH kA 58 kejhalediH 59 28 labhAgaH ,, 59 kesaleDiH 58 29 matabhAgAH 56 bo 60 kocahastiH(kauvahaHhastI)kA ma 61 kohastikA 31 aitizAyanaH kA,Apa 62 koTaraH 301 32 aitizAyanAH 63 kopayajJaH 34 33 aupajihvayaH 113 64 kopiyakSaH 63 34 aurasayaH 8 65 koTacakSuH 35 kaTerANaH 37 36 kaThorakRta 44, 51 67 koDiliH 68 37 kaNTharANiH 35 68. kauvahaH 60 38 kapAnIlu: 39 39 kapAlI 38 30 iisthaaH 40 karavaH 2 71 saNDavaH 40,154 41 kAMsaH kA 72 ganimaH 3338 42 kAMsayaH 73 gavaraNiH 62,207 kA, 43 kAkAyanAH 46,55 ,74AjheyAH 44 kAThoratuH 36, 51 , 75 mArbhA (aa) yaNaH kA 45 kAntikRt 54 mA 76 gAlakaH 46 kAmbayanAH 43, 55 bo 77 gayAyanaH 81 Page #245 -------------------------------------------------------------------------- ________________ 78 gotsAyanaH 79 goSThAyanaH 80 80 goSThayAyanaH 79 81 godyAyanaH 77 82 gaubjAyanAH 84 83 gauviH 2 84 goSTAyanAH 82 85 cANUkeyaH 205 86 cAndramasaH 87 jaladhiH 88 92 jihItayaH 95 93 jihmazUnyaH 94 jIvantiH 95 jIhotayaH 92 96 jailajiH 98 97 jaihmAyaniH 98 baidyatiH 96 1. jAmadagnyA vatsA:. 88 jalUpiH 87 99 jahinaH (ma) 90 jAnAyanAH 91, 169 99 jAbAliH ma 108 devatApa (ya) nA: 109, 1912 bo kA 109 devantAyanAH 108, 112 makA 110 devamatiH kA 191 devamatyAH 114 vo 112 daivahAyanAH 108, 109 kA 113 droNajihvayaH 33 bo 114 dvaimatyAH 111 kA 115 dvaihali: 276 kA, bo| 116 dhAnanayaH 218 sa 117 dhvajakRt 325 118 naDAyanaH "" ,, | 119 nadadveSayaH 104 120 nAntabhAgI 121 nAlAyanaH vo | 122 nAzAyanAH 189 ma | 123 nirANi: 105 vArbhANA: 106 dArbhiH 107 divapa (pI)tiH bo vo, Apa 101 dakSayaH 103, 104 102 darbhiH ma, kA, Apa vo kA 35 99 jJAnAyanAH 90, 161 vo 100 taulakezi: 35 103 dANayaH 101, 104 104 dAdheSakayaH (103 dakSayo naSayaH) 124 naikajihmaH (ha) 125 naikarSiH 127 126 naimizyaH (yaH) 127 naivarSiH 125 128 no (nau) peyAH 129 naulikaH 99 209 55 kA | 136 pArNinaliH ma 137 pArzvatiH "5 kA "" "" 153 "" "" "" ji "" bo bha kA kA 130 parimaNDala: vo 131 parimaNDali : 135 a 132 pAkAnumatiH bo 133 pANiniH 134 pANiliH kA 135 pArimANDali : 131, 142 bo, kA kA bo kA ma kA syeo kA bo bo kA bo 33 Page #246 -------------------------------------------------------------------------- ________________ 210 pravarA gotragaNAcaM. 138 pArSatiH ma 168 bhrAstreyaH 165 139 pArSikAH 140, 141 bo 169 maNDaH 140 pArTikAH 139, 141 , 170 maNDavaH 141 pArNikAH 139, 140 ,, 171 maNDuH Apa, ma 142 pAlimANDaliH 135 kA 172 malapatiH 173 / 143 paigalAyaniH 148 ma 173 malAyaniH 172 144 paiGgalAyanaH kA 174 mANDavyaH 145 paiGgalAyanAH bo 175 mANDavyAH 146 pailaH ma, kA 176 mANDUkaH 147 pailAH bo 177 mANDUkeyaH 148 paugalAyaniH 143 ma 178 mANDUkayAH 149 paurNasaugandhiH ma 179 mANDUmaH 150 prabhAyanAH 280, 314 bo 180 mAdAnaH 309 151 prAcInayogyaH Apa 181 mAdhUkeyAH 152 plavaH 206 ma 182 mAdhyodaH 153 phenapAH kA 183 mArkaNDaH 154 barbaH 49,71 bo 184 mArkaNDeyaH 155 barhiH 241 | 185 mArkaNDeyAH 156 bArhAH 160 bo 186 mArkAyaNaH 157 bAlAkiH 235 kA 187 mArgAyanaH 158 bAhuH 159 | 188 mAlAyanaH 159 bAhumitrAyaNAH (bAhurmi- 189 mAlAyanAH 122 trAyaNAH) 190 mitrayajJaH 160 bAhyAH 156 , 191 mitralAyanaH 15 / / 161 baudhAyanAH 90, 99 | 192 mitrAyaNAH 159 / 162 bhaveraNiH 73 ma 193 yajJayiH 197 163 bhArgaH ,, 194 yAzikAH 195, 237 bo 164 bhAllakAyaniH 166 , 195 yAjJIyAH 194, 237 165 bhAstreyaH 168 kA 196 yAjJeyaH 166 bhrASTrakAyaniH 164 ma 197 yAjJayiH 193 167 bhrASTrayaH kA 198 rAja(ji)tavAhaH Yi mmKe Da Kai ,Kai Ke Kai Ke Kuang Kai Bi Qian Ke Kai Bi Qian Kai ,Yin Ding Kai ,Ke Kai Ke ,mm Page #247 -------------------------------------------------------------------------- ________________ 1. jAmadagnyA vatsAH. 5 5. . 5 5 . . 199 rucamAnaH 24 200 rekhAyaniH 201 raikaNiH 202 rohitAyanAH 215 203 ro(ro)hityAyaniH 204 lalAmaH 205 205 lalyAnaH 204 206 lavaH 152 207 laverANaH 73 208 lAkuzciH 213 209 lAkSeyaH 210 lAbhRtiH 211 lAlaviH 212 lAlATaH 250 213 lAkuH 208 214 loSTAkSiH 215 lohitAyanAH 202 216 vatsaH / 217 vatsAH 218 vayanInaH 116 219 valAyanAH 236 220 vAkAyanAH 221 vAgAyana: 222 vAgAyaniH 223 vAghAlepayaH 229 224 vAcyAH 233 225 vANUkeyaH 85 226 vAtsAH 239 227 vAtsyAyanAH 292 228 vAdbhu (jhU) takAH -229 vAghAlepayaH 223 kA 230 vAninaH 231, 232 bo ,, 231 vAyaniH 230, 232 , 232 vayavAH 230, 231 bo 233 vArATyaH 224 234 vAlAkiH 235 vAlAkiH 157 " 236 vAlAyanAH 219 vo 237 vAlmIkAH 194, 195 238 vAlmIkiH 239 vAsAH 226 ,, 240 vAsiH 241 vAhiH 155 242 vAhyaH 243, 244 bo 243 vAhyakayaH 242, 244 260, 262 ma 244 vAhyAkayaH 242, 243 bo 245 vikazvaruH 246 ma 246 vikasvaraH 245 / / 247 virUpAkSaH 248 virUpAkSAH 249 virohitAH 251 250 vilAlATiH 212 251 vilohitAH 249 252 viSTapurayaH 274 253 viSNuH 254 visAvarNiH 317 kA 255 vItahavyaH 265, 266 bo 256 vItinaH , 257 vRkAzvakaH , 258 vRkAzvAH 259 kA 259 vRvAzvAH 258 / / . . . . . . . . . . Page #248 -------------------------------------------------------------------------- ________________ 212 pravarA gotragaNAzca. 5 260 vaikarNAH 243, 262 bo 291 zAlyAyaniH 261 vaikaNiniH ma 292 zAvAyanA: 227 bo 262 vaikAH 243, 260 / 293 zikhApatiH(triH) 318 ma 263 vaigAyanaH 267 294 zaikhAvarAH 326, 336 bo 264 vaicchapureyiH 275 kA 295 zIddhakayaH 331 ,, 265 vaitahavyaH 255, 266 ma 296 zaunakAyanAH 266 vaitihayaH 255, 265 / 297 zaunakAyaniH ma,kA 267 vairAyaNaH 263 , 298 TaikayaH 299,300,323,, 268 vairUpAkSiH kA 299 TaiTakayaH298,300,323,, 269 vairohitiH Apa 300 TraikayaH298,299, 323.. 270 vairohityaH 301 sakoTaraH 62 ma 271 vaizampAyanaH mA,kA 302 sanyaH 57 272 vaizvAnarayaH bo| 303 sAkakalpaH 284 kA 273 vaizvAnaraH kA, ma 304 sAkSiH (kSI) 274 vaiSTapureyAH 252 vo 305 sAGkAH 314 275 vaiSTapurathiH 264 kA 306 sAvatyaHma, kA 276 vaihaliH 115 bo 307 sAtyakarNiH 313 277 vaihAnariH 279 kA,ma 308 sAtyakAyanaH 278 vaihInarayaH 309 sAdanaH 180 279 vaihInAraH 277 ma 310 sAnumatiH 280 vAtAyanAH 150 bo 311 sAntavAntAyanAH 314 bo 281 zarkarAkSAH 287 312 sAndramANeH 282 zarkarAkSiH ma, kA 313 sAptakaNiH 307 kA 283 zAkarathaH 285, 289 yo 314 sAmprabhAyanAH(sAGkAHprabhA284 zAkalyaH 303 kA yanAH) 311 bo 285 zAGkaravAH 283, 289 bo| 315 sAradhvaliH kA 286 zAradvatA (ntA) yanAH | 316 sAbhairavaH 287 zArkarAkSAH 281 , 317 sAvarNiH 254 bo, ma, Apa 288 zArivaH ma 318 siSApattiH 293 / / 289 zAGgaravAH 283,285 bo 319 sukRtayaH 324, 327 vo 290 zAlAki | 320 sutaH 5 5 5 Page #249 -------------------------------------------------------------------------- ________________ 2, ajAmadagnyA vatsAH. . 211 : 321 suviSTayaH 334, 335 bo 336 sauSAtavAH 294, 326 bo 322 sRtaH ma 337 sauSmikiH kA 323 seSayaH 298,299,300 bo 338 sthalinaH 72 ma 324 saikatayaH 319, 327 ,, 339 sthaumAgA(gau,GgA)riH kA 325 sainyAjit 117 ma 340 sthaulaH 326 saiSAtavAH 294, 336 bo 341 sthaulapiNDayaH 327 saukRtayaH 319, 324 ,, 328 sauktiH ma 343 spandatiH 344 329 saukhaH kA 344 syandaniH 343 330 saugo(goliH 345 syoSaH 331 sauddhakayaH 295 bo 346 hastAgnayaH 332 saudvAkiH ,, 347 hastI 60 333 sauradvatiH ma 348 hAyaniH 334 sauviSTa payaH 321, 335 ,, 349 hikazca(zma)riH 335 sauviSTayaH 321, 334 vo 350 hvAyanaH : : | : : (2) dvitIyaH pravaraH bhAgeva cyAvana AppavAna ityetaM pravaraM ajAmadagnacA ityupakramya AzvalAyana Aha. kAtyAyanastu vAtsyA ityupakramya Aha. matsyastu bidAnAmetaM pravaraM bravIti. (2) dvitIyo gaNa:--- ajAmadagnyA vatsAH nehAvAntaragotrakArAH kvApyupadiSTAH. ZR Page #250 -------------------------------------------------------------------------- ________________ 214 praparA gotragaNAzca. . (3) tRtIyaH pravaraHbhArgava cyAvana ApnavAna ArTiSeNa AnUpa ityetaM pravaraM AzvalAyanAdayassarve'pyAhuH. Apastambastu, bhArgava ArTiSeNa AnUpa ityetaM pravaraM vikalpatayA bravItiM. (3) tRtIyo gaNa: ArTiSeNAH. 1 adhitAyiH 3 m| 19 gaurAmbhiH 2 anUpaH kA 20 grAmyAyaniH 36 bo, 3 arUpiH 1, 8 ma 21 caTAyaniH 10 4 ApastambiH 22 cAndrAyaNaH 23 5 ArTiSeNaH 23 tvAndrAyaNAH 22 6 ASTiSeNAH 24 naikaSiH 25 7 AzvAbhiH 9 25 naikasiH 24 8 AzvAyatiH (arUpiH) 26 nairathayaH 9 AzvAyaniH 7 27 paiTha(Thi)kalAyanaH 28 / 10 kaTAyaniH 21 28 pauThakalAyanaH 27 11 kaviH(siH) 29 bhalviH 12 kANAyanaH 13 30 bhAllaviH 33 13 kANDA(tyA)yanAH 12 / 31 bhRgavedIyAH 14 kArdamAyanaH 15 32 bhRgvandIyaH 15 kArdamAyaniH 14 ma, 33 bhrAliH 30 16 gardabhiH 17 kA 34 mArgapathaH 17 gAdarbhiH 16 | 35 mArgapathAH 18 gArdabhiH 36 yAmyAyanayaH 20 Page #251 -------------------------------------------------------------------------- ________________ 37 rAbhiH (mbhiH) 38 samunAyanAH 40 (4) caturthaH pravaraH - bhArgava cyAvana AptavAna aurva baida ityetaM pravaramAha. matsyastu eSAM bidAnAM ityetaM pravaraM vidAnAM AzvalAyanabodhAyanAvAhatuH. kAtyAyanastu eSAM vidAnAM bhArgava aurva jAmadagnaya ityetaM pravaramAha. 1 abhayajAtaH 26 2 abhayajAtAH 3 4. bidA, bo | 39 sihnaH 40 sumanAyanAH 38 5 avaTAH 6 ArkAyaNAH 4 7 aurveyAH 8 kANDarathayaH 33 bhArgava cyAvana AptavAna 3 abhaya (va) dAtAH 2 4 arkAyaNAH 6 (4.) caturthI gaNaH - bidA:. 9 kAmalAH 14, 32 10 kAyaniH 11 kauGkAyanAH 12 12 krauJcAyanAH 11 ma | 13 jamadagniH kA, bo 14 jAmalAH 9, 32 215 zra ma 19 pulastayaH bo 20 paulastyaH 21 paulastyAH "3 ma 22 prAcInayogyAH kA 23 bidaH bo, kA 24 bidAH 33 35 pi bo bo 15 tAmrAyaNAH 16, 18, 31,, 16 tASTrAyanAH 15, 18, 31 17 traitAyanAH 55 bo, kA vo 18 nArvA ( STA ) yaNAH 15,16,31bo "" kA 33 ma kA bo, kA zra Page #252 -------------------------------------------------------------------------- ________________ 216 pravarA gotragaNAzca. 25 bhaJjAyanAH 26 bhavajAtaH 1 27 bhujAyanAH 28 bhradatyaH 29 bhrAjAH 30 mArutAH ma 31 mArkAyaNAH 15, 16, 18 bo 32 lAmalAH 9, 14 bo 1 arthalekhaH (bhiH) 2 urgavitrayaH 3 oDAH 4 4 aukthaH 3 5 aurgavitratayaH 2 kA 33 vidAH 24 ma 34 vedabhRtaH bo 35 baijabhRt 6 ka (kA) zyapiH 7 kauTilyaH 8 kauTilyA 36 9 kauzApiH 10, 12 10 kauzAmbeyaH 12, 9 11 kauzAmbeyAH 12 kauzAmbeyiH 10, 9 13 khaliH 22 14 gArgI (rge) yaH 36 vaitabhRtayaH 37 ,, 37 vaitabhRtAH (tiH) 36 (5) paJcamaH pravaraH - bhArgava vaitavya sAvedasa ityetaM pravaraM yaskAnAM AzvalAyanAdayassarva evAhu:. (5) paJcamo gaNa: yaskAH vatihavyAH kA 15 gairikSitaH 17 bo 16 godAyanaH 18 17 gaurikSataH 15 18 gorjagaH 19 grAmadaH 35 ma 20 caNDamaH 21, 37 55 " 38 zAkaTAyanaH 39 zailAH 33 bo 22 caliH 13 kA, ma bo ma 23 citrasenAH 24 jAbAliH 25 jAleyaH 57, 71 21 caNDamodanaH 20, 37 93 ma 26 jIvantyAyanaH 35 27 jIvantyAyanaH 31 28 jaiminiH bo kA bo 99 pi bo kA 35 dd pi 35 55 11 " ka bo # bo Azva ma Azva Page #253 -------------------------------------------------------------------------- ________________ 5. yaskA vItahavyAH. 27 | . . . . kAra 4. 29 jaivatAyanaH bo 60 bhAgilaH 56, 65 / ma 30 jaivantyAyanaH kA 61 bhAguriH 62, 45 31 jaivantyAyaniH 27 62 bhAguruddhAyaH 61, 45 32 jvariH 35 63 bhAGgatiH 33 jvAlaH 120 64 bhArgavAttvaH 59 34 tArkaH 65 bhArgeliH 56, 60 35 tithiH 32 66 bhAskaraH 36 trasaNDavyAH 8 67 maJcAreyaH 98 37 damaH 20, 21 68 mathikaH 37 38 dIrghavittaH . 69 madokiH 39 durdinaH 70 madhyameyAH 76 40 daicitaH(ttaH) 41 kA 71 mAtalayaH 25, 57 / 41 dairdhyacitaH 40 72 mAdAyanaH 42 daivatAyanaH 43, 44 bo |73 mAdhavaH 68 43 devatAyanayaH 42, 44 , 74 mAdhulaH 75 44 daivantAyanaH 43, 42 , 75 mAdhUnaH 74 45 nUpaH 61, 62 76 mAdhyameyAH 70 46 paJcAlavaH 77 mUkaH 47 pANyavattaH 78 modAyanaH 16 48 piliH 84 79 maukaH Azva. Apa 49 pauSNAvataH 51 80 mauJjaH 83 50 pauSNyAyanaH 81 maudgalaH kA 51 pausmAvaraH 49 82 maunaH Azva, Apa, bo 52 pravAreyaH 83 mauliH 80, 84 ma 53 bAlapiH 54, 101 84 mausalipiliH (mauliH, 54 bAleyiH 53, 101 piliH) 55 bhAgantayaH 85 yaskaH Azva, kA, ma 56 bhAgaliH 60, 65 ma 86 yaskAH 57 bhAgaleyaH 25, 71 bo, kA 87 yAskaH 58 bhAgavijJeyaH , 88 rAjitatAyinaH 89 bo 59 bhAgavittiH 64 ma 89 rAjitApiH 88 , 5 5 5 bhAbhA bhAbhI se 42. Apa Page #254 -------------------------------------------------------------------------- ________________ 218 pravarA gotragaNAzca. 90 rodadinaH bo 106 vItahavyaH 108 ma 91 vacaH ma 107 votahavyAH Apa 92 vadhUlaH 97 kA 108 vItihavyaH 106 ma 93 varSapuSyaH(STaH) 109 vRkAzmakiH 110 kA 94 vAkara(la)yaH 99, 100 ,, 110 vRkAzyakiH 109 , 95 vAkA(cA)zvakayaH , 111 zArkarAkSiH Azva. ma 96 vAdhulaH , 112 zAlaGkAyanaH / , 97 vAdhUlaH 92,96, Azva, 113 zramadAgepiH 115 ma Apa, bo, kaa| 114 satyakayaH 116 98 vAreyaH 67 kA 115 samadA(do)geyiH 113 ma 99 vArkarelayaH 94, 100 bo 116 sAtyakayaH 114 100 vArkalayaH 94, 99 , 117 sAnuSTiH 101 vAleyiH 54, 53. ma 118 sArTiH Azva 102 vAsayaH bo 119 sAvarNiH 103 vAsodaH ma 120 saujvaliH(soriH-jvaliH)ma 104 vAhniH ,, 121 sauraH(riH) 120 , 105 vilebhiH ,,! 122 hAleyaH (6) SaSThaH pravaraH bhArgava vainya pArtha ityetaM pravaraM AzvalAyanApastambabodhAyanA AhuH. tatrAzvalAyanaH zyaitA ityupakramya. ApastambabodhAyanau tu vainyA ityupakramya. (6) SaSTho gaNaHzyaitAH athavA vainyAH 1 pArthAH 2 bASkalAH Apa-bo 3 vainyAH bo 4 zyaitAH Apa-bo Azva Page #255 -------------------------------------------------------------------------- ________________ 7. mitrayuvAH. (7) saptamaH pravaraH vAghyazva ityetaM pravaraM mitrayuvAnAM AzvalAyanApastambAvAhatuH. bodhAyanakAtyAyanamatsyAstu eSAM bhArgava vAdhrayazva daivodAsa ityetaM pravaramAhuH. AzvalAyanaH punaH bhArgava daivodAsa vAghyazva ityetaM pravaraM vikalpatayA'pyAha. (7) saptamo gaNaH mitrayuvAH 1 apizalAH 5 2 apizAlaH 20 3 AThikAyanAH 19 4 ApikAyanaH(niH) 5 ApizalAH 1 6 AzvalAyanAH 7 ukSAyaNAH 8 urukSAyaNAH 10 9 ojAyanAH 37 10 aurukSAyaNAH 8 11 kaitavAyanAH 12 khANDavaH 13 geSTAyanaH 14 gopAyanAH 15 tAAyaNAH kA 16 droNAyanaH ma 17 droNAyanAH kA 18 nAzAyajanaH 19 pATakAyanAH 3 kA 20 pizAla:(lI) 2 ma 21 purAbhinAyAH 44, 45 bo 22 bAlyAH 27 / ,, 23 mahAvAlyaH , 24 mAjAdhayaH 25, 26 25 mAJjAdhayaH 24, 26 , 26 mAdApayaH 24, 25 , ma 27 mAlyAH 22 | 28 mitrayuvaH kA 29 mitrayuvAH Apa, Azva bo| 30 maitreyaH kA,ma Page #256 -------------------------------------------------------------------------- ________________ 220 pravarA gotragaNAzca. 31 yAvAlyAH bo 40 zAlAyaniH 32 rokapAyaNAH 34, 36 ,, 41 sAkitAkSAH 39 33 rokthA(kmA)yanaH ma 42 sAca(zcaryaH 34 rokyAyaNAH 32, 36 43 sApiNDinaH 35 rokSAyanaH 44 surabhitayaH 21, 45 36 roSTyAyanaH 32, 34 , 45 surANayAH 21, 44 / 37 vAjAyanAH 9 46 haMsajihvaH 38 vAdhrayazvAH Apa 47 hasajihvAH 48 39 zAkaTAkSaH 41 kA, ma 48 hAsajihvAH 47 : (8) aSTamaH pravaraH gArsamada ityetaM pravaraM zunakAnAM AzvalAyanApastambabodhAyanakAtyAyanA AhuH. AzvalAyanaH punareSAM . bhArgava zaunahotra gArsamada ityetaM pravaraM vikalpatayA''ha. bodhAyanastu, zaunaka ityetaM pravaraM vaikalpikamAha. kAtyAyanastu, bhArgava gAmida ityetaM pravaraM vikalpenAha. matsyastu, ____ bhArgava gAmida ityetameva pravaraM upadideza. (8) aSTamo gaNaH zunakAH Page #257 -------------------------------------------------------------------------- ________________ 1 ekAyanaH 2 kardamAyanAH 3 kArdamAyAnaH 4 kha (khA) damAyanaH 5 gAGgAyanAH 7 6 gArtsamadAH 7 gArbhayanaH 5 8 gRtsamadaH 9 gRtsamadAH 10 cakSuH 12 11 caukSAH 12 caukSiH 10 13 cauzyAH 14 tatvIyAH 15 15 taittirIyAH 14 16 patpU (lpU ) lAH 17 pratyUSAH 18] pratyUhaH 9. vatsapurodhasI. ma 19 bhArgAyaNAH kA 20 matsyagandaH (ndhaH) ma bo 21 matsyagandhAH 22 mAMsagandhAH 23 yajJapatiH ,; Apa., bI 24 yajJapayaH bo 25 yAjJapayaH ma 26 varSyAH kA 27 zunakA Apa Azva, " ma 28 zroNyaH 35 kA 29 zrotriyAH ma 30 zrautriyAH bo 31 sanakaH 32 bo 32 sanayaH 31 33 saukarAH 34 saugandhayaH "" kA 35 sauriH 28 ma 35 (9) navamaH pravaraH - bhArgava cyAvana ApnavAna vAtsa paurodhasa ityetaM pravaraM bhArgava vAtsa paurodhasa ityetaM ca pravaraM vassapurodhasayoH darpaNakAro darzayati. (9) navamo gaNa:vatsapurodhasau. ------ 221 29 bo Ke bo kA bo kA bo ba ci kA bo seo 33 kA bo seo Page #258 -------------------------------------------------------------------------- ________________ praparA gotragaNAzca. maa (10) dazamaH pravara:bhArgava cyAvana AptavAna baijava naimathita iti pravaraM bainavanaimathitayoH darpaNakAro darzayati. (10) dazamo gaNaH vaijavanaimathito. (11) ekAdazaH pravaraHbhArgava zAThara mAThara iti pravaraM zATharamATharANAM darpaNakAro darzayati. (11) ekAdazo gaNAH vedavizvajyotiSaH (12) dvAdazaH pravaraH AGgirasa AyAsya gautama ityetaM pravaraM AzvalAyanaH gautamAnAmAha. ApastambabodhAyanakAtyAyanAstu ayAsyagautamAnAmAhuH. (12) dvAdazo gaNaHAyAsyA gautamAH. 1 ayAsyAH 3 Apa, bo 5 kAkSIvAH 10, 11, 12 bo 2 ANiceyAH 28-29 bo 6 kAcAkSayaH 9 3 AyAsyAH 1 ,, 7 kAThoriH 4 4 kaThoraH(riH) 7 ,, 8 kAru(re)NayaH Page #259 -------------------------------------------------------------------------- ________________ 13. ucathyA gautamAH. 9 kAvAkSayaH 6 10 kAsi: 5, 11, 12 11 kAsivAyAH 5, 10, 12,, 12 kAsIkaH 5, 10, 11 13 ki (kI) lAlayaH 14 kaumAravatya: 15 15 kausAzvatyAH 14 16 tANDiH 17 17 tauDi: 16 18 dabhiH (rbhiH) 19 devaki 20 naikaRSiH 21 21 naikariSTiH 20 22 pArthivAH bo 23 vAbhyAH 25 24 bAhyAH 25 baubhyAH 23 35 55 ityetaM pravarameSAM darzayati "" 35 59 " " rd "" " " " 26 mUDharathaH 27 27 mUDhAH 26 28 zroNice (ve) yAH 2, 29 29 zroNiceSaka : 2, 28 30 satyakayaH 32 31 sAtyakaH 33 32 sAtyakayaH 30 33 sAtyamugrIkaH 31 34 staiSakiH 35 svaidehAH (13) trayodazaH pravaraH - AGgirasa auca (ta)thya gautama matsyastu AGgirasa aucathya ( vAcoti ) auzija 223 (13) trayodazo gaNaH - ucathyA gautamAH, bo " 2 2 2 2 2, " " " ," 252 2 2 2 "" "" ityetaM pravaraM AzvalAyanApastambakAtyAyanAH auca (ta) thyagautamAnA mupadizanti. ," " Page #260 -------------------------------------------------------------------------- ________________ 224 pravarA gotragaNAMzca. kA.,ma 1 aGgAyanakAH kA 32 kauSTikiH 2 abhijitaH kA., ma 33 kSapAH 34 3 AruNAyaniH ma 34 kSayaH 33 4 ucathyaH 6 35 kSArakAraNDiH 5 ucathyAH Apa., Azva 36 kSIraH 6 utathyaH 4 37 kSIrakaTaH 38 7 upabinduH kA., ma 38 kSIrakaraNDaH 37 8 airIDavaH ma 39 gatavaH 9 autathyAH 40 gautamaH 10 kaTU(DU)karaH 41 caNDAntakaH 80 11 karagoNyaH 12 ,, 42 NicorANiH 12 karasogiNyaH 11 43 tAleyAH 47 13 karALiH 44 tuNDaH 14 karela:(liH) 45 toSyakANiH 48 15 karoTaH 22 46 tauleyaH 53 16 kAcAkSiH 23 47 tauleyAH 43 17 kATalyAH 30 48 tauSTayaruNayaH 45 18 kApAkSiH 23 49 nagaH 64,96 19 kAravAriH 20 50 narohityAH 20 kArAdhArI 19 51 nirAdhAnmaH 76 21 kAroTaH 52 nIcayaH 22 kAroTakaH 15 | 53 naileyaH 46 23 kAvAkSiH 16, 18 kA., ma | 54 naiSakiH 24 kAsoruH ma 55 pAcikArovaH 57 . 25 kuNDabaH(vAH) 26 kA 56 pANDuH 82 26 kuNDenaH 25 ,, 57 pAtvikAroviH 55 / / 27 kairAtiH 58 pArthivAH kA., 28 kauzalyAH 31 | 59 puSpavaH(vAn) 29 koSThaH | 60 paiSkaJjitiH 61 30 kauTilyAH 17 kA 61 pauSa(ka)jitiH 60 31 kauzilyAyanaH 28 ma 62 pauSyaNDiH 73 , Page #261 -------------------------------------------------------------------------- ________________ 63 bAhukaNiH 74 64 baudhiH 96, 49 65 bhAgalaH 66 bhAgavittiH 67, 68 67 bhArgatavaH 66, 68 68 bhArgavataH 66, 67 69 mAndharyaH 70 mUlavaH (yaH) 71 mai (mau) dahAyanAH 72 mauminiH 103 73 yaupiNDiH 62 74 rAhukarNiH 63 75 raviH 76 rodhaH 51 77 rohitAyanaH 78 rohiNeyAH 79. laukA (gA) kSiH 80 vADAlakaH 41 81 vAraSiH 85 14. rahUgaNAMzzaradvatAM(ntA):. 82 vAsuH 56 83 vizvantiH 84 vIraH 86 85 vIraSiH 81 pi " kA ma " wr kA ma kA "" "" pi " " ,, rd 86 sajIvI 84 87 sadhUpaH 88 88 sadhUpayaH 87 89. sapuSpayaH kA 101 saidha (ndha) vaH pi 102 somadAyinaH 104 kA 103 saumaniH 72 seo 104 somodayaniH 102 kA ma 105 saugamAkSiH 92, 98 106 saupAtraH 107 94 sAGkaraH 95 sAmalomakiH 96 sArdhanemiH 49, 64 97 sArvaH 91 itImaM pravaraM zaradvantAnAM darzayati. 325 90 samUlayaH 91 sarAvaH 97 92 salogA (mA) kSiH 98,105ma 93 sastevayaH kA 107 saupuraH 106 kA 108 skArdaH seo kA (14) caturdazaH pravaraH - AGgirasa rAhUgaNya gautama ityetaM pravaramAzvalAyanaH rahUgaNAnAmupadizati bodhAyanastu AGgirasa gautama zAradvata "3 lm " kA 98 sugomAkSiH 92, 105 ma 99 sutapAH 100 suraiSiNaH lm wr pi " dr kA seo kA seo "" " " kA Page #262 -------------------------------------------------------------------------- ________________ pravarA gotragaNAzca. anayorvaikalpikatA ca etadIyayoH gotragaNayordvayorapi rahUgaNAnAma darzanAdunnIyate. 326 (14) caturdazo guNaH -- rahUgaNAH zaradvatAH (ntAH) 1 abhijitAH (tiH) 2 aupavindavaH 3 kSIrakarambhAH 4 gaNayaH 9 5 prabhUgaNAH 6 bhA (mA) rSaNyA : 7 7 bhASaNyAH 6 8 rahUgaNAH 10 bo " 33 12 zaradvatAH (ntAH) 13 saumucayaH (yAH) bo 14 saumyAyanAH 15 15 sauyAmunAH 14 " Azva 9 rANayaH 4 10 rAhUgaNAH 8 11 rauhiNyA: 39 (15) paJcadazaH pravaraHAGgirasa saumarAjya gautama itImaM pravaramAzvalAyanaH somarAjakAnAM nirdizati. (15) paJcadazo gaNaH - somarAjakAH. (16) SoDazaH pravaraH - AGgirasa vAmadevya gautama ityetaM pravaramAzvalAyanaH vAmadevAnAM kathayati. Apastambastu - AGgirasa vAmadeva bArhaduktha bo " "" "" " 33 35 Page #263 -------------------------------------------------------------------------- ________________ 18. kakSIvantaH. 227 ityetaM pravaraM teSAmupadizati. bodhAyanastu AGgirasa gautama vAmadeva itImaM pravarameteSAM darzayati. matsyastu AGgirasa vAhaduktha vAmadevya ityetaM pravarameSAmupadideza. (16) SoDazo gaNaH 1 bRhadukthaH-ma 2 vAmadevaH--, 3 vAmadevAH-Azva., Apa., bo. (17) saptadazaH pravaraH AGgirasa bAhaduktha gautama ityetaM pravaraM AzvalAyanApastamcau bRhadukthAnAmAhatuH (17) saptadazo gaNaH 1. bRhadukthAH ---Azva., bo. (18) aSTAdazaH pravaraH AGgirasa aucathya auzija gautama kAkSIvata ityetaM pravaraM kakSivatAmazvalAyano bravIti. Apastambastu AGgirasa auzija gautama ityetaM pravaraM auzijagautamAnAm. kAtyAyanastu Page #264 -------------------------------------------------------------------------- ________________ 228 pravarA gotragaNAzca, AGgirasa AyAsya auzija gautama kAkSIvata ityetaM pravaraM AyAsyauzijagautamAnAm. bodhAyanastu AGgirasa aucathya kAkSIvata gautama kaumaNDa ityetaM kaumaNDAnAm. (18) gaNaHkakSIvantaH 1 aJjAyanAH 10 2 auzijAH 3 kakSIvantaH 4 kASTharebha(Sa)yaH 5 kaumaNDAH 6 mandhareSaNAH 7 7 mAmandhareSaNAH 6 bo 8 mAsurAkSAH . Apa, kA 9 mAsureSiH Azva 10 rAjAyanAH 1 bo 11 vAjAyanAH 12 , 12 vAyanaH 11 , 13 vAzariH ,, (19) ekonaviMzaH pravaraH AGgirasa aucathya dairghatamasa ityetaM pravaraM AzvalAyanaH dIrghatamasAmAha. bodhAyanastu AGgirasa aucathya kAkSIvata gautama dairghatamasa ityetaM pravaraM dIrghatamasAmAha. __ (19) gaNaHdIrghatamasaH-Azva., vo. Page #265 -------------------------------------------------------------------------- ________________ 1 auzanasAH 2 dizyaH 3 nihataH 4 prazastaH 22. rAghavA.. ityetaM pravaraM auzanasAnAM bodhAyana Aha. (20) gaNaH auzanasAH (20) viMzaH pravaraHAGgirasa gautama auzanasa - 1 aja (a) gandhaH 12 audajAyanAH 3 kareNupAlAH 4 bo 5 mahodaraH 6 vikaMhataH " " l (21) ekaviMzaH pravaraHAGgirasa gautama kAreNupAla ityetaM pravaraM kareNupAlAnAM bodhAyana Aha. (21) gaNaH kareNupAlAH 7 subuddhayaH 8 surUpAkSaH bo | 4 kAreNupAlayaH 3 5 pAji ( a ) STha : 6 mAdhu (ndhu) kSara: :) " (22) dvAviMzaH pravara :AGgirasa rAghava gautama itImaM pravaraM rAghavANAM darpaNakAro vadati. (22) dvAviMzo gaNaH - rAghavAH 30 229 bo "" "" "" bo r pm Page #266 -------------------------------------------------------------------------- ________________ 230 pravarA gotragaNAzca. (23) trayoviMzaH pravaraHAGgirasa bArhaspaya bhAradvAja vAndana mAtavacasa ityetaM pravaraM AzvalAyanApastambau RkSANAmAhatuH. bodhAyanastu, raukSAyaNAnAmAha. ApastambaH punaH AGgirasa vAndana mAtavaca ityetaM pravaraM RkSANAmeva vaikalpikatayA bravIti. (23) gaNaH mAtavacasa: 1 agnijihvI 2 RkSAH 3 kaNiH(NvI) 4 kautu(thu)maH 5 5 kauthuyaH 4 6 rokSAyaNAH bo| 7 vaikiDAH 8 Azva., Apa 8 vaipiNDI 7 9 za(zi)pilAH , 10 zapilAH ,, 11 sUtiH bA (24) caturvizaH pravaraHAGgirasa bArhaspatya bhAradvAja ityetaM pravaramAzvalAyanAdayassarva evAhuH. (24) gaNaH bhAradvAjAH 1 agnivezaH 3 ma 5 agnistambhAH 2 agnivezAH 4,9 bA 6 adhikAragrIvaH 42 3 agnivezyaH 1 4 agnivezyAH 2,9 AzvaM., 7 AktAH 10, 16 Apa., bo 8 AkSAH 25 | BE : Page #267 -------------------------------------------------------------------------- ________________ 24. bhAradvAjAH. - kA :: kA ba : Apa E 9 AgnivezyAH 2,4 bo 40 kAyana: 10 AtrAH 7, 16 ,, 41 kArakiH 11 AtreyAyaNAH 42 kAragrIviH 6 12 AtreyAyaniH 43 kAriSAyaNAH 13 ApastambiH 44 kAruNAyanAH 14 ApastambhAH 45 kArupathayaH 15 AruNAH , 46 kAvalyAH 38 16 AzlAH 7, 10 47 kASThodakAH 39 17 AzvalAyaniH 170 kA., ma 48 kukkAH 18 indrastambhAH 49 kukSAH 19 iSumatAH ,, 50 kezaravayaH 51, 211 , 20 uDupatiH ma 51 kezasvayAH 50, 211 , 21 udvahavyAH bo 52 kokAkSayaH / / 22 urUDhAH 53 kauNDinyAH(lyAH) 23 UrjAyanAH Apa 54 kaumudagandhayaH 24 RkSAH 169 55 kaumudagandhiH 25 aukSAH 8 56 kaurukSetriH kA., ma 26 audameghayaH 57 korupatiH 27 audamadhiH 58 kroDAyanAH 36 28 aupaseyaH 29 bo 59 kSAmyAyaNAH 29 auseyaH 28 60 khAGkhalAyanaH 30 kakSalA. 33, 199 61 khArigrIvayaH 31 karabhIkayaH 172, 178 , 62 khAruDA(NA): 214 32 kalmAzvaH(SAH) 63 khAlaDiH 33 kAkSalAH 30, 199 64 khelakAH 75, 215 34 kAcakiH 35 65 gAGgodakiH 35 kAJcakiH 34 | 66 gAGgodadhiH 36 kANDAyanAH 58 67 giruNakarNiH 85 37 kANyavijaliH | 68 godveSiH(SI) 38 kAbalyAH 46 69 gomedagandhikaH 39 kAmbodakAH 47 ,, 70 govAsInaH 182 kA 18 kA. kA Page #268 -------------------------------------------------------------------------- ________________ 231 praparA gotragaNAzca. meM 71 gosvapiGgaliH 158 ma 102 dvayogAH 186 72 gaurivAyanAH bo 103 dhAnyAyanaH 187 73 cikipiH 74 ma 104 dhUmagandhAH 74 cikIrSiH 73 105 dhUmitaH 75 celakAH 64, 215 bo 106 dhautAmbakiH 216 76 caupiSTaH 242 kA 107 dhrAgaviH 77 jityadroNiH 79 ma | 108 dhraugayaH 78 jaikSalAyaniH 82, 83 , 109 nAyakiH 195, 196 79 jaityadroNiH 77 ,, 110 nRtyAyanAH 80 jautraH kA 111 naituta(nta)yaH 81 jatvalAyana: | 112 parAharayaH 175 82 jaihmalAyaniH 78, 83 ma 113 pariNaddhedhAH 115 83 jaiDhalAyaniH 78, 82 ,, 114 pare(ro)SamatiH 84 jvalayaH 248, 252 bo 115 pAriNadhyeyAH 113 85 tUrNakarNiH 67 kA 116 puSpAnvoSiH 86 tRNavakarNiH 117 pailaH 87 taulvaliH 118 pauliH 88 caituTi:(NDiH ) 119 prabhuH 89 dAbhayaH 90 vo 120 pravAhaNeyAH 90 dArbhavaH 89 | 121 pravAhiH 124 91 diSTAkiH 127 ma 122 prAgvaM (gvA)zayaH 92 devamatayaH 99 bo 123 prAlepiH 93 devayaH ,, 124 prAvahiH 121 94 devarAtiH(riH) ma 125 prAvAhaNeyaH 95 devasthAniH kA., ma 126 phalAhAraH 96 devAgAriH 97 kA 127 barhisAdI 91 97 devAgiridhiH 96 , 128 bASkalAH 98 devAzvAH bo 129 bASkaliH 99 daivamatayaH 92 , 130 bAhalabAH 183 100 droNiH kA 131 brahmatanviH 101 vyAkhyeyaH ma 132 brahmastambiH bhara meM Page #269 -------------------------------------------------------------------------- ________________ . 24. bhAradvAjAH.. 5 5 5 . 4 4 meM : 133 brahmastambhAH bo| 164 yajJavezyaH 134 bhadrAdhayaH 153 ,, 165 yamastambAH 135 bharadvAjaH kA 166 rAjastambhayaH 136 bharadvAjAH Azva., bo 167 rAzugAH 210 137 bharuDeyAH 138 bo 168 rudrAGgapathaH 138 bharuNDeyAH 137 , 169 rAkSAH 24 139 bhAmAnyAH 154 , 170 labhAyaniH 17 140 bhAradvAjAH Apa 171 vayokSibhedAH 141 bhUrayaH bo 172 valabhIkayaH 31, 178 142 magaNDAH 143 , 173 vAtAGgirathiH 143 maGgaDAH 142 ,, 174 vAyustambhAH 144 matsyakAyAH 145 ,, 175 vArAhayaH 112 145 matsyakrAdhAH 144 ,, 176 vArAhiH 185 ma 146 matsyAcchAdaH (dyaH) ma 177 vAlATaH(hiH) kA 147 mahAkapiH , 178 vAlabhIkayaH 31, 172 bo 148 mahAvelAH 149 bo 179 vAlizAyaniH 181 kA 149 mahAvairilAH 148 , 180 vA(bA.)lizAyaniH ma 150 mANabidavyAH 151 ,, 181 vAsinayaniH 179 kA 151 mANabhidyaH 150 ,, 182 vAsinAyanAH 70 bo 152 mAtsyakSISaH 183 vAhalavAH 130 / 153 mAdrapatayaH 134 bo 184 vAhiH 154 mAmanyAH 139 ,, 185 vAhakaccaH 176 155 mArutaH ma 186 vAhyAH 102 156 mArkaNDiH kA 187 vidhAyanAH 103 157 mArjavRSTiH 163 ma 188 viSNustambhAH 158 mArTapiGgaliH 71 189 vedavelAH 159 mAloharaH kA 190 velAH 193 160 mUlaharaH(riH) ma 191 vezAH(zyAH) 161 maidhunamatiH 162 192 vaiyuH 194 162 madhumatiH 161 193 vailAH 190 163 maujavRSTiH 157 ma 194 vaiSuH 192 44. 5 5 : : 4 meM kAma 5 " Page #270 -------------------------------------------------------------------------- ________________ 234 . pravarA gotragaNAzca. % 3D kAra meM kAma 195 vyaTAkiH 109, 196 ma | 226 sArAvariH 196 vyADhAkiH 109, 195 ,, | 227 sAlaDiH 197 zaThAH 228 sAlahiH 229 198 zalAlayaH 202 229 sAluTiH 228 199 zAkalAH 30, 33 230 sindhavaH 200 zArdUlayaH 231 sUryastambhAH 201 zAlaGkAyaniH 232 sedhyakathAH 218, 233 202 zAlAniH 198 233 saihikeyAH 218, 232 203 zAlAhalayaH 204 , 234 somatanviH 204 zAlAhAraH 203 235 somastambhAH 205 zikSAyanAH 207 / / 236 saugeyaH 206 zikhAgrIviH 251 | 237 sauGgiH 221 207 zikhAyanAH 205 bo 238 saujapRzniH / 208 zilAtaliH 209 | 239 sauddhayaH 212 209 zilAsthaliH 208 / 240 saubuddhikaH 210 zRGgAH 167 241 saurabhaH 211 zaikeyAH 50, 51 242 sauviSTaH 76 212 zauddhayaH 239 243 sauviSTayaH 213 zyAmeyAH 244 stanakarNAH 214 zvAruDAH 62 245 stambastambhazabdAntAH / 215 zvelakAH 64, 75 , Apa., bo 216 SAritocakiH 106 kA 246 stambhaprakRtayaH217,219bo 217 saghoSakRtiH 219, 246bo 247 staidehAH 249 218 satyakeyAH 232, 233 ,, 248 staujvalayaH 84, 252 // 219 sadyopakRtAH 217, 246,, 249 staudehAH 247 " 220 saridbhaviH ma 250 svajyaGki: 222 kA ma 221 sAGgiH 237 kA 251 svAragrIviH 206 222 sAjyaGkiH 250 252 svojvalayaH 84, 248 223 sAtyamuniH | 253 harikarNiH 224 sAdyasugrIviH ma 254 hArikarNiH 225 sAmastambiH(viH) kA 255 hAloharaH Page #271 -------------------------------------------------------------------------- ________________ 25. zainyAH. 135 (25) paJcaviMzaH pravaraHAGgirasa bArhaspasa bhAradvAja gArya zainya ityetaM pravaraM AzvalAyanabodhAyanamatsyAH gargAnadhikatyAhuH. AzvalAyanabodhAyanau punaH AGgirasa zainya gArya itImaM pravaraM vikalpatayA vadataH. kAtyAyanastu-imameva tryorSayapravaraM gargANAM vadati. Apastambastu AGgirasa gArgya zainya ityetaM pravaraM gargANAmupadizya, bhAradvAja gArya zainya itImaM pravaraM vikalpatayopadizati. kAtyAyanazca AGgirasa bArhaspatya bhAradvAja sainya gArya ityetaM pravaraM AtreyAyanyAdInAmuktA tittirikapibhUmikhandinagargANAM AGgirasa zainya gArgya ityetaM pravaraM prAha. (25) paJcaviMzo gaNaH zainyAH 1 aindrAliH 2 aupamarkaTAH 91 3 aupamarkaTiH kA 4 kapiH bo 5 kapibhUH kA 6 kAkAyana Page #272 -------------------------------------------------------------------------- ________________ 236 pravarA gotragaNAzca. meM . . . 444, 5 . 5 5 . . 7 kANAyanAH 36 bo 38 tittiriH kA., ma 8 kANvAyanAH ma 39 tulyAH 9 kArirAtriH 10,83 bo 40 dAmI 34 10 kArI 9 41 naidAkSiH 87, 88 11 kAlakRt 42 paigalAyanAH 12 kAlAyanaH 43 pailikAyanaH 46 13 kevalAyanaH 44 paucakaH 14 kezamarthaH 15 45 paulayaH 15 keSmariH 14 46 paulikAyaniH 43 16 kaivalyaH 50 bo 47 preSayaGgAH 17 kopacayAH 18, 19 48 balAkiH 51 18 kozacayAH 17,19 49 bahuvItI 35 19 kaujapathaH 17, 18 50 bAbhyAH 16 20 kautukayaH 24 51 bAlAkiH 48 21 kaulAstrayaH 52 bAhulakayaH 22 kriyAzvaH 53 bhAgiH 32, 54 23 krIvaH 54 bhAgI 32, 53 24 kroSTakayaH 20 55 bhAlavit 25 kroSTAkSiH 26 56 bhAllaviH 26 krauDiH 25 57 bhUmiH 27 khaNDitaH 28 58 bhRSTabindavaH 61, 67 28 khandinaH 27 59 bhraSTakAH 60 29 gargAH azva., bo., 60 bhraSTayaH 59 30 gAdhI 82 | 61 bhraSTubindayaH 58, 67 / / 31 gAndharAyaNaH 77 62 bhraSTrakRt 69 32 gArgyaH | 63 bhraSTraviSNaH 81, 94 33 gAAH 53, 54 | 64 bhrAjitAkSayaH 65, 66 bo 34 cakrI 40 65 bhrAjitAkSiH 64, 66 , 35 cAkrI 49 66 bhrAjinAkSatreyaH 64, 65 " 36 jAyAvatAH 7 vo 67 bhrASTuMviduH 58, 61 // 37 tAlakRt 84 ma 68 bhrASTrakRt . . . 5 4 bhA5 / 5 5 5 Page #273 -------------------------------------------------------------------------- ________________ 25. zainyA:. 69 bhrASTrakRt 62 ma 98 zAkalAyanaH 70 bhrASTramitiH kA 99 zAlakAyanaH 71 madhurAvahaH ma 100 zikhAyanayaH 72 markaTiH 74 ,, 101 zyAmAyanAH 73 mAtuleyaH kA 102 zyAmAyaniH 74 mArkaTiH 72 ma 103 zyakrIDI 75 mRtsaGgaH 119, 120, 123,, 104 sakhInAH 97 76 yAvakriH 105 satyApacayaH 108 77 yaugandharAyaNaH 31 bo | 106 sAGkhyAyanaH 78 rAjayaH 107 sAGgrahavAn 79 rAtaH ma 108 sAtyAyaniH 105 80 rAyaH , 109 sAparivArAH 111 81 rASTrapiNDI 63, 94 110 sAbhAraH / 82 roSaH 30 / 111 sAmparivArAH 109 kA 83 rautiH 9 bA 112 sAmbharAyaNAH 113 84 lAtakRt 37 ma 113 sAmbharAvaNAH 112 " 85 lAyakRt 86 " 114 sAyakAyaniH 86 lAvakRt 85 , 115 sAhaniH 87 laityAliH 41, 88 116 sAhariH 88 laindrANiH 41, 87 " | 117 sohartA 121 89 vatsatarAyaNaH 90 kA 118 sauyAmuniH / 90 vatsarAyaNaH 89 " 119 skandaH 75,120, 123 ma 91 vATAH 2 120 skandasaH 75,119,123 ,, 92 vAtsyatarAyaNAH 121 rAhataH 117 bo 93 vASNI 122 svanditiH kA 94 viduH 63, 81 123 svazvaH 75,119,120 ma 95 veNuhAniH 96 bA 124 hAtrAyaviH 125,126 bo 96 vailahAniH 95 " 125 hotrapacayaH 124, 126 ,, 97 zaGkhinAH 104 " 126 hotrApacayaH 124, 125 ,, . bo 31 Page #274 -------------------------------------------------------------------------- ________________ 238 (26) pAzaH pravaraH - AGgirasa AmahIyava aurukSaya ( sa ) ityetaM pravaraM kapInAM AzvalAyanAdayassarve prAhuH matsyastu - tittirikapibhUgArgyANAM AGgirasa taittiri kApibhuva iti pravaramAha. (26) gaNaH kapayaH 1 adhvAsuH 2 amAvAsyAyanaH 55 3 UrdhvasthaH 4, 5 pravarA gotragaNAzca. 4 UrvaH 3, 5 5 UrvasuH 3, 4 6 aitizAyanAH 7 auSItakiH 50 8 kaNThariH 9 kaNvaH 10 kapayaH 11 kapiH 12 12 kapistAraH 11 13 kapItaraH 14 14 kapaitaraH 13 15 karakhaNDAH 16 16 karasakhaNDAH 15 17 kalazIkaNThAH 18 kalasI 19 kATyaH 23 20 kAtyAyanaH 21 kArIrayaH kA | 22 kuzIda kiH 23 svajaH 19 24 caitakiH " 25 jalasandhiH 26, 27 26 jalasindhakiH 25, 27 vo 27 jalasimbiH 25, 26 28 tarasviH kA 29 tANDinaH ma 30 tittiriH 74 Apa - Azva-bo 31 tivarathi: 32 kA 32 tairandhiH 31 "" " kA 33 daNDaH ma 34 dAkSiH 36 35 dAGa: 49 22 bo 36 dikSaH 34 37 devamatiH 22 ma 38 dhAnyAyaniH 56 ma., kA39 pataJjalAH bha 40 pataJjaliH kA 41 pauSTayaH ma 42 binduH bha " kA ma " " bo " kA " "" " bha = = = =4545 " " " bo kA., ma bo bha Page #275 -------------------------------------------------------------------------- ________________ 43 bhAradvAjaH 44 44 bhAradvAjaH 43 45 bhAvAsyAyaniH 69 46 bhUyasI 47 bhojasayaH 48 48 bhojasinaH 47 49 mAdaH 35 50 maiSItakiH 59 rAjakezI 52 rAjikezI 53 rojaTi: 60 54 laghvI : 7 55 vAnyAyanaH 2 56 vAnyAyaniH 38 57 vidi: 58 58 viduH 57 59 vaitalAyanAH 1 atvaraH 2, 5 2 azvariSkaH 1, 5 3 AtmabhavaH 4, 6, 27. AtmabhuvaH. 4 AtmahavaH 3, 6, 5 RkSaH 1, 2 ma 60 vauSaDiH 53 61 zaktiH ,, 62 zamsapiH 70 9 " 63 zAkaravAH 64 kA., ma vo 64 zArbharavAH 63 65 zAliH 66 "3 ma 66 saliH 65 bo 67 sAgaraH 68 (27) saptaviMzaH pravaraH - AGgirasa vArhaspatya bhAradvAja mAntravara Atmabhuva itImaM pravaraM AtmabhuvAM matsya Aha. ma 68 sAmzayaH 67 ma kA 69 sAvasyAyaniH 45 70 sAsaviH 62 ,, 71 saujariH 72 kA 72 saubuddhiH 71 ma 73 svadItaraH 75, 76 kA | 74 svastariH 30 (27) saptaviMzo gaNaH AtmabhuvaH - 35 75 svastitaraH 73, 76 bo 76 svaidataraH 73, 75 ma 6 krathizvAn 3, 4, 9 7 bharadvAjaH 8 mantavaraH 10 9 mAnavaH 3, 4, 6 10 maitravaraH 8 " " 22 " 239 p kA p bo 33 pi "" bo 29 seo 55 33 13 " kA ma "" ma "3 " 33 1 Page #276 -------------------------------------------------------------------------- ________________ 24. 2240 pravarA gotragaNAzca. (28) aSTAviMzaH pravaraH____ AGgirasa vArhaspasa bhAradvAja kAya AtkI (kSI)la ityetaM pravaraM AzvalAyanApastambau zauGgazazirINAmAhatuH. ApastambhaH punaH- AGgirasa kAtya AkSIla ityetaM pravaraM vikalpatayA''ha. kAtyAyanastu AGgirasa bArhaspasa bhAradvAja zauGga zaizira itImaM pravarameSAmAha. (28) gaNaH zauGgazaizirayaH kA 1 grAdhAH 2 bharadvAjAH 3 bhAradvAjaH 4 zizirAH 5 zazireyaH kA 6 zauGgaH ,, 7 zauGgazaizirayaH Apa., Azva ,, 8 zauGgAH | 9 hutaH kA (29) ekonatriMzaH pravaraHAGgirasa pArSadazva vairUpa ityetaM pravaraM pRSadazvAnAM AzvalAyana Aha. sa eva punaH, ASTAdaMSTa pArSadazva vairUpa itImaM pravaraM vikalpatayA brUte. ApastambabodhAyanamatsyAstu AMgirasa vairUpa pArSadazva ityetaM pravaraM rathItarANAmAhuH. Page #277 -------------------------------------------------------------------------- ________________ 29. rathItarAH. kAtyAyanastu-viSNuvRddhAH zaThamarSaNA ityAdinA bodhAyanenoktagaNA ntaHpAtinaH prakramya AGgirasa pArSadazva rAthItara itImaM pravaramAha. ApastambaH punaH ASTAdaMSTra vairUpa pArSadazva itImaM pravarameSAM vikalpamAha. bodhAyanamatsyau tu AGgirasa vairUpa rAthItara ityetaM pravaraM vikalpamAhatuH. (29) gaNaH rathItarAH : 1 1 kAzyAyanAH 2, 4 2 kAhAyanAH 1,4 3 dAsakaH 20, 21 4 dvAyanaH 1, 2 5 naitadAkSiH 6, 7 6 naitidakSayaH 5, 7 7 naitirakSayaH 5, 6 8 pRSadazvAH 9 bhiliH 15 10 bhilIbhAyanaH 14 11 bhaikSavAhaH 12 bhaimagavAH 23, 24 13 rathItarAH bo| 14 lipyAyanaH 10 bo , 15 lobhiH 9 ,, 16 virUpA rathItarAH Apa | 17 zailAliyaH ,, 18 sAvahavaH 19 , 19 sAhavaH 18 ,, 20 hastidAsiH (hAstI+dAAzva sakaH) 21 bo 21 hAstidAsiH 20 22 hAstI 20, 21 23 hemagavAH 12, 24 24 hemagavAH 12, 23 bo., ma (30) triMzaH pravaraHAGgirasa bhAHzva maudgalya Page #278 -------------------------------------------------------------------------- ________________ 242 ityetaM pravaraM mudgalAnAM AzvalAyanApastambabodhAyanamatsyA AhuH. AzvalAyanApastambau punaH--- tArkSya bhArmyazva maudgalya matsyastu -- satyamugracAdibhyaH itImaM pravaraM vikalpatayA vadataH AGgirasa bhArmyazva maudgalya iti pravaramuktA haMsajihvAdInAM AGgirasa tAvya maudgalya itImaM pravaramAha 1 agnijihvaH 5 2 apAneyaH 4 (30) triMzaH gaNaH mudgalAH ma | 14 pAraNya : 13 16 binduH 16 mitAkSAH 3 azvayuH 22 4 AyAyaH 2 pravarA gotragaNAzca. 5 AlavAlaH 1 6 RdhyAyaNAH 7 RSabhAH 8 jaGghaH 9 tAraNaH 10 tAli: 11 dIrghajaGgAH 12 devajihnaH 13 paraNyaH 14 " 3 17 mudgalAH Azva., Apa., 18 maunalaH " vo 19 viDAdayaH 20 20 virADapaH 19 99 " 21 sAtyamutriH 22 sugrayaH 3 "" ma 23 haM (ha) sajihnaH vo 24 hiraNyastambiH ma 25 hiraNyAkSA: "" 39 (31) ekatriMzaH pravaraH - AGgirasa paurukutsa trAsadasyava itImaM pravaraM viSNuvRddhAnAmAzvalAyanabodhAyanamatsyA AhuH. (31) gaNaH viSNuvRddhAH-- p bo "" bo ma = = = = dr 25 bo Page #279 -------------------------------------------------------------------------- ________________ 1 atrivaH 14 2 AruNiH 3 AruNyAH 19, 42 4 uparAyaNAH 28 5 aupagavaH 6 aupamityaH 7 katRNaH 8 kumbhagotrodbhavaH 9 jatRNaH 10 devasthAtayaH 11 11 devasthAnayaH 10 12 nitundi: 13 naitundyAH 14 putravaH 1 15 bAdarAyaNaH 16 vAdarAyaNAH 35 17 bhadraNamandraNaH 18 bhadraNAH 19 bharaNyAH 3, 42 20 matsaprAyaNAH 23 21 madraNAH 32. yauvanAzvaH. ma | 22 madriH 36 kA 23 vAtsaprAyaNaH 20 bo | 24 viSNuvRddhaH ma 25 viSNuvRddhAH kA 26 viSNuvRddhi: 27 vaimADAH 29 39 ma 28 vairaparAyaNaH 4 29 vaihoDhaH 27 "" 30 stutyAH 55 bo 31 marSaNaH 34 32 zaThaH 34 53 kA 33 zaThamandraNaH bo 34 zaThamarSaNaH 31, 32 kA 38 sAtyakAmyaH vo 39 sAtyakAyanaH 40 40 sAtyakiH 39 41 sAtyaGkAyanAH 42 hAruNyAH 3, 19 "" 55 "" 281 (32) dvAtriMzaH bhavara: AGgirasa AmbarISa yauvanAzva itImaM pravaraM AzvalAyanApastambabodhAyanamatsyA AhuH. AzvalAyanApastambau punaH - mAndhAtra AmbarISa yauvanAzva ityetaM pravaraM vikalpatayA vadataH Apastambastu- AGgirasa mAndhAtra kautsa soe bo dw Azva ma bo yeo bo bo ma 35 zAGkharAyaNaH 16 kA 36 zivamatiH (sataH + madriH) ma bo 37 sataH 36 "" "" 33 kA bo 35 kA bo bo., kA bo 33 Page #280 -------------------------------------------------------------------------- ________________ 244 pravarA gotragaNAzca. itImaM pravaraM kutsAnAmAha. (32) gaNaH yauvanAzvAH 1 kAraSiyaH 2 kutsaH 3 kutsAH 4 kautapAH 5 kaulayaH 6 kSemavegaH 7 gavaraNiH 8 jJAtvAyana: 9 dazyaH 11 10 darbhaH 11 darbhaH 9 12 naimizrayaH 13 piGgaH 14 paugalaH 15 pauDalaH 16 paulayaH 17 bhaimagavaH 18 bhaimagavaH 19 19 bhairavAH 18 20 maNDakArayaH 21 21 mANDakArayaH 20 bo 22 matyAyuH 23 Azva 23 mamanAyuH 22 Apa 24 mahodaraH bo 25 mANDimAlAH 26 mAdhUyaH 27 mAndhAtA 28 , 28 mAndhAtuH 27 ,, 29 mizrodanaH 3 bo 30 mizrodarAH 29 Azva 31 lAvAdaraH 32 bo 32 vAlodaraH 31 33 vAzyaH Azva 34 vAsyamAliH ma 35 zaGkhaH bo 36 zAkhadabhiH 37 sAlayaH 38 saubhAgaH 39 hariH ,, 40 haritaH ,, 41 haritAH , 42 hastivAsyaH Azva ra Azva., bo Apa (33) trayastriMzaH pravaraH AGgirasa AjamIDha kANva ityetaM pravaramAzvalAyanAdayassarva eva kaNvAnAmAhuH. AzvalAyanaH punaH Page #281 -------------------------------------------------------------------------- ________________ 34. saMkRtayaH. 245 AGgirasa ghaura kANva ityetaM pravaraM vikalpatayA vadati. (33) gaNaH-kANvA: 1 ajamIDhAH kaNvAH Apa |22 markaTapaH 23 2 apANDuH 4 ma 23 markaTayaH 22 3 AmaranAzanaH ,24 mAJjiH . 4 ArSAdiH 2 , 25 mArkaNDaH 21 5 aupamarkaTAyanAH 6 bo |26 mauliH 6 aupamarkakhyAyaniH 5 ,27 mauginthAH 7 kaNvAH Azca., bo., ma |28 rathaH 8 kalAH 19 |29 ramaNaH 20 9 gAdAyanaH 11 30 vAjayaH 31 10 guruH 12 ma 31 vAjayAH 30 11 godAyanaH 9 32 vAjazravasaH 12 caturiH 10 33 vijadAH 34 13 nADAyana: |34 vijigava: 33 14 nArI 41 |35 zakaTAyanaH 36 15 paulAhanaH 16 |36 zAkaTAyanaH 35 16 paulAhaliH 15 37 zivaH 40 17 prAgAdhamAH 18 |38 zyAmAyanaH 39 18 prAgAdaH 17 |39 zyAmAyaniH 38 19 bASkalaH 8 bo 40 saNaH 37 20 maraNaH 29 ma 41 saunArI 14 21 markaTaH 25 (34) catustrizaH bhavaraH AGgirasa sAGkasa gauravIta itImaM pravaraM saGkatInAM ApastambabodhAyanakAtyAyanamatsyA AhuH.. : : : Page #282 -------------------------------------------------------------------------- ________________ 246 pravarA gotragaNAzca. AzvalAyanastu ___ AGgirasa gauruvIta sAGkRtya itImaM pravarameSAmuktA, zAktya gauravIta sAGkasa itImaM pravaraM vikalpatayA vadati. (34) gaNaH-saMkRtayaH Apa., bo * + F 5 5 Azva., 1 adhrApiH 2 AgrAyaNaH 3 ArSabhiH 4 gAGgiH 5 gArgyahAraH / 6 cAndrAyaNaH 7 cAsarAyaNaH 8 jAnakiH 9 taNDuH 10 tANDuH 11 tArakAdyAH 12 tAlakiH 13 tairandhaH 14 nagahiH 15 parasparAyaNyaH 16 paribhavaH 17 17 paribhAvAH 16 18 parNI 19 pUtimASaH bo 20 pUtimASAH 21 paiNAyAH 26 22 paulaH 23 malakAH 24 logAkSiH | 25 laukSiH | 26 vaitaleyaH 21 27 zambuH Azva., bo 28 zeSayaH kA 29 zaimbhavayaH 31 gho| 30 zaivagavaH kA 31 zaivagavaH 29 ,, 32 zrotAyanaH 33 , 33 zrautAyanAH 32 ma 34 sahiH bo 35 saMkRtayaH "| 36 saMkRtiH ma 37 sAmbuH azva, kA 38 sUtavyaH 5 5 Azva 5 5 Apa., bo Azva., kA Page #283 -------------------------------------------------------------------------- ________________ 35. zyAvAzvAH. 247 kA 39 sUSibhiH 40 saipaThanaH 41 kA 41 saupavanaH 40 ...| 42 hAragrIvAH (35) paJcatriMzaH pravaraH Atreya ArcanAnasa zyAvAzva. ityetaM pravaraM AzvalAyanAdayassarva evAhuH. (35) gaNaH-zyAvAzvAH / ma yo : 1 aGgiH 103 bo, 20 kardamAyanaH 22 2 atrayaH Azva., Apa., bo 21 karmaryAyaNayaH 25, 27 3 atriH 8 ma 22 karmaryAyaniH 20 4 aruNAtreyaH bo 23 kAnajihvaH 19 5 arghapathAH 6 ma 24 kAragrIviH 6 ardhapaNyAH 5 , 25 kArmaryAyanayaH 21, 27 / 7 AGgimAn 10 / | 26 kArmaryAyaniH 8 AtriH 3 ma 27 kArNAyaniH 21, 25 9 AtreyaH kA 28 kAlApacayAH 29, 30 10 AnaGgiH 7 bo 29 kAlAyaniH 28, 30 11 AnIlAyanAH 12, 82 ,30 kAlAvayaH 28, 29 12 AnISAyaNAH 11, 82 , 31 kAviSThirAH 41 / / 13 AhAyanAH kA 32 kRSNAtreyaH 14 indrAtithiH 33 kairajiH 34 15 uddAlakaH (kiH) ma 34 kairaJjiH 33 16 urugrIviH 165 35 kairaJjiH 53 17 audAlakiH bo 36 kauNDeyAH 37 18 auSasaH kA 37 kodreyAH 36 19 kaNAjihvaH 23 ma 38 gANipatayaH 39, 40 5 : 4 : : : : kA bhI 5 5 Page #284 -------------------------------------------------------------------------- ________________ 248 praparA gotragaNAzca. 39 gANiSTatayaH 38, 40 40 gAdhipatiH 38, 39 41 gAviSThirAH 31 42 goNipataH 43 43 goNIpatiH 42 44 gopanAH 55 45 gopavanAH 46 46 gopavanyaH 45 47 goleyaH 121, 167 48 gauragiH 161 49 gauragrIvayaH 50 gauragrIvAH 51 51 gauragrIviH 50 52 gaurAoMH 77 53 gaurAjinaH 35 54 gaurAtreyaH 55 gauryanyaH 44 56 candrAtithiH 57 cAndriH 63 58 caitrAyaNAH 68 59 chagalAH 62 60 chandogiH 64 61 chandogeyaH 62 chAgalAH 59 63 chAndi: 57 64 chAndogiH 60 65 chAndogiH 66 jaladaH 88 67 jAnukiH 142 68 jaitrAyaNAH 58 69 tAkAbandavaH 70 FREEEEEE : FEE bo 70 tRNabindavaH 69 71 tRNabinduH 72 tailapaH 73 tauleyaH 74 dattAtreyaH 75 dAkSiH 76 diviH 77 daurANiH 52 78 droNagAvAH 72, 80 79 droNanAbhaH 78, 80 80 droNabhAvAH 78, 79 ma 81 nIlAneyAH 82 nIlAyanaH 11, 12 83 maidrANiH 116 ma 84 pataJjanaH bo 85 payanAH 86 puSTayaH bo 87 pauSTikAH 88 pragalaH 66 89 bAleyaH 115 | 90 bAhutannaH 91 bAhumitraH 92 bhagapAdaH | 93 bhAgamAdayanaH 94 , 94 bhAgamAnaH 93 / 95 bhAgampathaH 96, 97 | 96 bhAGgakatayaH 95, 97 ma 97 bhAgatayaH 95, 96 / / kA 98 bhAradvAjAyanaH ,, 99 bhUmiH 100 ma 100 bhUrayaH 99 , Page #285 -------------------------------------------------------------------------- ________________ 1. zyAvAzvAH. 249 . :: . 101 maGgalayaH 107, 109 bo 131 zi(zupAlaH yo 102 mahAtreyAH , 132 zaivAH 140, 151, 153 ,, 103 mAnaGgiH 1 133 zoNakarNiH 138 104 mAlakayaH 105, 106 ,134 zodreyAH 136 , 105 mAlayaH 104, 106 , 135 zaukatavaH 155 106 mAlarucaH 104, 105 ,, 136 zaudreyAH 134 , 107 mAhuliH 101, 109 137 zaunakarNi 108 maudgalAkiH / 138 zaunakarNiH 133 ma 109 maudgalayaH 101, 107 ,, 139 zaubhreyAH 154, 159 bo 110 raktAtreyaH bo 140 zauvAH 132, 151, 153,, 111 vAmarathInAH 112 , 141 jhyAmAtreyAH , 112 vAmarathyAH 111 , 142 zvAjAnukiH 67 ko 113 vAmarathyAH kA., ma 143 zvetAtreyAH 114 vAlayaH 123 144 SyoraGgiH 160 115 vAleyAH 89 , 145 saJcavyAniH 129, 148 ,, 116 vaiDAliH 83 ma 146 sAketAyanAH 117 vaitabhAvayaH 118 147 sAGkhayeyaH 128 118 vaitabhAvAH 117 148 sAmpacyAneyaH129,145vo 119 vaidehAH 163 149 sArAyaNAH 130 ma 120 vailayaH ma 150 supuSpiH 152 bo 121 vaileyAH 47, 167 yo 151 saipAsthapAlAH 132, 122 vauleyaH 140, 153 123 vyALayaH 114 bo 152 saiSpayaH 150 124 zakalAyaniH 125 ma 153 sopAccharAlaH 132, 125 zAkalAyAneH 124 140, 151 126 zAkiH kA 154 saugayaH 139, 159 127 zAkhaliyaH , 155 sautavarAH 135 128 zAkheyAH 147 ma 156 saupuSpayaH 129 zAbavyAyanayaH 145, 157 saupuSpiH 148 bo 158 saubhRtiH 162 130 zArayaNAH 149 ma 159 saubhreyaH 139, 154 yo Page #286 -------------------------------------------------------------------------- ________________ 250 pravarA gotragaNAzca. 160 sauragiH 144 161 sauraGgiH 48 162 sauzrutayaH 158 163 staidehAH 119 bo 164 svetAkaH .. ..kA ,, 165 haraprItiH 16 . ma kA 166 haryazvaH kA bo 167 hAleyaH 47, 121 bo . (36) pATraMzaH pravaraH Atreya gAviSThira paurvAtitha itImaM pravaraM gaviSThirANAM AzvalAyanakAtyAyanamatsyA AhuH. ApastambabodhAyanau tu Atreya ArcanAnasa gAviSThira itImaM pravaramAhatuH. (36) gaNaH-gaviSThirAH 1 avarodhakRt 9 kA, 15 bhalandanaH 2 urNanAbhiH 4 ,, 16 bhAlavaniH 10 3 UrNanAbhiH ma 17 mauJjakAziH 18 4 aurNanAbhiH 2 kA 18 mauJjakezaH 17 5 gaviSThiraH ma 19 mauJjakezaH 6 gaviSThirAH Azva., Apa., | 20 lAkSiH 7 | 21 vaijavApanaH 22 7 dakSaH 20 kA 22 vaijavApiH 21 8 dAkSiH || 23 vaitakiH 9 dArNakRt 1 24 vyANiH 25 10 nAlandanaH 16 25 vyAlikhaH 24 11 pAliH 11 | 26 zirISaH 12 pArNaviH 10 , 27 zilArdaniH 13 baliH 28 zrimizvaH 29 14 bIjavApI ,,| 29 sRpiH 28 Page #287 -------------------------------------------------------------------------- ________________ 38. vAgbhUtakAH. (37) saptAtraMzaH prAraH Atreya ArcanAnasa paurvAtitha ityetaM pravaraM mudgalAnAM bodhAyana Aha. Apastambastu Atreya ArcanAnasa Atitha ityetaM pravaraM atithInAmAha. (37) gaNaH-atithayaH 1 atithayaH 2 arNavaH 3, 22 3 oNrNavAH 2, 22 4 gaviSThiraH 5 gaurakayaH 6 gaurivataH 7 7 gaurivItaH 6 8 bodhavAJjakiH 9 9 bodhAkSaH 8 10 mudgalAH 11 vAyapUtiH Apa 12 vAyavAnaH bo 13 vaitabhAvaH 14, 20 14 vaitavAhaH 13, 20 15 vyAdhisandhiH 16 , 16 vyAlisandhiH 15 ,, 17 vrIhimataH 18 zAlimataH 19 zirISiH 21 | 20 zaitabhAvayaH 13, 14 , 21 zaiSayaH 19 / 22 svarNavaH 2,3 ___ (38) aSTatriMzaH pravaraH Atreya ArcanAnasa vAgbhU (dbhu) taka ityetaM pravaraM vAdgu ( gbhU ) takAnAM bodhAyana Aha. (38) gaNaH-vAgbhUtakAH 1 vAgbhUtakAH 2 bo 2 vAgbhutakAH 1 - - Page #288 -------------------------------------------------------------------------- ________________ pravarA gotragaNAzca. (39) ekonacatvAriMzaH pravaraH Atreya vAmarathya pautrika ityetaM pravaraM putrikAputrANAM kAtyAyanamattAvAhatuH. (39) gaNaH-putrikAputrAH / kA.,ma 1 kAlayaH 2 kAleyaH 3 kereyaH 4 dhAtreyAH 5 putrakiH 6 putrikAputrAH 7 maitreyAH kA 8 vAmarathyaH ma 9 vAmarathyaH 11 | 10 vAleyaH m| 12 vAsarathyaH 9 | 12 zyabhrayaH ,,13 saugeyaH ma 14 hAleyaH * / (40) catvAriMzaH pravaraHAtreya saumaGgala zyAvAzca ityetaM pravaraM sumaGgalAnAM darpaNakAro vadati. (40) gaNaH-sumaGgalAH (41) ekacatvAriMzaH pravaraH vaizvAmitra daivarAta audala ityetaM pravaraM AzvalAyanAdayassarva eva vadanti. (41) gaNaH-audalAH Page #289 -------------------------------------------------------------------------- ________________ 1 anUtakiH 2 2 anUnatantavaH (anUtakiH + mAntavaH ) 3 apagahanayaH 4 abhaya: 11, 12 5 AnabhinnAH 6 ApaghavyaH 7 AyatAyanaH 12, 98 8 AlakiH 23 9 AlaviH 10 AlopyAH 11 AzvaH 4 12 AzvatApanaH (AyatA yanaH + abhayaH ) 13 utsarayaH 14 udambari: 15 15 urdariH 14 16 ulUkaH 17 ulUpAH 24 18 auefea 19 aupagavayaH 20 20 aupagahayAH 19 21 aupadahanayaH 22 aulakiH 23 23 aulokiH 8, 26 24 aulopyAH 17 25 karISAH 28 41. audalAH. 26 kAmantakiH 27 kArISiH 28 28 kArISI 25, 27 29 kArbisammatyAH vo ! 30 kAlaH 31 kAlAyanaH 32 kuzikaH 29 kA 33 kuzikAH va 36 kSarapApaH bo | 35 kSarapApAH 36 36 kSarayaH 35, 37 53 ma! 37 kharavAcaH 36 Apa | 38 gAlavaH bo 39 gaurAH kA 40 cikitaH ma 41 cikitAH 43 42 citrantavayaH " | 43 cintitaH 41 vo 44 caitreyAH 45 jAbAlaH ,, 46 jAbAlayaH Apa 47 jAbAlAH ma 48 DolI bo 49 tantuH 77 ma 50 tArakAyanaH 51 sAlavatAH 52 vo 52 sAlavitAH 51 Apa | 53 devarAtaH " Azra, ma 58 pAdapAH 63 59 pApedirayaH 22 54 nuvalayaH 75 ma payodajanAH 62 " 56 parNajaGghAH vo 57 pADaliH 72 22 kA 60 pArakyAH 91 253 Apa bo Azva bo 33 kA ma " "3 azva, ma bo Azva., Apa bo " 35 "" kA yo seo kA Apa bo 35 " Apa., ma bo bo seo thw, thw u kA Page #290 -------------------------------------------------------------------------- ________________ 254 pravarA gotragaNAca. bo Apa 61 pArNaryaH 91 vArakyAH 60 62 pAryodarayaH 65, 55 ma 92 vAlakAyanaH 63 pArSayaH 58 93 vAlakiH 64 pyayaH 94 vAstukauzikAH 65 prAstrodarayaH 62 95 vitantuH 96 66 baddhakathaH 96 vidaDAH 95 67 babhruH Apa 97 vizvAmitraH 68 bavaH Azva., Apa 98 vRkAyanaH 7 69 bAbhravyaH kA 99 vaikRtiH 70 bAbhravyAH bo., ma 100 zalaH 113 71 bRhadagniH Apa., bo| 101 zAlaGkAyanaH 72 bhalIbhAvAH 57, 126 ma| 102 zAlaGkAyanAH 73 bhASTakiH 74 bo| 103 zAlAvataH 74 bhASTheyAH 73 104 zAviniH 75 bhovaniH 54 105 zyAmAyanAH 76 manuH 77 Apa 106 zyAmeyAH 77 manutantuH (manuH+tantuH) | 107 zvetyantAyanaH 125 Azva., Apa 108 zvovalAH 78 manuzabdAntAH bo| 109 saMzrutaH 111 79 mayUrAH 110 saMzrutyaH 112 80 mANiH 111 saMsRtaH 109 81 mAntavaH 2 112 saMsRtyaH 110 82 yajJavalkaH 113 salaGkaH 100 83 yamadUtAH 84 114 sAGkAyanAH 84 yamahvatAH 83 , 115 sAdhitAH 85 yAjJavalkyAH bo., kA., ma 116 saindhavAyanaH 86 rAghahiH bo 117 saindhavAyanAH 87 lAbhakAyanAH 88 ,,| 118 saugatayaH 119 88 lAmakAyanAH 87 , 119 saugantayaH 118 89 lokAH ,,| 120 saumatyAH 121 90 vataNDaH ma 121 saumityAH 120 Page #291 -------------------------------------------------------------------------- ________________ 43. dhAnaJjayAH. 122 sauzrayaH 124 123 sauzrutAH 124 sauzrutiH 122 bo| 125 syaitantAyanAH 107 / / kA 126 halayamAH 72 bo (42) dvicatvAriMzaH pravaraH vaizvAmitra daivazravasa daivatarasa ityetaM pravaraM AzvalAyanApastambabodhAyanA vadanti. (42) gaNa:- daivatarasAH 1 kaamkaaynaaH4aashv.,aap.,bo| 7 devazravasaH 2 kAmakAyaninaH 3 bo| 8 matiH 11 3 kAlakAyaninaH 2 / 9 vizvAmitraH 4 jyAmakAyanAH 1 ,, 10 zrImatAH 5 jyotiH , 11 saumatiH 8 6 daivatarasaH Azva., Apa (43) tricatvAriMzaH pravaraH vaizvAmitra mAdhucchandasa dhAnaJjaya itImaM pravaraM AzvalAyanApastambabodhAyanA vadanti. (43) gaNaH- dhAnaJjayAH 1 AzvavatAH 2 2 AzvAvatAH 1 3 utsrAkSAH 4 4 uSTrAkSAH 3 5 kAravyAH 12 6 kArISayaH bo 7 tAravyAH 12 8 dhanaJjayAH Azva., Apa., bo 9 mahAkSAH 10 mAdhucchandasAH Apa ,, 11 saindhavAyanAH , 12 sthUlavyAH 5, 7 3 . Page #292 -------------------------------------------------------------------------- ________________ 256 pravarA gotragaNAzca. (44) catuzcatvAriMzaH pravaraH vaizvAmitra mAdhucchandasa Aja itImaM pravaraM AzvalAyanApastambabodhAyanA ajAnAM vadanti. kAtyAyanastu- vaizvAmitra Azmarathya vAdhula = bandhula itImaM pravarameSAmAha. (44) gaNa:- AjA: + / . 1 ajAH Azva., kA 8 kAmalAyaniH 7 2 ajAyanAH 4 bo 9 kAzikAH 3 azmarathyaH 6 ma 10 kuzikAH 4 AjAyanAH 2 bo 11 caJjaliH 13 5 AjyAH Apa 12 mAdhucchandasaH 6 AzmarathyaH3 ma 13 mAdhulAH 11 7 kamalAyajinaH 8 , 14 mArgamityayaH ma (45) paJcacatvAriMzaH pravaraH vaizvAmitra mAdhuzchandasa rauhiNa itImaM pravaraM rohiNAnAmAzvalAyana Aha. (45) gaNaH- rauhiNAH 1 rohiNAH Azca * (46) SaTcatvAriMzaH pravaraH vaizvAmitra mAdhucchandasa ASTaka itImaM pravaraM aSTakAnAM AzvalAyana Aha. Amastambastu Page #293 -------------------------------------------------------------------------- ________________ vaizvAmitra ASTaka itImaM pravarameSAmAha. bodhAyanastu vaizvAmitra ASTaka lauhita itImaM pravarameSAmAha. kAtyAyanamatsyau tu - vaizvAmitra lauhita ASTaka itImaM pravarameSAM vadataH (46) gaNaH- ASTakAH 3 karjUrAyanAH 4 4 jarjharAyanAH 3 1 aSTakayaH 2 aSTakAH 8 Azva, Apa, ma 5 daNDakayaH 6 6 dADakayaH 7 raNDakayaH 6 25 6 47. pauraNAH. bo | 1 aSTakaH 2 paridhApayantAH 4 3 pAraNAH 5 4 pAridhApayantaH 2 bo 10 vasayaH " (47) saptacatvAriMzaH pravaraH - vaizvAmitra devarAta pauraNa 12 11 vAJjAyanAH 9 12 vAsayaH 10 57 ,, 13 zvAzravarNAnA: ( cAtravarNA yanAH + cAGkavarmAyaNAH), 8 lohitAH 2 bo., kA., ma vaJjAyanAH 11 bo itImaM pravaraM AzvalAyanaH pUraNAnAmAha. ApastambAdayastu- vaizvAmitra pauraNa ityetaM pravaramAhuH. (47) gaNaH - pauraNAH 257 ma 5 pUraNAH 3 bo " Aya., Apa., bo., kA 6 lohitaH " 25 33 33 Azva, Apa., bo., kA., ma ma Page #294 -------------------------------------------------------------------------- ________________ 250 pravarA gotragaNAzca (48) aSTacatvAriMzaH pravaraH vaizvAmitra kAtya AkSIla itImaM pravaraM katAnAM AzvalAyanApastambabodhAyanakAtyAyanA AhuH. matsyastu- sAti (khilikhili) saulidvAri (vidya) vaizvAmitra itImaM pravarameSAmAha. (48) gaNaH- AkSIlAH 5 5 : yi coe yi yiyi s yi 5 1 indupariH 5 kA 22 traikAyaniH 2 iSiH ma 23 nArAdyAH 3 udumbariH 24 nArAyaNAH 4 audumbarAyaNAH | 25 naikAyaniH 30 5 audumbariH 1 | 26 piNDagrIvAH 6 katAH Azva., Apa., bo., 27 maujahAyanAH 29 7 karabhAvAH 8 28 maujAyaniH 8 karambhAH 7 29 maujAyaniH 27 9 karIrAmiH 11 30 raikAyaniH 25 10 karAimbhiH 14 | 31 lAvakaH 11 karIrAziH 9 ma 32 lavakiH 33 12 kAtyAyaniH 35 kA., | 33 lAvaliH 32 13 kArilAdiH 14 kA 34 vAjAyanaH 17 14 karilAliH 13, 10 , 35 zATyAyanaH 12 15 kaukulyAH 16 | 36 zAlaGkAyaniH 42 16 kokRtyAH 15 | 37 zaziriH 39 17 jAyamAnAH 34 | 38 zazireyAH 18 tAruNyAyaNiH 20 | 39 zaiziliH 37 19 tAAyaNiH kA., ma 40 saMhiteyAH 41 20 tAryAyaNiH 18 kA 41 sAMhiteyAH 40 21 taikAyaniH , 42 sAlaGkAyanaH 36 5 5 5 yineun : : yiyi coe yi yiyi coe Page #295 -------------------------------------------------------------------------- ________________ 43 sairandhAH 44 44 sairindhAH 43 51. krathakAH. bo | 45 saisavaTiH . " (49) ekonapaJcAzaH pravaraHvaizvAmitra AghamarSaNa kauzika itImaM pravaraM aghamarSaNAnAM AzvalAyanApastambabodhAyanA AhuH. (49) gaNaH - kauzikA : 1 aghamarSaNAH 2 aghamarSaNAH - kuzikA: Apa Azva., bo / 3 kauzikAH (50) paJcAzaH pravaraHvaizvAmitra gAdhina taNa itImaM pravaraM reNUnAmAzvalAyana Aha. (50) gaNa: - raivaNAH 1 revaNaH Azva (51) ekapaJcAzaH pravaraH - vaizvAmitra rautthaka taNa 259 8 itImaM pravaraM rautthakAnAM bodhAyana Aha. kAtyAyanamatsyau tu - vaizvAmitra gAdhina raivaNa itImaM pravaramAhatuH darpaNakArastu -- vaizvAmitra kAthaka krAthaka iti pravaraM kathakAdInAM darzayati. (51) gaNaH - RthakA: Page #296 -------------------------------------------------------------------------- ________________ 26. pravarA gotragaNAzca. 1 athakaH 7 2 udaveNuH 3 udAlakiH 4, 5 4 audovahiH 3 5 auddAlakiH 3 6 kathakaH 7 7 kathakaH 1,6 kA 8 caudauhalAH 12 9 nakhodvahayaH 10 rokSakAH 11 11 rodhakAH 10 | 12 sohahalAH 13, 8 , 13 sauddhahalAH 12 kA., ma 14 svaitaratyaH (52) dvipaJcAzaH pravaraH-- vaizvAmitra gAdhina vaiNava itImaM pravaraM veNUnAmAzvalAyana Aha. (52) gaNaH- vaiNavAH1 veNavaH aam| AMBAnuTORRORE Azva (53) tripaJcAzaH pravaraH vaizvAmitra zAlaGkAyana kauzika itImaM pravaraM zAlakAyanAdInAM AzvalAyana Aha. (53) gaNaH- zAlaGkAyanAH Azva 4 zAlaGkAyana. 2 lohataH , 5 zAlAkSaH 3 lohitAkSaH (54) catuHpaJcAzaH pravaraH-- vaizvAmitra aindra kauzika itImaM pravaraM indrakauzikAnAmAzvalAyana Aha. (54) gaNaH- indrakauzikAH Page #297 -------------------------------------------------------------------------- ________________ 58. kazyapAH. 1 indra kauzikAH bo (55) paJcapaJcAzaH pravaraH vaizvAmitra sAhula mAhula itImaM pravaraM sAhulAdInAM darzayati darpaNakAraH. (15) gaNaH- sAhulAH (56) SaTcAzaH pravaraH vaizvAmitra hairaNyaretasa itImaM pravaraM hiraNyaretasAM darpaNakAro darzayati. (56) gaNaH- hiraNyaretasaH (57) saptapaJcAzaH pravaraH vaizvAmitra kApAtarasa iti pravaraM suvarNaretasAM darpaNakAro darzayati. (57) gaNaH- suvarNa retasaH (58) aSTapaJcAzaH pravaraH kAzyapa AvatsAra Asita ityetaM pravaraM kazyapAnAmAzvalAyana Aha. (58) gaNaH- kazyapAH1 kazyapAH Azva 34 Page #298 -------------------------------------------------------------------------- ________________ pravarA gotragaNAzca. (59) ekonaSaSTitamaH pravaraH zANDila Asita daivala itImaM pravaraM zANDilAnAmAzvalAyanakAtyAyanau pradarzya, kAzyapa Asita daivala itImaM pravaraM vikalpatayA vadataH. Apastambastu- daivala Asita itImaM pravarameSAM pradarzya, kAzyapa daivala Asita itImaM pravaraM vikalpatayA vadati. bodhAyanastu kAzyapa AvatsAra Asita itImaM pravarameSAM pradarzya, kAzyapa AvatsAra zANDilya itImaM pravaraM, kAzyapa AvatsAra daivala ityetaM ca pravaraM, zANDilya Asita daivala ityetamapi pravaraM vikalpatayA vadati. matsyastu Asita daivala kAzyapa itImaM pravaramAha. (59) gaNaH- zaNDilA: 2 udameghaH 3 upalodhaH 4 audameghayaH 5 5 audameghAH 4 6 kardamaH 7 kAmayAH kA.. ma 8 kAreyaH kA 9 kAzyapaH ,, 10 kulahaH bo 11 kuhalaH , 12 kevalAH 76 ma 13 kezIlaH bo 14 kairAtaH meM bhI Page #299 -------------------------------------------------------------------------- ________________ 15 kokilaH 16 koSayaH 21 17 kaukaNThayaH 18 18 kautuNDeyaH 37 19 kauraDajAH 20 kauvalayaH 21 kaukSeyaH 16 22 kaulahAH 23 khArdatImukhAH 24 24 khArdabhImukhAH 23 25 gardabhImukhaH 26 gAGgayanA: 27 27 gAGgAyanAH 26 28 gobilaH 101 29 gobhilAH 31 30 gomutrAH 31 govidAH 29 32 calubhiH 33 ceranAbhaH 34 jalandharaH 35 jalandhavaH 36 36 jalambhaH 35 37 jANavaMzAH 45 38 jAnantAraH 39 39 jAnandhariH 38 40 jalandhariH 41 tadapAsaH 50 42 tRNabinduH 43 tauvariH 44 44 tauaripaH 43 45 dANavantaniH 37 59. zaNDilAH, kA | 46 devatAtapaH bo 47 devajAtayaH 94 48 dhanvantariH 49 nabhaH 66 33 kA 50 nidAghaH 41 f bo 52 paryAH 55 53 parvaH 62 54 parvakAH 57 55 parvamojimaH (paryA: + mojimaH) " 33 33 kA., ma "" " bo 56 pAyakAH 58 ; 57 pAyikAH 54 ma 58 pAvakAH 56 bo | 59 pippalaH " kA "" 33 51 parivAriH 61, "" lm 60 pippalAdiH 64 kA 64 paippalAdiH 60 65 pailyaH 63 59 bo 66 baliH 49, 85 67 bahumiNDaH 68 68 bahumindaH 67 69 bahUdayaH "" ma | 70 bAhyAyanaH 91 kA 719 bhatsyAH 113 ma 72 bhAguriH 61 pUpari: (lAyu: + parivAriH) 62 pUrya: 53 63 paippalaH 65 73 bhArvamAnayaH 74 bhujAtapUraH 111 163 p bo seo " kA 32 Kai Yuan kA 33 99 Yun 36 kA ma kA ma sae kA 65 19 " bha Page #300 -------------------------------------------------------------------------- ________________ 264 ma 75 masRNaH 113 76 mahAkairaliyaH (mahAntaH + kevalAH) ma 77 mahAntaH 76 78 mahodakayaH 79 79 mAhodayaH 78 80 mRgaketuH 81 mIjimaH 55 82 mauJjAyanAH 90 83 lAyu: 69, 84 vatsabhAtayaH 88, 89 85' valiH 66 86 vAkyazaThAH 87 87 vAcyazuSmAH 86. 88 vAtyaSaNTAH 84 89 vAtsabhAtayaH 84 90 vAri: 51, 83 91 vAzyAyanAH 70 92 vRkakhaNDaH 93 vRSakhaNDaH 94 vedapAtayaH 95, 47 95 vedayAtayaH 94 96 vedAyanAH 98 97 vaidAnavaH are gotragaNAca 1 rebhAH 101 zobhanaH 28 29 bo 102 praiSTikayaH 115 103 sampacaH 104 " ma 104 sampavaH 103 kA 105 sampAtiH 106 bo 106 samyAtiH 105 kA 107 sAdanavAH bo 108 sAvacasaH 109 ma 209 sAvarcasaH 108 vo 110 suketuH ,, 111 suJjotamAnaH 74 " 98 vailAyanAH 96 bo 99 zaNDilAH Abhya, Apa, ma, bo 100 zAkhilaH kA ma " kA | 116 staidehAH ma ,, "" bo bo., kA., ma 117 hiraNyabAhuH 118 hiraNyabAhuH 119 hiraNyabhAhuH 120 haipura : 121 121 hairyuraH 120 (60) SaSTitamaH pravaraH kAzyapa AvatsAra raibhya (bha) ityetaM pravaraM rebhANAM AzvalAyanAstambabodhAyanA AhuH, (60) gaNaH 112 sudAnuH seo 22 113 sRvatsyogaH 75, 71 kA | 114 saudAnavaH kA., ma bo 115 staicimahAkayaH 102 bo rebhA: Azva., Apa., kA bo "" pi 93 bo " dr kA ma kA 59 ma kA bo kA "" Page #301 -------------------------------------------------------------------------- ________________ 61. nidhruvAH. 65 . . meM . (61) ekaSaSTitamaH pravaraH kAzyapa AvatsAra naidhruva itImaM pravaraM nidhruvANAM AzvalAyanAdayasava eva vadanti. (61) gaNa:- nidhruvAH1 agniH bo 26 uttaraH 27 / 2 agnizarmAyaNAH bo., kA., ma 27 uttarataH 26 3 agrAvaH 4 ma 28 ugrajAH 4 azAvaH 3 , 29 udalAH 5 atrayaH 51 bo 30 upatpAyaviH 31 6 anyakRtaH kA 31 upazvAyAH 30 7 ayasthUNAH 32 ulkAyaniH 25 8 araruyaH 39 33 RSagaNAH 277 9 AgrAyaNAH 13 34 RSigaNAH 277 10 AgrAyaNAH 18 . 35 aitizAyanAH 11 AjihAyanaH ,, 36 aukthyAyaniH 25 12 AtapAH 67 37 aujjvalayaH 39 13 AtrAyaNAH 9 kA 38 auTavRkSAH 352 14 AniSTaH 149 39 auDalayaH 37, 42, 8 15 AbhUtyAH .40 autkrAyaNiH 25 16 AvidheNyAH 41 audakiH 255 17 AzugAyakAH 42 audalayaH 39 18 AzrAyaNiH 10 43 aupavyAH 19 AzvalAyaninaH 371 44 auSapratimAH 20 AzvavAtApanAH 22 kA 45 austhakAyanAH 21 AzvavAtAyanaH 23 ma 46 kaMsapAtraH 47 22 AzvavAtAyanA: 20 kA 47 kaMsapAtrayaH 46 23 AzvavAtAyAneH 21 ma 48 kanyakAH 24 AsurAyaNAH bo., kA., ma 49 karopAH 90 25 ucchrAyaniH32, 36, 40 bo 50 kalaH . . . . 4 Page #302 -------------------------------------------------------------------------- ________________ 66 51 kalayaH 5, 243 52 kaviH 324, 326 53 kazyapaH 54 kazyapaH 66 55 kazyapAH 56 kaSTAyanaH 57 kAMsalAyanAH 58 58 kAMsAyanAH 57 59 kAcAyanAH pravarA gotragaNAtha. bo. 68 kAzvahAyanaH 69 kirayaH 64 70 kaikarasapAH 267 71. kaikazayaH 72 kairajAH 73 73 kairaJjAH 72 74 kaunAbhiH 75 75 kaunAmiH 74 76 kauberakAH 80 77 kauriSTAH 78 kauzikeyAH 81 79 kauzitayAH 81 80 kauSItakiH 76 99 kA kha. Apa. #T. bo. 55 eni. ma. bo bo. 60 kAtyAyanAH 61 kApuTi: 62 kAmbarodarayaH 63 63 kAmbalodarayaH 62 64 kArtikyaH 69 99 ma. 65 kArdamAyanAH 91, 92, 355 kho. 66 kAzyapeyAH 54 ma. 67 kAzyAtayaH 12, 303 bo. "" 81 kauSItakeyAH 78, 79 bo 82 kausalayaH 83 kausIkAH 84 krodhaH 85, 86 85 koSTAH 84 86 kroSNAH 84 87 khagadAH 88 88 khagAdAH 87 89 khaJjaH 90 90 khambhAH 89, 49 99 khAndrAyaNAH 65 92 khArdamAnAH 65 g, 93 gaNDavAnAH 94 94 gaNDeSuH 93 95 gadAyanAH 98 gomayAnAH kA. 99 gomAyanAH 97 ma. 100 gaurivAyaNaH 101 ,,)] 101 gaurIvAyaNAH 100 kA. 102 zroSThAyanaH 246 103 cakradharmI 96 gavyAyanAH 97 gomayAtAH 99 104 cAGgatyaH 112 39 bo. 105 ceduH 302 106 caketAH : 306 sa. 107 cairandhriH 332 108 colavAlAH 109 33 bo | 109 coSyaNAH 108 110 chAgaH 59 ma. 111 chAgavyAH 310 " kA. bo. "" 95 kA. krA. bo. 7 7 7 ma. kA. bo. ma. bo. 25 55 ma. kA. bo. kA. "3 bo. 35 95 " 35 Page #303 -------------------------------------------------------------------------- ________________ 61. nidhruvA 267 A 112 chAGgarayaH 104 bo| 142 dhUmalakSmaNayaH bo. 113 chAyAbhayAH ma. 143 dhUmrAH 114 jayAH bo. 144 dhUmrAyaNAH bo., 115 jAramatsyAH 196 yo. 145 dhUryAH 346 116 jAramAnyAH 115 146 nAziriH 117 jitakumbhAH 209, 284 , 147 nikRtijAH 128 jIvanayaH 119 148 nidhruvAH 119 jIvantaH 118 149 niSTiH 14 120 zAnarAthaH 126 150 naihAsyaH 121 jJAnasaMjJeyAH 120 ,, 151 pazcAlAH 154 122 teviH 137 bo. 152 parastAviH 309 123 traikayaH 168 kA. 153 pAJcAyanIkAH 161 124 caipaNayaH305 154 pAcAlAH 151 125 dakSapANayaH 1:0 co. 155 pANahanyAH 160 126 dAkSapANayaH 126 ma. 156 pANiH 127 dAkSapAyanaH 126. 157 pAthikAH 158, 159 128 dAkSamANayaH 130 bo. 158 pAthiyAH 157 129 dAkSapANiH kA. 159 pAthivyaH 157 130 dAkSimANayaH 125, 128, / 160 pAnasyAH 155, 163 132 bo. 161 pAmbAyanIkAH 153 / / 131 dArbhAyaNAH 162 gArthagANiH 249 132 dASimANayaH 130 163 pAlasyAH 160 133 devaH 139 164 pAvaryAH 165 134 devapAtAH 35 lo., kA. 165 pAvAryAH 164 135 devayAtAH 134 bo., kA. 166 pinAkSayaH 167 136 devayAnAH ma. 167 piGgAkSAH 166 137 deviH 122 yo. 168 paikayaH 123 138 dehakAleyaH 681 , 169 paiThInasAH 170 vo., kA. 139 daivatataH devaH hotA , 170 paiThIjasyAH 169 140 dvihAyanaH kA. 171 paindhakayaH 190 141 dhAyaNAH bo. 172 paimbakayaH 190 Page #304 -------------------------------------------------------------------------- ________________ 268 .. pravarA gotragaNAzca. 173 pailalebhiH 175 ma. 203 bhojayApanAH 200 174 polavayaH 177 bo.| 204 bhojAH 175 paulamauliH 173 ma. 205 bhauvanAH 176 paulayaH 180 , 206 maTharAH 177 paulavayaH 174 207 mataMsaH 219 178 pragAthAH 208 matsyAH 179 prAgrAyaNAH 209 manakumbhAH 117 180 prAceyaH 176 210 mantritAH 210 181 phaNisArAH 280 kA 211 mantravataH 211 , 182 phAlgukAyaniH 195, 212 mahAcakradharmI kA. 196 bo. 213 mahAcakrI 183 phelayAH 189, 284 .. 214 mahAcakreyAH 215 bo. 184 babbhravaH 325 215 mahAvakreyAH 214 / 185 bahiyogAH 216 mAghasarAvayaH 229 186 bindayaH 199 217 mATarAH 187 bindavaH 199 218 mAtaGgaH 222 188 baidalaH 285 219 mAtaGginaH 207 189 bailAH 183 220 mAtRtyAH 221 190 baivakayaH 171, 172 bakyaH 171, 172 ,221 mAtRptAH 220 191 baubhUla: 265 kA. 222 mAnaGgaH 218 192 bhavanandiH 193 ma. 223 bhAnyAyanAH 228 bo. 193 bhavanandI 192 224 mApauvaviH 229 194 bhAgurayaH bo. 225 mArayaNAH 225 bo. 195 bhAlakAyaniH 182 226 mArAyaNAH 226 196 bhAlaGkAyaniH 182 227 mArIcaH ma. 197 bhAladantAH 198 bo. 228 mArjAlAyanAH 223 bo. 198 bhAlandanAH 197 229 mASazarApayaH 216,224,, 199 bhidavaH 186, 187 230 mitakumbhAH 117 , 200 sIrupAyanAH 203 231 musalAH 328 201 bhRgavaH 321 , 232 meSaH 233 202 bheraH 321 , 233 meSakaH 232 Page #305 -------------------------------------------------------------------------- ________________ 61. nidhuvA.. 15 bhAbhI kabhI 234 meSapAH 241 ma 265 laumUlaH 191 .. 235 meSAtakaH 236 bo| 266 lauhitAyanAH 257 236 meSAntakiH 235 ,267 vasuH 70 237 maitrabAhuH 238 268 jAcayAH 238 maitravAdiH 237, 239 , 269 vAtsyaH 239 maitravAhaH 238 270 vAtsyAyanAH 271 240 mauSakAH 271 vAtsyAyaniH 270 , 241 mauSadiH 234 ma 272 vArdhakayaH 273 242 mohUjyAH kA 273 vArdhalayaH 272 243 ya kasayaH 51 274 vArSagANiH 244 yojakAlakiH 245 ,, 275 vinayalakSaNAH ma 245 yodhakAlakiH 244276 viriTikAyanaH 253 , 246 yodhayAnAH 102 ma 277 viSagaNAH 33, 34 bo,. 247 ratikAyanAH kA kA,. ma 248 ramANiH 249 bo 278 vIradharAH 279 kA 249 rambhANiH 162, 248 ,, 279 vIrAdhvarAH 278 250 rAmAyaNAH 251, 252 ,,| 280 vRSTisArAH 181 251 rAghrAyaNAH 250 | 281 vehakAleyaH 138 bo 252 rAmrAyaNAH 250 bo| 282 vaikarNayaH 253 riTakAyanaH 276 ma 283 vaikarNeyAH 254 raiSikiH 307 bo 284 vaiNAH 183 255 rodAkaH 41, 261 285 vaidombAH 188 256 rohitAyanAH 262 286 vaimRgayAH 257 rohitAyanAH 266 / / 287 vailatvalAyanaH 258 lakSmaNyAH 259 288 vaivakayaH 259 lAkSaNAH 258, 260 289 vaivazapAH 260 lAkSAyaNAH 259 290 vaizampAyanAH 261 lodakiH 255 291 vaiziprAH 5262 lohitAyanAH 256 292 zaGkhamitreyAH 297 263 laukAkSayaH 264 293 zatruhayaH 264 laugAkSayaH 263 / / 294 zAkrayANAH . 5. bhAbhI - Page #306 -------------------------------------------------------------------------- ________________ 270 pravarA gotragaNAca. RAM nandanimaamanamann a 295 zAmitrayAH 297 bA| 325 sucabhrayaH 184 296 zAlAhatiyAH ma 326 sucayaH 52 297 zAzvamitreyAH 292, 327 surAH 295 bo 328 susalAH 231 298 zIghrakAH kA 329 sUyoH 346 / 299 zUlAH 351 330 saitAkaH 331 300 zyAkorAH 356 | 331 saitikiSTiH 330 301 zyAmaH ,,| 332 sairAndhraH 107 302 zyeduH 105 | 333 sonadyaH 339, 340 303 zrAmbhayaH 67 334 somabhUvaH 335 304 zrutayaH ma 335 somabhravaH 334 305 zreyayaNAH 124 kA 336 somayAgAH 306 zvaitetAH 106 | 337 sautayaH 307 STaiSikiH 254 bo 338 sodhavayaH 341 308 saghavAH kA 339 saunaghAH 333 309 samastAviH 152 340 saunadyaH 333 310 sayAgadhAH 111 | 341 sauvabhRvayaH 338 311 sarAgojAH 342 saumyAH 312 sarvaH ma 343 sorakiH 358 313 sAMzayaH 318 bo 344 saurAGkaH 358 314 sAkhyamitraH ma 345 saurasukhiH 348, 349 315 sAnuthutaH kA 346 sauryAH 145, 329 / 316 sAbhariH 202 347 sauvizravasaH 322 / 317 sAmavayaH 318 348 sausukiH 345, 349 318 sAmasayaH 313, 317 ,,| 349 sausugiH 348, 345 319 sAyasyAH 320 350 sthalakezayaH 320 sArasyAH 319 351 sthUlAH 299 321 sAvibhRgavaH 201 ma| 352 strauvavRkSAH 38 322 sAvizravalaH 347 bo, 353 svababhRsvAH 354 323 sAsihaH ma 354 svavabhraSTAH 353 324 sucaniH 52 bo| 355 svArdrAyaNAH 65 , Page #307 -------------------------------------------------------------------------- ________________ 69. logAkSayaH. 356 svAvatakaH 300 ma| 370 hAstalAyanaH 369 kA 357 svairakiH 358 yo 371 hAstalAyaniH 19 ma 358 svairaGkiH343,344,357 ,, 372 hAstikAH 359 hariNyAH 361, 362 , 373 hAstidAH 364 , 360 haritAyanaH kA 374 hAstidAstiH kA 361 harityAH 359, 362 bo 375 hiraNyapAdAH 376,377bo 362 haridrAH 359, 361 , 376 hiraNyapApAH 375,377,, 363 hareyAH kA 377 hiraNyavAyanAH375,376,, 364 hastidAnAH 373 ma 378 hRdyogayaH 380 365 hastyaH kA 379 hRdyogAH 380 kA 366 hAritAyanAH ma 380 hRdrogAH378,379,bo., kA 367 hArathaH 368 kA 381 hotA 139 368 hArkariH 367 ,382 hvagAyakAH 369 hAsalAyanaH 370 (62) dviSaSTitamaH pravaraH kAzyapa AvatsAra vAsiSTha ityetaM pravaraM laugAkSINAM bodhAyanakAtyAyanamatsyA AhuH. bodhAyanaH nunaH vAsiSTha AvatsAra kAzyapa itImaM pravaraM vikalpamAha. (62) gaNaH-laugAkSayaH. 1 anasUyaH 2 2 anuSTheyAH 1 3 AkulayaH 10 4 AnaSTayaH 5 udavAhiH 21 - ma 6 kApuTiH ,, 7 kauDhugAkSiH 37 __ kA 8 nAkurayaH 11 , 9 pinAkSiH ma 10 phAjilayaH 3 Page #308 -------------------------------------------------------------------------- ________________ 272 pravarA gotragaNAva. // .. . 11 bhAkurayaH 8 12 yAmuniH 33 13 rAjavannayaH 14 14 rAjavartapaH 13 15 rAjavAhiH 16 rAjasakiH 17 17 rAjasevakiH 16 18 rAvaphAlayaH 19 19 rAvalayaH 18 20 rUpavatsakiH 22 21 rodabarhiH 5 22 ropasevakiH 20 23 laugAkSiH 24 zaradvantaH 30 25 zAkabalayaH 26 ma 26 zAkaliyaH 25 ,, 27 zaziraH 36 28 sajAtabiH 29 29 sajAtambiH 28 30 saratavaH 24 31 sAkalayaH 32 sAmuciH 34 33 sAmrANiH 12 | 34 sAsuciH 32 ma 35 sairandhriH . 36 sairiSiH 27 ,, 37 saupiGgAkSiH 7 kA 38 saurandhriH ___, 39 stAnayaH 4. 5 44 (63) triSaSTitamaH pravara:---- vAsiSTha itImaM pravaraM AzvalAyanAdayassarva eva vadanti.* (63) gaNaH-vAsiSThAH. 1 akalAH 2 mA 10 bholiH 51 ,, 11 auDulomiH(audhaH + mekaH)bo 3 AsthUNAH 4 ,, 12 audalomAH 4 AyasthUNAH 3 13 audhaH 11 5 AyasthUlAH 14 aupagavAH kA., ma 6 AlambhAyanAH 15 aupalomAH 7 AvakItayaH8 / 16 aupavanAH 8 AvikSitayaH 7 , 17 kaThAH 20 ma 9 AzvalAyayanAH bo,. kA 18 kapiSThalAH 91 bo., kA., ma *eSAmevApastambaH 'dhyArSeyamu haike vAsiSThendrapramadA radvasavyeti' iti vikalpamAha. coeyi coedoe 2weol jjwag . 4 Page #309 -------------------------------------------------------------------------- ________________ 63. vAsiSThAH. 173 P RILAM % 3D E . . : 19 kapiSThisaH 91 bo| 49 dAsavyAH 48 20 karAH 17 | 50 devalaH 21 karSitAH 27, 28 51 dhauliH 10,44 22 kANDavRddhiH 23, 25 / 52 dhauvatayaH 119 23 kANDevarSiH 22 53 dhauvayaH 71 24 kANDaviddhiH 54 nayAptAH 25 kANDevRddhiH 22 55 nAkavyaH 95 26 kAmyakAyaniH 108 , 56 naigalAH 113 27 kASiyakSitAH 21 , 57 palAzayaH 28 kArISitaH 21 , 58 pArNakAyanaH 68 29 kAlohaviH (kIlI+vya- 59 pArNavalkaH yaH) kA 60 pArNavalkyAH 30 kIlI 29 ,61 pAlizayAH 62 31 kaumojiH 77 bo 62 pAlisayAH 61 32 kaulAyanAH 85 63 pUtimASAH 33 kovidhiH 120 kA 64 paiDavaH 65, 66 34 gAyaniH vo 65 pauDavaH 64, 66 36 goNDaliH 37 | 66 pauDuvaH 64, 65 . .36 gopAyanAH ma 67 paurizravasaH 37 gauDiniH 35 ma 68 paurNakAyanaH 58 / 38 gaudhaliH 39 kA 69 paulizravasaH 39 godhiliH 38 | 70 bAhyakAH 40 gauravyaH bo 71 bodhapAH 53 41 gaurAjiH 42 | 72 brahmapureyakAH 42 gaurizravasaH 41 | 73 brahmapure yAH 43 cANDAliH 132 74 brahmabalaH 44 cauliH 51 / / 75 brahmavaliH 76 45 jAtUkAH bo 76 brahmavalliH 75 46 jAliH 118 ma 77 bhojikaH 31 47 tAlIsayaH 105 ,, 78 mANDaliH 48 dAkavyAH 49 ,79 mAlohadhiH 4 : kA., 5 5 5 . ' : .. Page #310 -------------------------------------------------------------------------- ________________ 274 pravarA gotragaNAca. kA 1. sabhI 80 mudaharitAH 81, 143, [ 108 vAhyakAyaniH 26 144, bo 109 vAhyakRt 107 81 mundaharitAH 80, 143, 110 vidhiH 144, bo 111 vizvAyanAH 112 bo 82 mekaH 11 ,, 112 vizvAvanAH 111 83 yAjJavalkyaH mA 113 vegalAH 56 84 yAjJavalkyAH 114 vaikaliH 116 85 lAyanAH 32 115 vaiklabAH 117 86 lomanyAH 87 | 116 vaitalakiH 114 87 lomA yanaH 86 117 vaiSNavAH 115 88 lomAyanAH 118 vauliH 46 89 lomAyanyAH | 119 vauvayaH 52 kA 90 vaTIkarAH | 120 vauviviH 33 91 ghapisvAn 18, 19 bo 121 vyayaH 29 92 vasaTAH 128, 134 ma 122 vyalohapiH 123, 124, 93 vasiSThAHAzva., Apa., bo 125 ma 94 vasvapAjayaH 155 / / | 123 vyalohaviH 122, 124 95 vAkavyaH 55 125 , 96 vAkurayaH 124 vyAlohapiH 122, 123 97 vAgranthayaH 103 98 vAghrapadAH | 125 vyAlohaviH 122, 123 99 vATakyaH 124 ,, 100 vATarakiH 101,104,159,, / 126 vyAghrapadAH 101 vATArakiH100,104,159,, 127 vyAghrapAdaH 102 vADohaliH ma 128 zaThAH 92 103 vAyadhayaH 97 129 zADalAyanAH 137 104 vArATAkiH 100, 101 130 zitivRkSAH 159 bo| 131 zItavRkSAH 142 ma 105 vAlizayAH 47 ma, 132 zauNDiAlaH 43 106 vAhakadhayaH bo 133 zauvivRddhAH 152 107 vAhyakAH 109 kA 134 SaThAH 92 kA 5 125 // : meM . 4 . 4 Page #311 -------------------------------------------------------------------------- ________________ 135 sattvaH 136 saptavalA: 137 sAtulAyanAH 129 138 sAtvalAyanAH 139 sAvakhAH 140, 141 145 sundAbhvaH 147 146 supAciH 148 147 sumanAH 145 64. upamanyavaHH 1 anukSarayaH 2 2 AnRkSarAH 1 3 ApaH 4 AlavayaH 5 5 AlavAyanaH 4 kA | 148 suyAvi : 146 bo 149 sopavatsAyanaH 150,153bo 150 saupavasAyanaH 149 ma 140 sAbhvalAH 139, 141 141 sAzvAlAH 139, 140 142 sitivRkSAH 131 143 sudaharitAH 80,81,144bo 144 sundaharitAH kA bo 22 151 saumanasAyanaH 152 sauvivRkSAH 133 153 sauvyavasAyanaH 149 154 svatyAH 158 155 svapAjayaH 94 " 156 svastikarAH 157 kA., ma 157 svastikAH 156 158 svastyAH 154 ma 159 harakiH 100, 101, 104,, 160 haritayaH kA " ma 80, 83, 143 bo m 73 (64) catuSSaSTitamaH pravaraHvAsiSTa Abharadrasavya aindrapramada itImaM pravaraM upamanyUnAM AzvalAyanakAtyAyanAvAhatuH. bodhAyanamatsyau tu -- vAsiSTha aindrapramada Abharadvasavya itImaM pravarameSAmAhatuH. (64) gaNaH upamanyavaH bo | 6 AlavAyanAH 7 udgAhAH 8 35 kA 8 udgAhAH 7 bo 9 upamanyavaH 10 upalapAH 11 *M. " 25 seo 39 kA bo " "" bo kA " maH 95 ho Azva Page #312 -------------------------------------------------------------------------- ________________ 276 pravarA gotragaNoca. / ma mA 5 5 5 11 upalayAH 10 ma 42 kroDodarAyaNAH 34 12 uhAkAH 144 | 43 krodhinaH 41 13 audgAhamAnayaH 14 | 44 gorathaH 46 14 audgAhayAnayaH 13 45 gorathAH 47 15 audgAhamatayaH 46 gaurathaH 44 16 aupagavAH 47 gaurathAH 45 17 aupamanyavaH 48 jayaH 18 aupamanyavAH 49 jAlAgataH 19 aupalekhayaH 50 tarAyaNAH 51, 143 20 aulapayaH 51 tarogaNaH 50 21 kaNvAH 27 52 tuhAgAH 144 22 kapikezaH 53 traivaNAH 23 kapijalaH ma 54 traivarNAH 24 kapiJjalAH 28 bo., kA 55 dAnAyanAH 25 kazAneyAH 139 56 dAvAlaH 26 kAcAgnayaH 114 bo 57 dAzerakAH 60 27 kANvAH 21 ma 58 dAsakAyanAH 28 kApiJjalAH 24 vo 59 dAserakAH 121 29 kAlazikhaH 104 ma 60 dAserakAH 57 30 kIlAyanaH 36 |61 duhitaH 31 kuNDodarAyaNAH 62 nAyakAH 88 32 kRSNaH 35 ma 63 parNAgAriH 71 33 kokSaH 35 ,, 64 parNAgAriH 34 koDodarAyaNAH 42 , 65 pAdakAyanAH 35 korakRSNAH(kokSaH kRSNaH),, 66 pArNagAriH 67 36 kaumAraH 30 67 pArNAgAriH 66 37 kaumArAyaNAH 137 kA 68 pAlakAyanaH 69 38 kaurakRt , 69 pAlaGkAyanaH 68 39 kauravyaH ma 70 pASAgiriH 71 / 40 kauravyAH kA 71 pAstAgiriH 63, 70 41 kraukinaH 43 ma 72 pralambanAH . FE REFEF AF : 5 ma kA * 5 Page #313 -------------------------------------------------------------------------- ________________ 64. upamanyavaH. bhImA 6 73 prAlambAyanAH 74 kaa| 103 molAyaH 109 74 prAlavAyanAH 73 104 rAvaNaH 29 75 balAyanAH 111 105 lakSmaNeyAH 107 76 balekSavaH 77 106 lambAyanAH 77 balekhalAH 76 107 lAkSmaNeyAH 105 78 bAkayaH 112 108 lAgahayaH 89 79 bAlakayaH 118 109 lAhaviH 103 80 bAlavayaH 118 / 110 lokAH 81 bAlazikhAH 111 valAyanAH 75 82 bAhyavAkyaH 120 kA 112 vAkayaH 78 83 brahmabalayaH 84 ma 113 vAkAzvayaH 116 84 brahmabalinaH 83 114 vAdhayaH 26, 115 85 brAhmavalayaH kA 115 vAndhayaH 114 / 86 bhAgarikthAyanAH 91 bo 116 vArkazvayaH 117 / / 87 bhAgavittayanAH 91vo., kA 117 vAlakhilyAH 119 88 bhAgavittAyanAH(bhArgaviH+ 118 vAlavayaH 79, 80 nAyakAH ma 119 vAlazikhI 117 / 89 bhAgahayaH 108 kA 120 vAhyavAkyaH 82 90 bhAgurAyaNAH 121 vedazerakAH 59 91 bhAguristhAyanAH 86,87bo 122 zAkadhiyaH 127 92 bhArgaviH 88 ma | 123 zAkahayaH 125, 126 93 maNDalekhayaH 98 bo 124 zAkAyanAH 24 mahAkaNvaH 95 ma 125 zAkAhAryAH 123 95 mahAkarNaH 94 ,, 126 zAkAhvayAH 123 96 mahAkAyanAH 127 zAGkadhiyaH 122 97 mahAkarNiH kA 128 zArkaryAH 129 / 98 mANDalekhayaH 93 bo 129 zAvAryaH 128 99 mAteyAH 130 zelAlayaH 145 100 mAyAzarAvayaH 101 bo 131 zailAlayaH 101 mAvasarAvayaH 100 ,, 132 zauNDAvarayaH 133 102 mASazarAvayaH ma 133 zauNDodarayaH 132 ::: ma :::: 4 - // 86 Page #314 -------------------------------------------------------------------------- ________________ 178 pravarA gotragaNAya. 134 zyAmavayaH ma| 141 siriH 146 135 sadyAyanyaH 140 kA 142 surAkSarAH 138 136 sAGkhayAyanAH kA., ma 143 surAyaNAH 50 137 sAmArAyaNAH 37 kA 144 suhakAH 12, 52 138 sArAkSarAH 142 bo 145 selAlayaH 130 139 sAvepAH 25 kA 146 saviH 141 140 sAhyApatyaH 135 , (65) paJcaSaSTitamaH pravaraH vAsiSTha zAkya pArAzarya itImaM pravaraM parAzarANAmAzvalAyanAdayassarva eva vadanti. (65) gaNaH-parAzarAH E - 1 1 akayaH kA 17 kAyasyAH 12 2 AviSThAyanaH ma 18 kArNAyanAH 3 AviSThAyanAH kA 19 kAhvAyanAH 28 4 iSIkahastaH | 20 kuhuMzayaH 5 aupayAH 6 21 kRSNAjinAH 6 auSayaH 5 22 kRSNAyanayaH 40 7 kaNDU: 76 | 23 kArkacAdayaH 8 kaNDUzayaH kA 24 kaukuzAdayaH 31 9 kapigrothAH 25 kautujAtayaH 10 kapimukhAH 11, 16 bo, ma 26 kaumudayaH 27 11 kapizreSThAH 10 , 27 kaumunAnayaH 26 12 kAkeyasthAH 17 28 krAhvAyanAH 19 13 kAklayaH 15 bo 29 matiH 34 14 kANDarSayaH ma 30 krodhanAyanAH 33 15 kAtkayaH 13 bo 31 krokulayaH 24, 32 16 kApizubhrAH 10 " 32 krauDhuzArayaH 31 3 Page #315 -------------------------------------------------------------------------- ________________ 65. parAzarAH. 33 krauJcakAbakAH 30 m| 64 prAyaH 34 kaumatiH 29 bo 65 prArohayaH 35 kSaumiH 36 ma 66 plAkSayaH 36 kSaumiH 35 67 yAdariH 77 37 khalvAyanayaH 52 bo 68 bAhyatayAH 91 38 khalvAyanAH ma 69 bailvayUpayaH 39 khyAteyAH 59 70 bhAliH 50 40 gAAyanayaH 22 71 bhAlukyAH 41 gopayaH 42, 43 72 bhaimatAyanaH 94 42 gopavanaH 41, 43 73 bhaimayanAH 43 gopavayaH 41, 42 74 bhaumatApanaH 44 gopANiH kA 75 yUdhapAH 45 gopAliH 46 bo, ma 76 vAjayaH 7, 99 46 govAliH 45 bo 77 vAjariH 67, 81 / 47 japAtayaH 54 ma 78 vAjAtayaH 79, 80 48 jemayaH kA 72 vAjimatayaH 78, 80 49 jaihmapaH | 80 vAjimantayaH 78, 79 50 tantiH 70 | 81 vAdariH 77 51 taraNiH kA 82 vAruNiH 52 tulyoyanayaH 37 83 vAya'yaH 86 53 taileyAH 84 vAzciH 54 nayAtayAH 47 85 vASrNAyanAH 55 paThikAH 57 86 varNeyAH 83 56 parAzarAH Azva,. 87 vAleyAH 57 pATikaH 55 88 vAhanayaH 58 pArohayaH 89 vAhayaH 59 pAryayAH 39 ma 90 vAharayaH 60 puSkaraH ,, 91 vAhyamayAH 68 61 pauSkarasAdiH | 92 vaikalayaH 93 62 prapohayAH 63 ma 93 vaitaleyaH 92 63 prAgehayAH 62 ,, 94 vaimatAyanaH 72 : : Page #316 -------------------------------------------------------------------------- ________________ 28. pravarA gotragaNAca. meM 95 vairiNeyAH kA 108 sahacauliH 109 bo 96 vyApyAyaniH , 109 sahavauliH 108 97 zAtapAH ,, 110 stasbAH 111 98 zAtayaH 112 bo 111 stambhatyAH 110 99 zivAjiH 76 , 112 syAtayaH 98 100 zaurpibhiH 106 , 113 svAyaSTAH 114 101 zyAmAyanayaH 115 , 114 svAyasvAH 113 102 zyAmeyAH bo.. kA 115 svAsyApanayaH101, 103 bo 103 zyAmyAyanayaH 115 vo 116 hayazrIH 104 zrautahiH 106 ,, 117 haryazvaH 118 105 zlokayAH kA 118 haryazviH 117 106 zlonuhiH 100, 104 bo 119 hAryazIH 120 / 107 zvetayUpayaH ,, 120 hAryazviH 119 ... , : 4:41kAma (66) SaTvaSTitamaH pravaraH vAsiSTha maitrAvaruNa kauNDinya itImaM pravaraM kuNDinAnAM AzvalAyanAdayassarve kathayanti. (66) gaNaH: -kuNDinAH 1 akSatayaH kA 11 krokolyaH 10 2 azmarathyaH bo 12 gugguliH 3 azvatthaH , 13 jAtUkaNyAH 54 4 AballabadaraH 5 , 14 jAtUkAH 5 AvizvabadaraH 4 , 15 jAdayAH 23 6 aupavasthAH kA,. ma 16 tinduH 7 kApaTavaH bo 17 taikarNayaH 52 8 kuNDinaH 46 ma 18 traibhRzAH 19 9 kuNDinAH Azva,Apa,bo,kA 19 traizRGgAH 18 10 kokolyaH 11 po 20 traizRGgAyanaH Page #317 -------------------------------------------------------------------------- ________________ 67. jAtUkAH . : 4 : 21 navagrAmAH 22 pATalayaH 23 pAdapaH 15 24 pAlohAH 39 25 peTakAH 26 26 peThakAH 25 27 paippalAdayaH 28 paippalAdiH 29 bAhavaH 47 30 bodhAyanAH 31 31 baudhiH 30 32 bhAjyakiH 33 mAkSatayaH 34 34 mAkSitayaH 33 35 madhyindinaH 36 36 mAdhyandiniH 35 37 mitrAvaruNAH 38 maudgalA. 39 yAlohAH 24 40 lulAyAH 41 lohayaH 42 42 lohalAH 41 43 lohAyanAH 44 vayaH 45 bo| 45 vasiSThaH 44 46 vAguDhinaH 8, 56 ma 47 vAhavaH 29 48 vicakSuSaH 49 bo 49 vicatkaSiH 48 50 vithaRSiH 51 51 vizvaGkazaH 50 52 vaikarNayaH 17 53 zAntiH 67 54 zivakarNaH 13 55 sAGgAlinaH 57 56 sAtamAH 46 | 57 sAmaGgAlaH 55 58 saivalkAH 59 bo..ma 59 saugUliH 58 | 60 saupakSiH 61 61 saupathiH 60 62 svalokAH 63 63 svalokyAH 62 kA 64 vasulaH 65 65 svasthayaH 64 66 svasthalayaH 67 khAtiH 53 ma 68 hiraNyAkSAyaNAH 5 FEE FREE FREE 1. 9424 (67) saptaSaSTitamaH pravaraH vAsiSTha Atreya jAtUkarNya itImaM pravaraM jAtUkAnAM matsya upadizati. (67) gaNaH-jAtUkAH Page #318 -------------------------------------------------------------------------- ________________ 183 . pravarA gotragaNAca. 6 pAdapaH , 7 mahAcaryAH 1 alambavAcanAH 2 kroDodarAyaNAH 3 dAnakAyAH 4 nAgeyAH 5 paramAH 8 vayaH 9 zivakarNaH (68) aSTaSaSTitamaH pravaraH Agastya dALacyuta aidhyavAha itImaM pravaraM AzvalAyanApastambabodhAyanakAtyAyanA agastInAM vadanti. ApastambaH punaH Agastya ityekANe pravaraM vikalpamAha. AzvalAyanaH punaH Agastya dALacyuta saumavAha itImaM pravaraM vikalpamAha. bodhAyanastuimameva pravaraM somavAhAnadhikRtya kathayati. (68) gaNaH-saumavAhAH 1 agavAH kA 10 kulmASaH 2 agastayaH Azva, Apa,. bo 11 kSaumitiH 28 3 arbudAH kA 12 khalAyanAH 9 4 avatAnaH ,, 13 govyavAH 14 5 upakulaH . 14 govyAdhiH 13 6 audahayana: 7 bo 15 daNDiH 7 aupadahanayaH 6 ,, 16 dArutApAyanAH 8 kalmASaH kA 17 devatAH 9 kAlAyanAH 12 bo| 18 dvArigrIvAH 51 1 FEBER 3 Page #319 -------------------------------------------------------------------------- ________________ 19 dhAriNiH 23 20 nirvairiNaH 44 21 pAyodgatAH 22 22 pAthohatAH 21 23 pAriNiH 19 24 bavadayaH 39 25 budhodayaH 26 26 budhodaraH 25 27 medinapaJcakaH 28 mokSatiH 11 29 maujikayaH 30 30 mauJjikayaH 29 31 mauzalayaH 32 32 mausalayaH 31 33 rohiH 34 34 rohiNyAH 33 35 lApyaH 37 70. yajJavAhAH. 36 lAvaNiH 38 37 lAvyaH 35 " vo 38 vAvarNAH 36 39 varaNDiH 24 kA 39 kA 40 vittapaH bo | 41 vizAlAdyAH 42 vairaNayaH 43 33 43 vairaNDaH 42 kA | 44 vairiNaH 20 d bo 46 zairiSaH 33 "" 29 " "" 45 zAlyAtapAH " 47 sukulApakArI 48 saivapathayaH 49 somavAhAH 50 sauribhAgaH 51 hArigrIvA: 18 52 haimavahavAH (69) ekonasaptatitamaH pravaraHAgastya dADharyacyuta sAmbhavAda itImaM pravaraM sambhavAhAnAM bodhAyana Aha. (69) gaNaH sAmbhavAhAH 1 sambhavAhAH bo ( 70 ) saptatitamaH pravaraH - Agasya dADharcacyuta yAjJavAha itImaM pravaraM yajJavAhAnAM bodhAyana Aha. ( 70 ) gaNaH -- yAjJavAhAH * Kak 5 ", 99 "" kA u thw+ lh gri] gri+ : bo kA bo kA bo Page #320 -------------------------------------------------------------------------- ________________ wr 1 yajJavAhAH bo ( 71 ) ekasaptatitamaH pravaraH--- Agastya mAhendra mAyobhuva itImaM pravaraM kAtyAyanamatsyAvAhatuH. 1 agastayaH 2 karaMTAH 3 karambhayaH 4 kunADAH 5 5 kurunADyaH 4 6 kauzalyAH 7 7 kausalyAH 6 8 RtuH 9 kratuvaMzabhavAH 10 khagevasaH 11 pravarA gotragaNAMtha. 1 pAraNAH ( 72 ) gaNaH mAyobhuvA: 99 kA, ma | 11 khamevasaH 10 12 gAndharAyaNAH 13 gAndhArAyaNAH 39 "" " rz kA 14 pulahaH 15 paulastayaH 99 kA ma 16 paulastyAH 17 paulahAH kA 18 mayobhuvaH ma 19 sumedhasaH kA ( 72 ) dvisaptatitamaH pravaraHAgastya paurNamAsa pauraNa itImaM pravaraM kAtyAyanamatsyAvAhatuH. ( 72 ) gaNaH - pauraNAH kA.. ma 2 pUrNamAsAH (73) trisaptatitamaH pravaraH - Agastya haimavarca haimodaka kA "" 29 ma kAM kA" atr ma 95 = "" kA, ma Page #321 -------------------------------------------------------------------------- ________________ 73. pANikAH. itImaM pravaraM zAkrAdInAM darpaNakAro darzayatizAkaH zukaH haMsaH cApaH bhASaH himodakaH hemavarmiH Agasya paunAyaka pANika itImaM pravaraM vimalyAdInAM darpaNakAro darzayativimaliH mAmikiH pANikaH pinAyakaH nandiH miliH ciliH (73) gaNaH-pANikAH (74) catussaptatitamaH pravaraH ____mAnava aila paurUravasa itimaM pravaraM kSatriyANAM AzvalAyanApastambabodhAyanakAtyAyanA vadanti (75) paJcasaptatitamaH pravaraH bhAlandana vAtsapi mauGkala itImaM pravaraM vaizyAnAM bodhAyana Aha. Apastambastu vAtsami ityekAyapravarameSAmupadizati. tathA ApastambakAtyAyanau mAnava ityekAle pravaraM kSattiyavaizyayorupadizataH. ityAzvalAyanApastambabodhAyanakAtyAyana matsyoktAH darpaNakRduktAH pravarA gotragaNAzca sampUrNAH. Page #322 -------------------------------------------------------------------------- ________________ azuddhazodhinI. azuddham. zuddham. 23 24 27 16 32 3 vaitahavya 34 7 38 17-18 45 25 94 15 101 7 dUpaNAya dUSaNAya iti| iti // 3 // vItahavya gRrtsamada gRtsamada polomyajana.... [zloko'yamadhikaH raivsvaivsau| caiva savedasaH / bhagavadga bhagavadgI mAha mahA kazya kazyapa lAsitadaivateti lyAsitadaivaleti jAtuka jAtUka kAtyAno kAtyAyano magastya mAgastya sarvaSA sarveSA kApilasya kapilasya vAya'zvasya vAdhrayazvasya SIrNA-Apatya rSINAM-apatya iyuktyA maMntritAH 210 mantravataH 211 mantravataH 211 mantritAH 210 225 bo. 226 bo. 226 , 225 , 321 316. 1805 183 12 196 24 204 16 ityuktyA 6 * * * , 31 Page #323 -------------------------------------------------------------------------- ________________ AzvalAyana pravara kANDaM nArA ya NI ya vRti sa hi ta ma. AzvalAyanazrautasUtre uttaraSaTe SaSThAdhyAye dazamI kaNDikA. sarve samAnagotrAssyuriti mANagAriH kathaM hyAprIsUktAni bhaveyuH kathaM prayAjA iti // // 1 // satrAyuktAni teSAM va bahuyajamAnatvamuktam / bahuSu ca samAnArSeyAH bhinnArSayAzca saMbhavanti / tatra bhinnArSayANAM satrAsana nAstIti gANagArirAcAryoM manyate / kutaH? kathaM hyAprIsUktAni bhaveyuH kathaM prayAjA iti, bhinnArSeyatve satyevamAdIni kathaM bhaveyurityarthaH / ataH sarve satriNaH samAnagotrAH syurityuktam / ArSeyaH pravara iti paryAyau / RSiriti vaMzanAmadheyabhUtA vatsabidArTiSeNAdayaH zabdA ucyante / gotrazabdaH 'apatyaM pautraprabhRti gotram' ityevaM pAribhASiko'sti / anyathA ca apAribhASika evAsti / yathoktaM bhagavatA bodhAyanena-'vizvAmitro jamadagnirbharadvAjo'tha gautamaH / atrirvasiSThaH kazyapa ityete sapta RSayo'gastyASTamAnAM yadapatyaM tadvotramityucyate' / ayamarthaH / eteSAmapatyamiti ke smaryante te tadgotrabhityucyante / yathA-jamadagnergotraM vatsAdayaH / tathA bhautamasyAyAsthAdayaH / bharadvAjasya dakSagarnAdayaH / tathA'tryAdInAM svasvavA iti / tathA''rSeyagotrazabdayoH bhinnaviSayatvaM ziSTavyavahAre dRSTam / yathA''ha vAzava Page #324 -------------------------------------------------------------------------- ________________ 288 vRttiyutaM. kyA-'arogiNIM bhrAtRmatImasamAnarSagotrajAm' iti / tathA'piNDagotraRSisambandhA rikthaM bhajeran' ityevaM vyavahArA bahavaH santi / asmiMstu sUtre gotrazabda ApyAderanuSTheSatvAdanarthamityekatvAdekopAdhivacanenAbhipretaH / 'yAvanto'nantahitAH samAnagotrAstAvatAM sakRt' ityatra sUtre samAnapravaramAtropAdhitracano gotrazabdaH prayuktaH / yastvagastyAemAnAM anyeSvapi gotra zabdo loke prayujyamAno dRzyate mitrayuvagotro'haM mudgalagotro'. hamityevamAdiSu, sa caupacAriko'parAmarzajaH prayogaH agastyATamAnAmapatyeSu bhayAsyagargakuNDinAdiSu gautamabharadvAjavasiSThAdiSu gotratvamAsta, tatsAmAnyaM dRSTvA mitrayuvamudgalAdiSu aparAmarzana laukikAH prayuJjate / asyAyamarthaH iti smaranti / ato bhagavato bodhAyanasya smRtyantara ukta eva gotrazabdasyArtha iti nizcinumaH / vyAkaraNasmRticApyasyA na bAdhikA sAmAnyavizeSarUpatvAttayoH // ___ api nAnAgotrAH syuriti zaunakastantrANAM vyApitvAt // // 2 // gANagAriNA samAnavidhAnAnAmeva satrasambandhe ukta zaunaka AcArya Aha samAnagotrANAmeveti na niyamaH / nAnAgotrA api satramAsIranini / kutaH? tantrANAM vyApitvAt / tantrazabdenAtra sarvapuruSasAdhAraNo'GgasamudAya ucyate / tasya ca vyApitvamastyaye // // 2 // kathaM punarasAdhAraNa iti padArtha iti tatrAhagRhapatigotrAnvayA vishessaaH|| // 3 // ayamarthaH-ye vizeSA asAdhAraNAH te gRhapatigotrAnvayA prahapatividhAnAnuguNAH kartavyAH / etaduktaM bhavati-asamAna Page #325 -------------------------------------------------------------------------- ________________ AzvalAyanapranarakANDama. 289 navidhAnAnAmapi satrAsanaM bhavati / prAyeNAGgasamudAyasya avirAdhitvAt / ye kecana virodhinaste gRhahapateravirodhitvena kartavyA iti // 3 // nanu gRhapatyavirodhena satre kRte yeSAM virodhasteSAM phalasambandho na syAdityata Aha tasya rAhimanu rAziH sarveSAm // // 4 // tasya gRhapateH phalasiddhimanu sarveSAM satriNAM phalasiddhi. bhavatyeva / kutaH! 'tanmukhAH satrANyAsate' iti vacanAt / ata eva sUtrakArasyAyameva pakSa iti gamyate // // 4 // pravarAstvAvarteranAvApadharmitvAt // // 5 // opyanta ityAvApA AhavanIyAH, te ca pravareNa dharmeNa dharmiNaH tasya pravarasyAhavanIyasaMskAratvAdAhavanIyadharma ityucyate, ata AhayanIyavahutvAt pratipradhAnamAvartanta ityucyate AvApadharmitvAdityayamarthaH / AvApAnAmAhavanIyAnAM pravaraM prati dharmisvAditi / evaM pravarAnukramaNasya prasaGgamApAdyAnantaraM pravarAnanukramiSyati 'jAmadagnA ghatsAH' ityevamAdinA granthena / tattadanukramaNasyedaM prayojanaM zrutAyetAvanmAtramasti / kasyAMcidevaM zrUyate 'ArSeyAn vRNIte AmnAtAnRSIn mantrakRto vRNIte na caturo vRNIte na pazcAtivRNIte ' iti / ayamarthaH, ArSeyavaraNasya mantrakRttvaM vizeSaNatvenocyate / ato ye AmnAtAnAmRSINAM mantrakRttvenAmnAyante teSAmekAhAhInAnAM yatheSTasaGkhyAkAnAM varaNe prApte 'na caturo vRNIte na paJcAtivRNIte' iti caturNAmati. pazcAnAM ca pratiSedha iti vAkyatrayamasyAM zrutAviti varNayanti / anyasyAmanyathA zrUyate / 'ArSeyaM vRNIte ekaM vRNIte dvau vRNIte trIn vRNIte na caturo ghRNote na pazcAtivRNIte' iti / avamarthaH / 'trIn vRNIte' ityevAtra vidhiH, itareSAM kazcidavayutyA Page #326 -------------------------------------------------------------------------- ________________ 290 vRttiyutaM. nuvAda iti varNayanti / imAmeva zrutimupanyasya nyAyavidbhirayamevArtho varNitaH 'anyAyasya hAmaM syAdadhikArAt' iti / pUrvoktazrutyanusAreNAnyAyANAmapyadhikAro'stIti kalpakArANAM sUtrakArANAM ca pravRttiriti saivAnusmRtA'smAbhiH / tatra ye AtmIyA RSayasteSAM ye mamtrakRtaste proktasaGkhyA barItavyA ityetAvanmAnaM zrutito'vagatam / tatraite AtmIyAH teSAmete mantrakRta iti zAne na zrutiHsmRtirevAtra zaraNam / tatra etAvadeva laukikAnAM smaraNaM dRzyate vayaM vatsAH vayaM vidAH vayamAyAsyA vayaM rathItarAH vayaM kanvAH vayaM gaviSThirAH dhayaM karSaNAH bayaM kuNDinAH vayaM gargAH iti nAsmAkamete zrUyante mantrakRto mantrakRtaH iMti smaranti / api ca vyAyAstryAyAH paJcAyA iti ca smaranti / api cAsmAkasaGgiromukhyaH prabaro'pAdaMSTramukho veti ca smaranti / atha caiteSAM jJAnasya smaraNAdanyat pramANaM nA. sti / ArSeSavaraNavidhyapekSitaM caitajjJAnam / evaM cet kalpasUtrANAM vaMzanAmadheyabhUtamitrayuvAdiviSayA zrutilAke upajIvyA / uddezenAsyata etAvantaH asyaiko dvAvasthA paJcAsya prayo'sya prayo vA paJca vA'sya eko vA trayo vA paJca vA ityasyAyaM mukhataH paJcaivetyevamAdepadArthaviSayatvAdikalpAnAM zrutimAgacchanto'yaM prabhraMzaparihArArtha svesthe kalpe sUtreNa nirundhanti / pravarAdisvIyasaMjJAyA Apat pravarAnukramasya prayojanamityavagantavyam // idAnI pravarA anukramyante jAmamA vatsAsteSAM paJcArSeyo bhArgavaghyAvanApnavAnaurvajAmadagnoti // // 6 // dvividhA vatsA jAmadagnA ajAmadagnAzca / tatra ye jA*kalpAnAmityasya sthAme kAlAbAmitvekasmin pAla: prAmAdikaH, / Page #327 -------------------------------------------------------------------------- ________________ AzvalAyanapravarakANDam. 291 madanAH vatsAH vayamiti smaranti teSAM paJcArSeyaH pravaro bhavati, bhArgavacyAvanAnavAnaurvajAmadagneti // // 6 // atha hAjAmadagnnAnAM bhArgavacyAvanApnavAneti // ye tu vayamajAmadagnA vatsA iti smaranti teSAM trayArSeya: pravaro bhavati, bhArgavacyAvanAnavAneti / eteSAmajAmadamatvAdaurvajAmadanazabdau na bhavataH / ata eva tau zabdau jAmadagnnatvaprayuktI / dviprakArANAM vatsAnAM parasparamavivAhaH trayArSeyasannipAtAt / etaduktaM bhagavatA bodhAyanena "trayArSeyANAmavivAhaH" iti // // 7 // ASTiSeNAnAM bhArgavacyAvanApravAnArSTiSeNAnU peti // // 8 // ayamapi paJcArSeyaH pravaraH // // 8 // bidAnAM bhArgavacyAvanAnavAnaurvavaideti // 9 // ayamapi paJcA eva / bidAnAmorvazabdasamanvayAjjamadagotratvamapyasti / vatsAnAM vidAnAmArSTiSeNAnAM ca kacihapisaMnipAtAt kvacitsagotratvAcca parasparamavivAhaH / sarveSu ca samAnapravaratvAdavivAhaH / sarvatra caivaM samAnadharmeSu // // 9 // recardhaulamauna maukazArkarAkSisA hiMsAvarNizAlaGkAyana jaiminidaivantyAyanAnAM bhArgavavaitahavyasAvetaseti // 119 011 ayaM gaNaH tryArSeyaH yaskAdInAM dazAnAM parasparamavidhA haH / pravareSu kacicchAstrAntaravazAt padaviparyAso varNaviparyA J Page #328 -------------------------------------------------------------------------- ________________ 299 vRttitaM. so vA padAnyatvaM vA'sti na tena pravarAnyatvaM bhavatIti manta vyam // 11 20 11 // 11 // starai bhArgavavainyapArtheti // yAyo'yam // // 11 // mitrayuvAM vAyazveti tripravaraM vA bhArgavadaivo dAsavAyazveti // // 12 // mitrayuvAmekArSeyo'yaM vyApaiyo vA pravaro bhavati / ayaM pravaravikalpaH sarveSAM mitrayuvAM bhedena smaraNAbhAvAt / vatsAnAM tu smaraNAdeva vatsabhAvatadvedAt tatpravarasya vyavasthA yuktA / yattu tadvizeSabhedena pravarAnyagrahaNamiti / tadayuktaM, agRhyamANasya bhedasya sattve pramANAbhAvAt / pravaraNabhedaH pramANamiti cet, na tat sAdhakaM, prayogavikalpenApi saMbhavAt / ato bhedAgrahaNAt vyavasthAyAM pramANaM nAstIti vikalpa eva pravarayorityadhyavasitam / evameva vyApaJcApaiyavikalpe Adyapadavikalpe vA anyasminnapyevaMvidhe RSibhedagrahaNe sati vyavasthA nAstIti nizcIyate // // 12 // zunakAnAM gRtsamadeti tripravaraM vA bhArgavazauna hotragAsamadeti || // 13 // ekArSeyo'yaM tryArSeyo vA zunakAnAM pravaraH // iti dazamI kaNDikA. // 13 // Page #329 -------------------------------------------------------------------------- ________________ AzvalAyanacarakANDa m. gotamAnAM AGgirasAyAsyagautameti / ucathyA. nAM AGgirasaucathyagautameti / rahUgaNAnAM AGgirasarAhUgaNyagautameti / somarAjakAnAM AGgirasasaumarAjyagautameti / vAmadevAnAM AGgirasavAmadevyagautameti / bRhadukthAnAM AGgirasabAhadukthagautameti / pRSadazvAnAM AGgirasapArSadazvavairUpeti / aTAdaMSTra haike bruvate tItyAGgirasaM aSTAdaMSTrapArSadazvavairUpeti // // // AGgirasASTAdaMSTrayorvikalpaH / atItya tyaktvetyarthaH // // 1 // RkSANAM AGgiralabArhaspatyabhAradvAjavAndanamAtavacaseti // // 2 // ayaM paJcAyaH pravaraH // // 2 // kakSIvatAM aanggirsaucthygautmaushijkaakssiivteti|| // 3 // ayamapi paJcAya eva // dIrghatamasA AGgirasaucathyadairghatamaseti // 4 // .... ayaM vyAyaH / ayAsyaucathyarahagaNasomarAjakivAmadevabRhadukthakakSIpadIrghatamasa ityete gautamAH / ucathyazabdasamanvayAdIrghatamasAM gautamatvamastyeva / gautamAnAM sarveSAmavivAhaH / 'pRSadazvA rathotarasazca' iti smaranti / etatpAtina RkSAH punarbhAradvAjAH // Page #330 -------------------------------------------------------------------------- ________________ 294 vRttiyutaM. __ bharadvAjAgnivezyAnAM AGgirasabArhaspatyabhAradvAjeti // // 5 // bharadvAjAnAmAgnivezyAnAM ca ayaM pravaro bhavati // 5 // ityekAdazI kaNDikA. mudgalAnAM AGgirasabhAHzvamaudgalyati / tA. kSya haike bruvate'tItyAGgirasaM tAryabhAHzvamau. dgalyeti // // 1 // ayaM ghyANeyaH AGgirasatArthyayorvikalpaH // viSNuvRddhAnAM aanggirspaurukutsytraasdsyveti| gargANAM AGgirasabArhaspatyabhAradvAjagAryazainyeti / AGgirasazainyagAgryeti vA // // 2 // ___gargANAM paJcAyastryAyo vA pravaro bhavati / vyavastha. yA vikalpaH na vargabhedAnavagamAdityuktam / ete ca bharadvAjAH / agnivezyAnAM gargANAM ca bharadvAjatvAt sarveSAM ca parasparamavivAhaH / mudgalA viSNuvRddhAzca etatpAtinaH // // 2 // haritakutsapiGgazaGkhadarbhabhaimagavAnAmAGgirasAmbarISayauvanAzvoti // // 3 // haritakutsapiGgazaGkhadarbhabhaimagavA ityeteSAM SaNNAmayaM pravaro bhavati // // 3 // Page #331 -------------------------------------------------------------------------- ________________ AzvalAyanapravarakANDam. 295 mandhAtAraM haike bruvate'tItyAGgirasaM mAndhAtrAmbarISayauvanAzveti // // 4 // ayaM vA haritAdInAM SaNNAM pravaro bhavati // // 4 // saGkatipUtimASataNDizambuzaivagavAnAmAGgirasagaurivItasAGkatyeti // // 5 // saGkRtyAdInAM paJcAnAmayaM pravaro bhavati // // 5 // zAktyo vA mUlaM zAktyagaurivItasAGkatyeti // saGkatyAdInAmayaM vA pravaro bhavati / ete saGkatyAdayaH prakaraNAdaGgirazabdasamavAyAJcAGgirasA iti pratIyante / zakiguruvItasamanvayAsiSThA ityapi pratIyante / tathA kvacit pravarAmnAye'GgirasAM prakaraNa eva saGkatyAdInAdizyAGgiromukhameva pra. varaM paThyamAnaM pazyAmaH / tathA kasmiAzcit pravarAmnAye vasiSThAnAM prakaraNa etAnavoddizya zAktyamukhaM pravaraM paThyamAnaM pshyaamH| evaM dvAbhyAmapi sambandhadarzanAdubhayoranyatarasambandhina evetyavagantuM na zakyate / yadyeSAM vaMzabhedasthitirasti tadA ime AGgirasA ime vAsiSThA ityavagamyeta / tatrAGgirasAnAmayaM vasi. SThAnAmayAmiti niveze vikalpAbhAvaH / ato vaMzAbhedAt vikalpa eva pravarayoH / tataH saGkRtyAdInAM vasiSThatvAbhAce pramANAbhAvAdvasiSTaireSAmavivAhaH // iti dvAdazI kaNDikA. Page #332 -------------------------------------------------------------------------- ________________ // 2 // 296 - vRttiyutaM. ... kaNvAnAmAGgiralAjamIlhakANveti / ghoremu haike bruvte'vkRssyaajmiilhmaanggirsghaurkaannveti||1|| avakRSyeti apocetyarthaH // // 1 // kapInAmAGgirasAmahIyavaurukSayaseti / atha ya ete dvipravAcanA yathaitacchauGgazazirayo bharadvAjAzzugAH ktaarshaishiryH|| athedAnImidamucyate / ye ete dvipravAcanA RSidvayavyapadezyAH / yathA ete zaunazazirayo ghyAmuSyAyaNAzzau yasya kSetre zaizireyabIjotpannAnAM vaMzAH / anyeSAM ghA bhinnArSayakSetrajotpannAnAM vaMzA ityevodAharaNam / zauGgazaizirigrahaNaM pradarzanArtham / sarve hi te bhinnAryevAH / yasmAdbharadvAjAizuGgAsteSAmayaM pravaraH AgirasabArhaspatyabhAradvAjeti // katArazazirayasteSAM vaizvAmitrakAtyAtkAlati / evaM sthite kathameteSAmArSayapravaraNamiti prasaGgamuktvA''ha // // 2 // teSAmubhayataHpravRNItekamitarato dvaavitrtH||3|| tryAyavaraNapakSe evaM bhavati // dvau vetaratastrInitarataH // // 4 // paJcAyavaraNapakSo'yam // na hi caturNA pravaro'sti na pazcAnAmati pravaraNam // // 5 // // 4 // Page #333 -------------------------------------------------------------------------- ________________ azvalAyanapravarakANDem. 297 ata ubhayato dvaudvau na grahItavyau / kutaH caturNA varaNaniSedhAt, ati paJcAnAM pravaraniSedhAt / tat dvayorekArSeyatve'pi dvayArSeyavaraNamanujJAtamiti gamyate // // 5 // AGgirasabArhaspatya bhAradvAja kAtyAtkI leti // 6 // pradarzanamAtrametat / dvayAmuSyAyaNalakSaNamucyate // aputreNa parakSetre niyogotpAditassutaH / Avayorapyasau rikthI piNDadAtA ca dharmataH // iti yAjJavalkyavacanAdevaMprakArameva dryAmuSyAyaNatvaM nAnyatheti mantavyam / dvayAmuSyAyaNAnAM sarveSAM pakSadvaye'pyavivAhaH yAmuSyAyaNatvAbhAve vA 'UrdhvaM saptamAtpitRbandhubhyo vIjinazca' ityasya vacanasyAviSayaH // // 6 // iti trayodazI kANDakA. 1 atrINAmAtreyArcanAnasazyAvAzveti / gaviSThirANAmAtreyagAviSThirapaurvAtitheti // 11911 atra dvividhA atraya uktAH / anyatrAnye ca santi / teSAM sarveSAmatrINAM parasparamavivAhaH / evamuttare kvaciddRSTavyam // 1 // cikitagAlavakAlabavamanutantukuzikAnAM vaizvA mitradaivarAtaudaleti || // 2 // cikitAnAM gAlavAnAM kAlAnAM bavAnAM manutantUnAM kuzi kAnAmityeteSAM SaNNAmayaM pravaro bhavati // // 2 // Page #334 -------------------------------------------------------------------------- ________________ 198 vRttiyutaM. zrImatakAmakAyanAnAM vaizvAmitradevazravasadaivata raseti // // 3 // zrImatAnAM kAmakAyanAnAmayaM prvrH|| dhanaJjayAnAM vaizvAmitramAdhucchandasadhAnaJjayeti / ajAnAM vaizvAmitramAdhucchandasAjyati / rohiNAnAM vaizvAmitramAdhucchandasarauhiNeti / aSTakAnAM vaizvAmitramAdhucchandasASTakati // // 4 // dhnnyjbaajrohinnaassttkvishvaamitraastrprvraaH|| // 4 // pUraNavAridhApayantAnAM vaizvAmitradevarAtapauraNeti // pUraNAnAM vAridhApayantAnAmayaM pravaraH // // 5 // katAnAM vaizvAmitrakAtyAtkIleti / aghamarSaNAnAM vaizvAmitrAghamarSaNakauziketi / reNUnAM vaishvaamitrgaadhinrainnveti| veNUnAM vaizvAmitragAdhinavaiNaveti / zAlaGkAyanazAlAkSalohitAkSalohitajasnAM vaizvAmitrazAlaGkAvanakauziketi // // 6 // paJcAnAmayaM pravaro bhavati / lohitajalana ti smsyaike| ete vizvAmitrAH / eteSAM sarveSAmavivAhaH // kazyapAnAM kAzyapAvatsArAsiteti / nidhruvANAM kAzyapAvatsAranaidhruveti / rebhANAM kAzyapAvatsAra Page #335 -------------------------------------------------------------------------- ________________ AzvalAyanapravarakANDam. raibhyoti |shaannddilaanaaN zANDilAsitadaivaleti // 7 // // 7 // // 8 // ete kazyapAH / eteSAM parasparamavivAhaH // kAzyapAsitadaivaleti vA // zaNDilAnAM kAzyapazANDilayorvikalpaH // iti caturdazI kaNDikA. vAsiSTheti vasiSThAnAM ye'nya upamanyuparAzarakuNDinebhyaH // // // upamanyuparAzarakuNDinAtiriktA vAsiSThA ekArSeyAH // 1 // upamanyUnAM vAsiSThAbharatasvindrapramadeti / parAzarANAM vAsiSThazAktyapArAzayati / kuNDinAnAM vAsiSThamaitrAvaruNakauNDinyeti // // 2 // upamanyuparAzarakuNDinA vAsiSThAH eteSAM sarveSAmavivAhaH // 2 // . agastInAmAgastyadADhavyutaiSmavAheti / somavAho vosamaH AgastyadADhacyutasomavAheti // 3 // uttmpdviklpH|| purohitapravaro rAjJAm // // 4 // uttaravivakSArthametat paurohityAn rAjanyAvazAM' iti siddhatvAt // atha yadi sASTa pravRNIran maanvailpauruurvseti| Page #336 -------------------------------------------------------------------------- ________________ vRttiyutaM. rAjarSInvA rAjJAM ityuktaM tasya svarUpametenocyate / yadi rAjJAM rAjarSIn vRNIte tadetyarthaH / ( sAtkuzabdo vadanocyate / agauravaM sAIM sanutpattirityarthaH) / tathA hi sarveSAM rAjanyAnAM manvilapurUravAdayo vaMzakArA iti smaryate teSAM varaNamityarthaH // 5 // 300 atha zrautasUtrapariziSTabhAga:. bhRgUNAM na vivAho'sti caturNAmAdito mithaH / zyaitAdayastrayasteSAM vivAho mitha iSyate // 1 // SaNNAM vai gautamAdInAM vivAho neSyate mithaH / dIrghatamA aucathyaH kakSIvAMzcaikagotrajAH // 2 // bharadvAjAgnivezyazzuGgArazaizirayaH katAH / ete samAna gotrAsyurgargAneke vadanti vai // 3 // pRSadazvA mugalA viSNuvRddhAH kaNvo'gastyo haritassaGkRtiH kapiH / yaskazcaiSAM mitha iSTo vivAhaH sarvairanyairjAmadagnAdibhizca // 11811 yAvatsamAna gotrAssyurvizvAmitro na ( 3 ) vartate / tAvadvasiSThazvAtrizca kazyapazca pRthakpRthak // 5 // dayArSeyANAM tryArSeyasannipAte avivAhaH / Page #337 -------------------------------------------------------------------------- ________________ AzvalAyanapravarakANDam. tryAyANAM paJcAyasannipAte avivAhaH // 6 // vizvAmitro jamadagnirbharadvAjo'tha gautmH|| AtrarvasiSThaH kazyapa ityete sapta RssyH||7|| saptAnAmRSINAmagastyASTamAnAM yadapatyaM tadgotramityAcakSate // // 8 // eka eva RSiryAvat pravareSvanuvartate / tAvatsamAnagotratvamanyatra bhRgvaGgirasAM gnnaat|| ityasamAnapravarairvivAho vivAhaH // // 10 // AzvalAyanIyaM pravarakANDaM saMpUrNam . Page #338 -------------------------------------------------------------------------- ________________ Apa stamba pravarakha NDaM kapardisvAmibhASyasametam. satrAnantaraM tadartha hotRpravarA adhvaryupravarAzcAnuktatvAddhakSyante-. pravarAnvyAkhyAsyAmaH // 1 // prajJAtabandhUnAM yairagniIyate te pravarAH / tAnetAnvistareNa pravarAn prapaJcena vakSyAmaH ArSeyaM vRNIte // 2 // ArSeyaM RSyapatyasambandhaM prArthayate saMkIrtayati / athavA ArSeyamRSerapatyamagniM yajamAnotpAditatvAt yajamAnasya RSisantAnatvAt / taM vRNIte prArthayate hotrAdiriti // 2 // evaMbandhoreva naityatho santatyai // 3 // pUrvaRSisambandhAt naiva cyavate / atho api ca santatyai mAtmanaH pUrveSAM ca santAnAyeti // 3 // na devairna manuSyairArSeyaM vRNIte RSibhireva vA''rSeyaM vRNIta iti vijJAyate // 4 // api ca vijJAyate / na devaiH prajApatyAdibhiH ArSeyaM vRNIte / na ca manuSyairdevadattAdibhirApeyaM vRNIte / RSibhireca mantradrabhiH basiSThAdibhirArSeyaM vRNIte Page #339 -------------------------------------------------------------------------- ________________ ApastambapravarakhaNDam. manyAcaSTa RNA hi devAH puruSamanu // 5 // budhyante iti vijJAyate 303 athAparaM vijJAyate AdheyaM pravaramatvAcaSTe RSyAnupUrvImanvAcaSTe kasmAdaSiNA pUrvatanena devAH tadapatyaM puruSamanubudhyante jAnate hIti // 5 // yo vA anyassannathAnyasyArSeyeNa pravRNIte sa vA asya viriSTaM vI N vRte iti vijJAyate // 6 // api ca vijJAyateo vai yajamAno'nyagovarasannamyasyArSeyeNa pravRNIte sa vA RSiH asya yajamAnasya tadiSTaM yAgaphalaM vItaM brAhmaNatarpaNAdiphalaM vR gRhNAtIti // 6 // trInvRNIte mantrakRto vRNIte yathA mantrakRto vRNIta iti vijJAyate 119 11 tInvRNAte mantrakRtaH mantraddazaH mantrANAM karaNAzakteH kutau cAnityatvaprasaGgAt yoyo yasya RSiH yatharSi mantrakRto vRNIte iti vijJAyate zrutI 119 11 athaikeSAmekaM vRNIte dvau vRNIte zrInvRNIte na caturo vRNIte na paJcAti pravRNIta iti vijJAyate // 8 // athaikeSAM zAkhinAM zrutau zrUyate - ArSeyaM vRNIte / ekamRSaM vRNIte iti / atha dvau vRNIte trInvRNIte na caturo vRNIte na paJcAtIya paDAdInvRNIte // 8 // 39 Page #340 -------------------------------------------------------------------------- ________________ bhAdhyayutaM. ___ ita UrdhvAnadhvaryuvaNIte'muto'rvAco hoteti vijJAyate // 9 // ita ArSeyAdArabhya UrdhvAnAyuyAn adhvaryurvRNIte yathA-- jamadagnivadUrvavadapnavAnavaJcayavanavadbhaguvaditi / amuto mUlaprakRterArabhya arvAcaH arvAk jAtAn hotA vRNIte yathA-bhArga vacyAvanApnavAnaurvajAmadagnayeti / evaM sarvatra // // 9 // purohitasya pravareNa rAjA pravRNIta iti vijJAyate // 10 // __pura enaM dadhAtIti kSatriyavaizyayordAvihomikaH abhijana' vidyAvRttasahitaH tasya pravareNa rAjA abhiSiktaH pravRNIte / darzapUrNamAsayoratra ca vacanAt brAhmaNo'pi rAjyaM prAptaH purohitasya pravareNa pravRNIte // // 10 // bhRgUNAmevAgre vyAkhyAsyAmaH // 11 // pravaravyAkhyA pratijJAtA yeSAM pravarA vaktavyAsteSAM madhye bhRgUNAmeva gossantatijAtAnAmeva brAhmaNAnAmagre prathamaM vyAkhyAsyAmaH / kimarthamidamucyate / vakSyamANAnAM vatsaprabhRtInAM vainyA. ntAnAM bhRgutvaM yathA syAt iti // tena teSAM 'bhRgUNAM tveti yathAdhAnaM syAt' iti 'bhArgavo hAtA bhavati' iti 'teSAM bhArgavaH prAziNAmekassyAt' ityatra ca grahaNameSAM syAditi / uktikramAdeva ca siddha agravacanamagra eva ye bhRgavasta iha vakSyante na dvayAmupyAyaNatvena pazcAt bhRgutvamApannA iti khyApanArtham / evamavidyamAnabhRguzabdAnAM mitrayUnAM ca bhRgutvameveti jJApanArtham / Page #341 -------------------------------------------------------------------------- ________________ Apastamba pravarakhaNDam. atha vA agragrahaNaM prathamameSAM bhRguNA samAkhyAnaM pazcAdanyaiH RSibhizceti khyApanArtham / tena jamadagnInAmaurvo gautamaH yathAdhAnaM bhArgavasyetyevamAdau tadapatyAnAM grahaNaM samAkhyAnasiddhaM bhavatIti / evakArasya tu pUrvoktameva prayojanam // 11 // jAmadagnA vatsAsteSAM paJcAyo bhArgavacyAvanApnavAnaurvajAmadagnayeti / jamadagnivadUrvavadanavAnavaccayavanavadguvaditi // 12 // jAmadagnA bhavanti vatsAsteSAM paJcAyaH pravaro bhvti|| bhArgavacyAvanApnavAnaurvajAmadagnayeti hotA pravRNIte / jamadagnivadUrvavadannavAnavaJcayavanavadbhaguvaditi adhvaryuH pravRNIte / hotuH pravaro'dhvaryoH pravara iti vA'dhyAhAraH // evaM sarvatra // 12 // vyAyama haika bhArgavaurvajAmadagnayeti jamadagnivadUrvavadvaguvaditi // 13 // u hetyavadhAraNe iti hotA pravRNIte bhArgavIrvajAmadagnayeti / jamadagnivadUrvadbhaguvadityadhvaryuH pravRNIte // asya 'jAmadanayojAmadagnayamAmanantyeke' ityekavacanAntena prayogadarzanAt bahuvacanAnte 'jAmadagnA vatsA jamadagnInAM tu paJcAvattaM' iti dazanAt zivAdiSu gargAdiSu ca pATho'numeyaH // jamadagnizabdasya zivAdiSu pAThAjAmadagnaH / jamadagnizabdasya gargAdiSu pAThAjAmadagnayazabde bahuSvaMpatyapratyayasya luk syAt // 13 // eSa evAvikRtaH sAvarNijIvantijAbAlyaitizAyanavairohityAvaTamaNDuprAcInayogyAnAm // 11 // Page #342 -------------------------------------------------------------------------- ________________ bhASyayutaM. - eSa pravaro'vikRtassyAt ! sAvaNijIvantijAbAlyaitizAyanavairohityAvaTamaNDaprAcInayogyA ityeteSAm / jAgalazabdAdyati jAbAlyAH (jAvAlyAvadvA eva ca) evamanyabapi gotrapratyayAnteSu samAdhisahitavyaH / virohitazabdAji bairohityAH / evaM prAcInayogyAH / iha bhRgvAGgiramI sitAvivAha kurvate na cet samAnAyA bava iti sarve DabarAcAryANAM darzanam / vasiSThAnAM kAzyAnAM ca bhinnavivAhaM gaI icchanti / kaThAnAM pravare caivam / anye teSAM bhinavivAhaM necchanti / sauteSAM bhayANAM pakSANAM bAhanA RSINAM samasanAbhAvAdavivAhaH / vatsA vidA AriNA eta paJcAvattinaH e. teSAmavivAha iti bodhaaynmtiH|| iti prathamaH paTalaH. athASTaSeNAnAM paJcAyaH bhArgavacyAvanApnavAnASTiSeNAnapati anUpavaSTinezanadAsavAnavaJyavanayaguvaditi / yArDa ganu hai bhArgavArTiSeNAreti anUpavaNadbhavaditi // 1 // atha bItaH vyA yAskavAdhUla maunmokaaH||2|| atha botaityAnAn ! zAkanAdhUlamolamo kA iti paattH|| 'yasAdiko mone' zo yA hogAnityatvAdhArakavAdhU ityevaM babhUva pravare pAThaH // pravarAntye tu moka ityeva pAThaH // 1-2 // / ' Page #343 -------------------------------------------------------------------------- ________________ ApastambapravarakhaNDam. __ 307 teSAM yAyo bhArgavavaitahavyasAvedaseti / sa vedobadvItahavyavagRguvaditi // 3 // atha gRtsamadAizunakAsleSAmekAyo gArlsamadeti holA gRtsamadavadityadhvaryuH // 4 // ___ pravRNIta ityubhayozzeSaH / sarvatrakAyaSu hotA vAdhrayazveti vajrayazvadityadhvaryuriti bravIti / anyatrAdhyAhartavyapradarza. nArtham / AcAryazailI caiyA atha vAdhyacA mitrayavasteSAmekAIyo vAdhyazveti hotA vadhrayazvavadityadhvaryuH mitrayuvo vAdhrayazvA bhavanti teSAmekAyaH / vAdhrayazveti hotA / vadhyazvavadityadhvaryuH atha vainyAH pArthAH teSAM tryAyo bhArgavavainyapArtheti pRthuvaDhenavaddhRguvaditi // 6 // bainyAH pArthAH vRddhibhUtAH // ime bhagavo vyAkhyAtAH // teSAM catugI pakSANAM RSINAmasamAnatvAt anyonyA pUrve ca saha vivAhaH // 6 // athAGgirasAm atyadhikAraH / anantaraM 2 gujyo'GgirasAM pravarA vaktuAdhiniyante pRthagadhikArakaraNaM bhUyasta dvisatyAnAm / pUrvotaratra ca pratipravaramathazabdenAdhikriyata // arthavasvAca // 7 // .. Page #344 -------------------------------------------------------------------------- ________________ 3.8 // 8 // bhAdhyayutaM. AyAsyA gautamAH // 8 // AyAsyAH kecana gautamA bhavanti teSAM vyAyaH AGgirasAyAsyagautameti gautamavadayAsyavadagirovaditi // athaucathyA gautamAH teSAM vyArSeyaH / AGgirasaucathyagautameti gautamavaducathyavadagirovaditi // athauzijA gautamAsteSAM tryAyaH AGgirasauzijakAkSIvateti kakSIvatavaduzijavadaGgirovaditi // atha vAmadevA gautamAH / teSAM vyAyaH / AGgirasavAmadevabAhaduktheti / bRhadukthavadvAmadevavadaGgirovaditi // 9 // athAvidyamAne gautamazabde auzijA gautamA vAmadevA gautamA ityetayogItamazabdena vizeSaNaM kriyate anyagA~tamaireteSAM vivAho mA bhUditi / kiMca eteSAmapi mantrakadRSiautamo vidyata iti khyApanArtha ca atha bhAradvAjAnAM vyAyaH / AGgirasabArhaspatyabhAradvAjeti bharadvAjavavRhaspativadaGgirovaditi / eSa evAvikRtaH // 10 // kukkAdizabdAnAM eSa eva pravaraH avikRtassyAt // 10 // kukkAgnivaizyaurjAyanAnAM sarveSAM ca stambastambhazabdAnAm // 11 // Page #345 -------------------------------------------------------------------------- ________________ Apastamba pravarakhaNDam . 309 brahmastambA rAjastambA agnistambAssomastambAH iha kukkAH kaukAyanA ucyante / darzapUrNamAsayordvagotrasya ArSeyavaraNamuktaM sUtrAntare 'dvigotrasya strIne kasmAt gotrAdupalakSayet' iti / tathA SaNNAM pravaraprAptau iha 'na paJcAti pravRNIte' iti trayANAM ekasmAt gotrAt upalakSaNaM aparasmAddayoH prAptaM tasya darzanArthaM tryArSeyasyaivAdhikAre ca varaNe'pi pradarzanArthaM ca purAtanaM dvigotra - dAhartumAha- atha dvayAmuSyAyaNAnAm' iti asminneva pradeze bhAradvAjena paJcArSeyatvAt udAhriyamANasya " // 11 // atha dvayAmuSyAyaNAnAM kulAnAM yathA zuGgachauzirayo bhAradvAjAzuGgAH katA zaizirayaH // 12 // atha dvayAmuSyAyaNAnAM dvigotrANAM pradarzanArtha pravarA ucyante // yathA zuGgazaizirayo nAma purAtanaM dvigotram // zuGgAzca zaizirAzca zuGgazaizirayaH bharadvAjAH zuGgAH AGgirasAH katAH zaizirayo vizvAmitrAH // 12 // teSAM paJcArSeyaH / AGgirasabArhaspatya bhAradvAjakAtyAkSIleti akSIlavatkatavadbharadvAjavaddRhaspativadaGgirovaditi // tryArSeyamu haike AGgirasakAtyAkSIleti / akSIlavatkatavadaGgirovaditi // atha RkSANAM paJcArSeyaH / AGgirasabArhaspatya bhAradvAjavAndanamAtavacaseti matavacovadvandanavadbharadvAjavahRhaspativadaGgirovaditi // tryArSeyamu haike AGgirasavAnda Page #346 -------------------------------------------------------------------------- ________________ 310 bhASyayutaM. namAtavacaseti matavacovadvandanavadaGgiro vaditi // atha kapInAM tryArSeyaH AGgirasAmahayyorukSayeti urukSayavadamahayyavadaGgiroditi // 13 // yadasyotpattitaM gotraM tatra prathamavaraNaM itarato dvitIyamiti dvayAmuSyAyaNapravare atha dvigotrANAM ubhayorgotrayoH avivAhaH tatsagotrANAM ca // 13 // atha gargANAM tryArSeya AGgirasagArgyazainyeti zinivadgargavadaGgirovaditi / bharadvAjabhu haike aGgirasasthAne bhAradvAjagArgyazainyeti zinivadgargavadbharahAjavaditi bharadvAja haike'GgirasassthAna icchanti vyArSeyAH / vyAyasyaivAdhikAraH na paJcArSeyAdInAm / ato'nyo'nujJAyate bharadvAjAdanye'pyArSeyA eSAM vidyanta iti / tena bRhaspatirapi / eSAmRviriti gamyate tena saha paJcArSeyo nAma pravarassyAt AGgirasabArhaspatya bhAradvAjagArgyazainyeti / evaM bahuvAnAM mahAprava rAcAryANAM ca vacanaM tryArSeyatve pravaraH pUrvokto vA syAt bharadvAjAdirvA / tatra bharadvAjasya saptarSismaraNAt tasyApi paratvamiti saha pareNetyetanna virudhyate / tatra pravaraH bhAradvAjagArgyazainyeti zinivadbhagavadbharadvAjavaditi / tatra RkSANAM gargANAM bhAradvAjAnAM parasparaM vivAho nAsti / samAnArSeyANAM vahutvAt / tryArSeyatve sapta RSayassantIti avivAha eva 'jyAyagargANAM bharadvAjaRkSANAM cAvivAhaH' iti gArgIyapravare co ktam / paJcArSeyANAM vacanamantareNApi avivAhasiddha itei // 14 // Page #347 -------------------------------------------------------------------------- ________________ ApastamvapravarakhaNDa ma. atha haritAnAM tryArSeya AGgirasAmbarISayauvanAzveti / yuvanAzvavadambarISavadaGgiroditi || mAndhAtAramu haike'GgirasassthAne mAndhAtrAmbarI - yauvanAzveti / yuvanAzvavadambarISavanmAndhAtRvaditi 311 // 15 // mAndhAtAramu haike'GgirasassthAna icchanti yataH caturNI pravaraH pratiSidhyate atastasya smaraNamanarthakaM mA bhUditi aGgarasA tasyaiva vikalpo nyAyya iti vA'Ggiraso yatharSyAdhAne kRtArthatvAt naiva pravaro nyAyya iti // 15 // atha kutsAnAM tryArSeya AGgirasamAndhAtrakautseti kutsavanmAndhAtRvadaGgirovaditi // 16 // mAndhAturaGgirasazca tulyatvAt haritakutsAnAmavivAhaH / bahRcAnAM tu haritakutsapizaGgazaGkha darda hai magavAnAmiti kutsAnAmapi harita(nAmeva pravaraH // tena ca sutarAmavivAhaH // 16 // athAjamIDhAH kANvAsteSAM tryArSeya AGgirasAjamIDhakANveti / kaNvavadajamIDhavadaGgirovaditi // atha virUpA rathItarAsteSAM tryArSeya AGgirasavairUpapArSadazveti / pRSadazvavadvirUpavadaGgirovaditi // aSTAdaMSTramu haike'GgirasassthAne'STAdaMSTravairUpapArSadazveti / pRSadazvavadvirUpavadaSTA daMSTravaditi / / 17 / / 40 Page #348 -------------------------------------------------------------------------- ________________ 312 . bhASyayuta. - SaDaSayo viyante / tatra paJcAyo'pi saMbhavati sa tva. nyoktastasmAt samAnAyAmapi sakulyatAyAM vyavasthitenaiva vika lpena smRtisAdhyavyavasthA syAt ityavagantavyaH // 17 // atha mugalAnAM vyAyaH AGgirasabhAryazvamau. gulyeti / mudgalavadbharmyazvavadaGgirovaditi // tRkSamu haike'GgirasassthAne tAyabhAHzvamaudgalyeti / mudgalavadya'zvavattRkSavaditi // atha viSNuvRddhAnAM dhyArSeya AGgirasapaurukutsatrAsadasyaveti / sadasyuvatpurukutlavadaGgirovaditi // 18 // eSa evAvikRtazAThamarSaNabhadraNamandraNabAdarAyaNopamityaupagavisAtyakisAtyaGkAmyAruNinitundInAm // 19 // zaThAH marSaNAH bhadraNAH mandraNAH bAdarAyaNAH aupamitayaH aupagavayaH sAtyakayaH sAtyaGkAmayaH AruNayaH nitundayaH eSa evAvikRtaH // 18-19 // athAtrINAM vyAreyaH // 20 // atrINAM sarveSAM dhyAyaH / pRthagadhikArI naiva kriyate athAta iti, alpatvAt pravarANAm AtreyArcanAnasazyAvAzceti / zyAvAzvavadarcanAnasavadatrivaditi // atha gaviSThirANAM vyAyaH // 20 // Page #349 -------------------------------------------------------------------------- ________________ ApastamvapravarakhaNDam. AtreyArcanAnasagAviSThirati / gaviSThiravadarcanAnasavadatrivaditi // 21 // athAtithInAM vyApeyaH / AtreyArcanAnasAtitheti / atithivadarcanAnasavadatrivaditi // 22 // sarveSAmatrINAmavivAhaH / RSibhUyastvAt // 21-22 // eSa evAvikRto vAmarathyasumaGgalabIjavApI // 23 // vAmarathyAnAM sumaGgalAnAM bIjavApInAM ca avikRtH|| 23 // iti dvitIyaH paTalaH nAm atha vizvAmitrANAm // 1 // athAnantaramAtribhyo vizvAmitrA vaktumAdhikriyante // 1 // devarAtAzcikitamanutantvaulakivAralakiyajJavalkolUkabRhadagnibabhruzAlinIzAlAvatazAlaGkAyana - kAlabalAH - // 2 // tatra cikitA manutantavaH aulakayo vAralakayaH yazavalakAH ulUkA bRhadagnayaH babhravaH zAlinyaH zAlAvatAH zAlakAyanAH kAlabalAH ityete devarAtA bhavanti teSAM ghyAyaH vaishvaamitrdevraataudleti| udala Page #350 -------------------------------------------------------------------------- ________________ 314 . bhASyayutaM. vahevarAtavadvizvAmitravaditi // atha zrImatakAmakAyanAnAM tryAyo vaizvAmitradevazravasadaivataraseti / devatarasavaddevazravovadvizvAmitravaditi zrImatAzca kAmakAyanAzca zrImatakAmakAyanAH // 3 // athAjyAnAM tryAyo vaizvAmitramAdhucchandasAjyeti / ajavanmadhucchandovadvizvAmitravaditi // 4 // atha mAdhucchandA eva dhanaJjayAH teSAM vyAyaH vaizvAmitramAdhucchandasadhAnaJjayyeti / dhanaJjayavanmadhucchandovadvizvAmitravaditi // athASTakA lohitAH teSAM ghAyaH vaizvAmitrATaketi / aSTakavadvizvAmitravaditi atha pUraNAH pAridhApayantyaH teSAM vyAreyo vaizvAmitrapauraNeti / puurnnvdvishvaamitrvditi||6|| atha pUraNAH pAridhApayantyaH pUraNavadityeva pAThaH // 4-6 // atha katAnAM dhyAyaH vaishvaamitrkaatyaakssiileti|akssiilvktvdvishvaamitrvditi ||athaaghmrssnnaaH kuAzakAsteSAM vyAyaH vaizvAmitrAghamarSaNakau. ziketi / kuzikavadaghamarSaNavadvizvAmitravaditi // Page #351 -------------------------------------------------------------------------- ________________ ApastambapravarakhaNDam. 315 ... atha kazyapAnAM vyAreyaH kAzyapAvatsAranaidhruve. ti / nidhruvavadavatsAravatkazyapavaditi // 7 // kazyapAnAM sarveSAM vyAyapravaro bhavati // yeSAmAhatya vihito nAsti pravarasteSAM kAzyapAdInAmapi / pRthagadhikAro na kriyate pakSANAmalpatvAt / nidhruvANAM eSa eva kazyapAnAM pravaro nyAyyaH atha rekSANAM vyAyaH kaashypaavtsaarraibhaiti| rebhavadavatsAravatkazyapavaditi // 8 // atha zANDilAnAM vyAreyaH daivalAsiteti / asitavaddevalavaditi // yArSeyamu haike kAzyapadaivalAsiteti / asitavaddevalavatkazyapavaditi // yANeyAstvevaM nyAyena // 9 // dvayArSayA eva zaNDilA bhavitumarhanti na tryAIyA ityeke vyAcakSate // tadanupapannamatryArSeyasyAnadhikArAt / tasmAdayamarthaH / dvayArSeyAssarve evamanena prakAreNa tryArSayA eva bhavitumarhanti na zaNDilA evota / tenASTakAnAM lohitAnAM vaizvAmitralohitASTaketi smRtyantarasya vidyamAnatvAt vyAreyatvameva syAt / pUraNAnAM paridhApayantInAM vaizvAmitradaivarAtapauraNoti smRtesThyArSeyatvameva / tatra sarveSAM ca zaNDilAnAM RssibaahulyaadvivaahH|| vizvAmitrapakSe'pi AjyAnAM dhanajayAnAM cAvivAhaH / anuktA. nAM saha vivAhaH Page #352 -------------------------------------------------------------------------- ________________ 316 mANyavataM. ekArSeyA vAsiSThA anyatra parAzarebhyaH // 10 // ekAyAssarve vasiSThA bhavanti // anyatrApamanyu kuNDinaparAzarebhya iti hiraNyakezimatiH upamanyUna kuNDinAn parAza'rAnvarjayitvetyarthaH // 10 // vAsiSTheti hotA vasiSThavadityadhvaryuH 119911 pravRNIta iti zeSaH / kimarthamupamanyuprabhRtInAM pratiSedhaH kriyate tryArSeyavat siddhamanekArSeyatvam / satyaM siddham / niyamArthaM etebhyo'nyeSAM tadvaikalpikamiti / tena jAtukaNikAnAM vaikalpikatryArSeyasambandho na tu sarveSAmeva vyAyama haika ityayaM pravara ukto nopamanyUnAM parAzarANAM kuNDinAnAM ca / pravarAntarameva vAsiSThendrapramadAbharadvasadhyeti Abharadvasuvadindrapramadavadva siSThavaditi // 11 // atha parAzarANAM tryArSeyaH vAsiSThazAktyapArAzaryeti / parAzaravacchaktivadvasiSThavaditi // atha kuNDinAnAM vyArSeyo vAsiSThamaitrAvaruNakauNDinyeti / kuNDinavanmitrAvaruNavasiSThavaditi // atha saGghatipUtimASANAM tryArSeyazzAktya sAGkRtya gaurivIteti / gurivItavatsaGgativacchaktivaditi // athAgastInAmekArSeyaH / Agastyeti hotA / agastyavAdityadhvaryuH // 12 // pravRNIta iti zeSaH // 12 // Page #353 -------------------------------------------------------------------------- ________________ ApastambapravarakhaNDam. vyAreyamu haike AgastyadAya'cyutadhmavAheti / idhmavAhavadRDhacyutavadagastyavaditi // 13 // atha kSatriyANAM yadyaha sArSa pravRNIran eka evaiSAM pravaraH // 14 // __ atha kSatriyANAM gotrANi / atha kSatriyANAM vyAyapravaro bhavati // ahati vinigrahArthaH // yadi sarve kSatriyA ekArSeyaM pravaraM pravRNoran sArSa sahAyaNa eka evaiSAM pravaraH / anena jJAyate pRthagArSayA api kSatriyAssantIti // // 13-14 // mAnavaiDapaurUravaseti hotA / purUravovadiDavanmanuvadityadhvaryuH // atha yeSAM mantrakRto na syuH sapurohitapravarAste pravRNIran / atha yeSAM syurapurohitapravarAste // 15 // atha yeSAM kSatriyANAM mantrakRtassyuH bhavantItyarthaH // 15 // purohitapravarAneva te pravRNIran // 16 // AtmIyAneva pravarAn pravRNIrannityarthaH // 16 // sapurohitapravarAstveva nyAyena // 17 // tuzabdo vizeSaNArthaH evazabdo'vadhAraNArthaH / ayamarthaHkSatriyANAM vizeSaH / purohitapravarA eva te bhavitumarhanti / nyAyena sarveSAM purohitasya vidyamAnatvAt AtmanaH karmaNyanadhi. kArAt purohitapradhAnA eva te bhAvatumarhanti iti // 17 // Page #354 -------------------------------------------------------------------------- ________________ 318 bhASyayutaM. . - ekArSayA vizasta eva vaizyA ucynte||18|| viT kSatramojIyasI syAdityAdivyapadezAt bahuvacanaM vi. za iti / sarve vizo vaizyAH ekArSayAH samAnArSeyA bhavitumarhantIti - // 18 // ... vAtsaprIti hotA vatsaprivadityadhvaryuH // 19 // athAsaMprajJAtabandhuH AcAryAmuSyAyaNamanu prabavIta // 20 // AcAryapravaraM pravRNIta / samyak jJAtaH pravaro yasya sa saMprajJAtabandhuH AcAryAmuSyAyaNamAcAryapravaramanuprabravIta AnupUvyeNa hyAt / AcAryapravareNa pravRNItetyarthaH // sAmarthyAt brAhmaNasyAyaM vidhiH kSatriyANAM punarasaMprajJAtabandhUnAM purohitapravara eva // 19-20 // athAha tANDina ekArSeyaM sArvaNikaM samAmananti // 21 // aheti vinigrahArthaH / tANDino nAma chandogAH / ekArSeyaM ekamevArSeyaM sArvavarNikaM samAmananti paThanti // 21 // mAnaveti hotA manuvadityadhvaryuH // mAnavyo hi prajA iti hi brAhmaNamiti hi brAhmaNam // 22 // " , mAnaveti hotA pravRNIte manuvAdetyadhvaryuH / kuta etadavagamyate / mAnavyaH mA [mAnava] jAtisAmAnyAbhyAmityadhikAralakSaNayuktAH zabdenocyante / yadyapi tANDinAM saMdarzanena sarve mAnavagotrAH prabhavanti / tathApi bhinnavivAhaM kurvantItyeva pravaraNamAtra eva kalpitatvAt // yasmAddhetoH brAhmaNaM pratyakSameva zrutam / dviruktirmaGgalArthA // 22 // iti kapadisvAmiviracitaM ApastambapravarasRtrabhASyaM / samAptam. Page #355 -------------------------------------------------------------------------- ________________ gotra pravara nirNa yaH. abhinavamAdhavAcAryaviracitaH savyAkhyaH. praNamya paramAtmAnaM svatassarvArthadAyinam / zrutInAmAdivaktAraM nimittaM jagatAmapi // 1 // zrImadvadikamArgapravartakabodhAyanApastambAdimahAmunipraNItapravara*sUtreSu vaidikamArgarakSaNArtha sahItabrahmamImAMsAdivividhanyAyopahitagotrapravarasUtratAtparya kalikAlamAhAtmyAnirgatumakSamAH gatAnugatikabhrAntyA gotrapravarazAstraviruddhasamAnagotrapravaravadhUvara vivAhAdyasatkarmapravartakAH vaidikabAlizA ghoranarakeSu bahukAlaM patantIti zAstradRSTayA vicArya teSAM hitecchayA gotrapravaranirNayAGgakautasmAtakarmANi kRtvA svargApavargo vindantviti manISayA vaidikamArgapratiSThAniSThavasiSThAnvayasambhUto'bhinavamAdhavAcAryaH atyantagabhIragotrapravarazAstrasaritpati zAstravicArA. bhidhamandareNa nirmanthya gotrapravaranirNayAmRtaM duduhe| tasyAyamAdyaH zlokaHsarvezvaraM praNamyAtha gotrasUtrakRto munIn / tanute mAdhavAcAryo gotrapravaranirNayam // 1 // *kalpa. Page #356 -------------------------------------------------------------------------- ________________ 320 gotrapravaranirNayaH. sarvopAdhivinirmuktaM sarvajagatAmAzrayaM mAyAtItaM sarvazaM sarvazakti svalIlAvizeSavihitajagatsRSTisthitisaMhArahaveM nirvikalpaM paraM brahma praNamya, atha vakSyamANagotrapravarakRto jAmadagnyAdIn munIn, sUtrakRto bodhAyanApastambasatyASADhahiraNyakoziyAkSavalkyaprabhRtInmunIMdha praNamya mAdhavAcAryo gotrapravaranirNayAkhyaM granthaM tanute // ArAdhitassa sarvezaH zrautasmAtakriyAparaiH / santuSTastatphalaM dadyAdaidikebhyo na cAnyathA // 2 // agnyAdhAnAdizrItakarmasu sandhyAvandanAdismArtakarmasu ca niSNAtaivaidikaiH samyaktuSTassa sarvezastebhyo vaidikebhyo yathAvidhivihitakarmaphalaM dadyAt. anyathA tattatkarmAkaraNe tattatkamaphalaM na dadAti. gotrapravaranirNayAzAne samAnagotrapravaravadhUvivAhe pAtityameva. na vaidikakarmAdhikAraH, tato narakAdyanarthameva vindatIti tadartha gotrapravaranirNayAkhyo grantha Avazyako bhvtiityrthH|| bodhAyanApastambAdyA munayo yasya dhAraNAt / brahmalokaprAptimAhuH jJAnAdrAhmaNyarakSaNam // 3 // ajJAnAhAhmaNatvAdihAnyanarthaparamparA / tasmAtsarveSTasiddhyarthaM sarvAniSTAnavAptaye // 4 // alpagrantho'pyanalpArthaH samyagbAlaprabodhakaH / avazyamadhyetavyo'yaM vijJAtavyazca vaidikaiH // 5 // Page #357 -------------------------------------------------------------------------- ________________ aminavamAdhavIyaH. 321 spaSTo'rthaH / tasmAdasya gotrapravaranirNayAkhyagranthasya gotrapravaro viSayaH. gotrapravaranirNayo'vAntaravyApAraH, svargApavargAdyAH paramaprayojanam. brAhmaNyarakSaNamAnuSaGgika phalaM. tatra zrautasmAtakarmAdhikAryevAdhikArI. zAstrasya ca viSayasya ca pratipAdyapratipAdakabhAvassambandhaH / viSayaH prayojanaM sambandho'dhikArI cetyanubandhacatuSTayaM vizeyam // ___ athAnukramANikAprathame'tra prakaraNe paribhASA nirUpyate / dvitIye jamadagnestu gotraM zuddhabhRgostataH // 6 // tRtIye gautamasyAtha bharadvAjasya turyake / tatraiva zuddhAGgirasaH paJcame'trimunestataH // 7 // vizvAmitrasya SaSThe'tha saptame kazyapasya tu| vasiSThasyASTame gotraM agastyasya tataH param // 8 // dazame kSatriyAdInAM pravarAcaM nirUpyate / atra gotranirNayAkhye granthe prakaraNAni daza / tatra prathamaprakaraNe zAstrArambhasamarthanapUrvakaM paribhASA nirUpyate / dvitIye prakaraNe jamadagnigotraM, zuddhabhRgugaNaH / tRtIye prakaraNe gautamagotrakANDaH / caturthe prakaraNe bharadvAjagotrakANDaH, zuddhAGgirogaNazca / paJcame prakaraNe atrigotrakANDaH / SaSThe prakaraNe vizvAmitragotrakANDaH / satame prakaraNe kazaegotrakANDaH / aSTame prakaraNe vasiSThagotrakANDaH / navame prakaraNe agastyagotrakANDaH / dazame prakaraNe kSatriyapravaravaizyapravarasAvarNikapravaratanUnapAnnArAzaMsavi Page #358 -------------------------------------------------------------------------- ________________ 322 gotrapravaranirNayaH. SayasamAnagotrapravaravivAhaprAyazcittAdiprakAro nirUpita iti sarveSAM sukhapratipattyarthamanukramaNikA nirUpitA // gotrapravarazAstreSu bodhAyanamunIritam // 9 // atiprasiddhaM tenAtra tatprAdhAnyena kathyate / gotrapravarazAstreSu bodhAyanamunikRtaM zAstramatiprasiddham . tenA'tra granthe bodhAyanamatameva prAdhAnyana nirUpyate. asminmanvantare gotrakRto'STau munyHsmRtaaH||10|| jamadagniprabhRtayo na bhRgvaGgirasau tathA / brahmaNa ekamaharekaH kalpaH. asmin kalpe caturdaza manavaH sasandhayo yAnti asmin zvetavarAhakalpe svAyambhuvasvArociSotta tAmalaraivAcA pAyAH amanavo gatAH / indrAzca catudaza bhavanti. indrA api manusadRzAH SaDatItAH / asmin vaivasvatamanvantare purandarakhya indraH / vasavo rudrA AdityAzca devAH. viSNupurANe tRIya.ze prathamAdhyAye - zlo " vasiSThaH kazyapo'thAtrirjamadagnizca gautamaH / vizvAmitrabharadvAjau sata saptarSayo'tra tu" iti vacanAt saptarSayassiddhAH / bhAgavo aSTamaskandhe trayodazAdhyAye-zlo " kazyo'trirvasiSThazca vizvAmitrazva gautamaH / jamadagnirbharadvAja iti saptarSayasmRtAH" iti vacanAdapi prAgabhihitA eva paThitAH tato'smin vaivasvatamanvantare jamadagI mabharadvAjA trivizvAmibhakazyapavasiSTha gastayo bo / . yanAdibhiH gotra taH ka..ta... bhRgvAGgiraso tathA kazyapAdivagotrakRtau noktau // Page #359 -------------------------------------------------------------------------- ________________ aminavamAdhavIpaH. 323 teSAM madhye tathA'STAnAM ysyaaptymRssitvbhaak||11|| tadasya gotramuditaM tadarthaM paanninervcH| yato bhRgvaGgirasoH na gotrakartRtvaM atasteSAmagastyASTamAnAM madhye yasyApatyaM santAnaH RSitvaM bhajate tadapatyaM tasya RSeH gotramiti bodhAyanAdibhirabhihitam / 'saptAnAmRSINAmagastyASTamAnAM yadapatyaM tadvotramityAcakSate' iti AzvalAyanasUtre lakSaNasyAbhihitatvat -- apatyaM pautraprabhRti gotram' iti pANinIyasUtramapi tadaryamabhidadhAti sAmAnyaviSayaM pANinIyasUtraM vizeSaviSayabodhAyanasUtre paryavasyati. gotrakartRtve'pi bhRgvAGgirasoH gotrakartRtvaM 'jIvati tu vaMzye yuvA' iti pANinyAbhahitayuvasaMzAvacchabdasAdhutvArtha mantavyam / bhRgorgotrakartRtvAbhAvAt / purastAvakSyamANAH 'yaskAH mitrayuvAH venAzzunakAH' iti catvArazzuddhabhRgavaH. ete bhRgavo na. eteSAmapi bhRgugaNatva ekagotratvAdvivAho na syAt . yataH pAtityamApatet. evamaGgirA api gotrakartRmunyaSTakAntaHpAtitvAbhAvAt / viSNuvRddha kaNvaprabhRtayaH zu. ddhAGgirogaNAH. teSAmeva gotratvAt svasvagaNavyAtariktaH zuddhAgirobhiArvavAho na syAt. viSNuvRddhAdisantatereva gotrazabdavAcyatvam . na tathA'giragaNasantataH gotrakRnmunyaSTakasantatitvAbhAvAt / ato bhRguH yaskamitrayuvaprabhRtiSu aGgiroviSNuvRddhakaNvAdiSu ca gotrazabdassAmAnyataH pravRttaH amuM gotrazabdArtha samyagajJAtvA vakSyamANa*gotravyavahAro na zAyate. jamadagnigotro bharadvAjagotra iti vyavahArastu jamadagyAdigotrameva gotramiti madhyamapadalopasamAsAzrAyaNena yujyate // *samAna. Page #360 -------------------------------------------------------------------------- ________________ 324 gotrapravaranirNayaH. RSayo daza teSAM tu santatAvRSitAM gatAH // 12 // yajJe pratrIyamANAste pravarA iti kIrtitAH / ___ bhRgvaGgirasau bharadvAjAdayo gotrakRto'STau munayaH. teSAM santato ye jAtAste ca yajJe pratIyamANAH pravarAH iti bodhAyanAdibhiH kiirtitaaH|| gotrANAM tu sahasrANi prayutAnyarbudAni ca // 13 // UnapaJcAzadevaiSAM pravarA RSidarzanAt / spaSTo'rthaH / / catvArAzuddhabhRgavastrayo'tra jamadagnayaH // 14 // ete bhRgugaNAssapta saptAtho gautamA mtaaH| bharadvAjAstrayassapta zuddhAGgirasa eva ca // 15 // athAGgirogaNAssata dazaivaM muninA smRtAH / tato'trayazca catvAro vizvAmitrAstato daza // 16 // kazyapAzca vasiSThAzca catvArassyuH pRthakpRthak / catvAro'gastayazconapaJcAzatpravarAssmRtAH // 17 // spaSTo'rthaH // Apastambamate paJca bhRgvo'ssttaanggirognnaaH| adhyAdayo gaNAH paJcetyaSTAdazagaNAssmRtAH // 7 // Page #361 -------------------------------------------------------------------------- ________________ bhabhinavamAbhanIyaH.. 325 spaSTo'rthaH // eko dvau vA trayo vA'tha paJca vA prvrrssyH| na SaDAdyA na catvAraH tathaiva shrutishaasnaat||19|| pravare RSayaH eko dvau vA trayo vA'tha paJca vA bhavitavyAH / na catvAro na SaDAdyA bhavanti / zrutau 'ekaM vRNIte dvau vRNIte trIn vRNIte na caturo vRNIle na pazcAti pravRNIte' iti niyamitatvAt / bhRgugaNe yaskasya bidasyArTiSeNasya trayANAM paJcArSeyapravaraH / AzirogaNe kaumaNDasya dIrghatamasaH kAkSAyaNasya gargasya ceti caturNA paJcAyapravaraH / gargasya vyAyapravaraH / vi. zvAmitragaNe pUraNAkhyasya dvayArSeyapravaraH / zunakAnAM vasiSThAnAM ca ekArSeyapravaraH / itareSAM vyAyapravaraH // eka eva RSiryAvat pravareSvanuvartate / tAvatsamAnagotratvaM anyatrAGgiraso bhRgoH // 20 // / aGgiraso bhRgoranyatra bhRgvaGgirogaNI vihAya pravareSu itareSu ekaH RSiryAvadvartate tAvatsamAnagotratvaM bhavati / 'zuddhabhRgavaH zuddhAGgirasaH gautamo bharadvAjo jamadagniranirvizvAmitraH kazyapo'gagastyo vasiSThaH' iti ete daza gotrakartAraH / tatra zuddhabhRgugaNaM zuddhAGgirasaM ca vihAya itareSvaSTasu gaNeSu ekaRSyanuvartane sa. mAnagotratvam / bhRgvaGgirogaNayostu ekaRSyanuvartane'pi na samAnagotratvam / yathA jamadagnipravare bhRgupravare ca bhRguranuvartate / tathApi jamadanezzuddhabhRgUNAM ca samAnapravaratvaM na bhRgorgotrakartRtvAbhAvAt / evaM gautamapravareSu zuddhAGgirogaNeSu ca aniro' Page #362 -------------------------------------------------------------------------- ________________ gotrapravaranirgamaH. nuvartane'pi gautamAnAM bharadvAjAnAM zuddhAGgirasAM ca miyo vivAho'sti / aGgiraso gotrakartRtvAbhAvAt // vyAyasannipAtAna vyAHyANAM karagrahaH / vyAyasannipAtAna paJcAyakaragrahaH // 21 // bhRgvaGgirogaNeSvevaM zeSeSveko'pi vAryate / bhRgvanirogaNeSu vadhUvarayoH yArSeyapravarayormadhye dvAvRSI yadi samAnau syAtAM tadA na karagrahaH / paJcArSeyapravarayormadhye vyAyasannipAte na vivAhaH / vadhUvarapravarayorardhAdhikamunisAmye na vivAhaH / vyAyapravarasannipAte RSidvayasAmye na karagrahaH / paJcAyasannipAte pravarasthaRSitrayasAmye'pi na karagrahaH / ekasya paJcAyatve itarasya ghyAreyatve pravarasthaRSINAmardhAdhikasAmye na vivahaH / ayaM niyamo bhRgyaGgirogaNeSu / itaratra ekaRSisAmye'pi na karagrahaH // ityUnaviMzatizlokaiH paribhASA nirUpitA // 22 // itthamekonaviMzatizlokaiH zAstrArambhapUrvaka paribhASAprakaraNaM sa mA ptam. Page #363 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH, 327 atha dvitIye prakaraNe bhRgugaNaH / tatra gotrakartA jamadagniH / tasya gotrANi zuddhabhRgugaNA nirUpyante - vatsA bidA ASTiSeNA ityete jamadagnayaH / te paJcAvattinasteSAM na vivAhaH parasparam // 23 // mArkaNDeyamANDavyadArbhAyaNapaulastyakAzakRtsnapANinivAlmIkirajatavAhaprabhRtayo vatsAH / teSAM bhArgavacyAvanApnavAnaurvajAmadagnyeti paJcAyapravaro bhavati / vidaprabhRtInAM bhA. rgavacyAvanApnavAnaurvabaideti paJcAyapravaro bhavati / ArTiSeNaprabhRtInAM bhArgavacyAvanApnavAnAnUpASTiSeNeti paJcArSeyapravaro bhvti| eSu pravareSu bhArgavacyAvanApnavAneti RSitrayasAmyena ghyAyasannipAtena na vivAhaH paJcArSeyANAmiti paribhASAnyAyena vatsA bidA ArTiSeNA ityeteSAM parasparamavivAhaH / te paJcAvattina iti bodhAyanamunivacanena svasvagaNairitaragaNAbhyAM ca na vivAhaH / ete trayaH paJcAvattinaH // / catvArazzuddhabhRgavaH yaskA mitrayavastathA / vainAzca zunakAsteSAM vivAho'sti prsprm||24|| __yaskAH mitrayavaH venAzzunakA iti catvArazuddhabhRgavaH / yA. skamaunamaukavAdhUlasaMkRtInAM bhArgavavaitahavyasAvedaseti tryASeyapravaraH / mitrayUnAM bhArgavavAdhrayazvadaivodAseti vyAreyaH pravaraH / vainAnAM bhArgavavainyapAti vyAyapravaraH / zunakAnAM zaunaketi vA gArsamadeti vA ekArSeyapravaraH / bhRgorgotrakartRtvAbhAvAt yaskAdiSu triSu pravareSu bhRgoranuvartane'pi na samAnagotratA / jyAyeSveSu triSu pravareSu RSidvayAnuvartanAbhAvAt samAnazvaratA na ca / zuna 42 Page #364 -------------------------------------------------------------------------- ________________ gotrapravaranirNayaH. kAnAM yaskAdibhistribhissamAnagotratA na ca / yato yaskAdInAM caturNI gaNAnAM svasvaM gaNaM vihAyetastribhirvivAho'sti / eSAM caturNA bhRgugaNAnAM prAguktajamadagnigaNatrayasya ca samAnapravaratvaM na / bhRgorgotrakartRtvAbhAvAt samAnagotratA na ca / atra smRtyarthasAravacanamudAharaNam // yaskA mitrayavo vainyAH zunakAH pravaraikyataH / / . svasvaM hitvA gaNaM sarve vivaheyuH parasparam // iti bodhAyanamate sapta bhRgavo vyAkhyAtAH / Apastambamate bhR. gugaNAH paJca / tatra vizeSajJAnArtha saGgrahakAravacanAnyudAhRtAni jAmadagnayA vItahavyAstathA gArsamadA api / vAdhrayazvAzcaiva vainyAzca bhRgoH paJca gaNAssmRtAH // iti / tatra jAmadagnayAH kathyante--- atha prathamo bhRgugaNaH-- bhRgavo jAmadagnayAzca vatsazrIvatsasaMjJikAH / bhArgavAzcayAvanAstadvat aaptvaanaastthorvjaaH||25 sAvarNayazca jIvantisaMjJA jAbAlayastathA / aitizAyananAmAno vairohityAstathaiva ca // 26 // avaTyA bhaNDujAzcaiva tataH prAcInayogajAH / ArTiSeNA devarAtA anUpAzca sagotrajAH // 27 // mitho vivAhaM nAhanti samAnapravarA ytH| / mANDavyardarbhasaMjaizca raivatAkhyaistathaiva ca // 28 // Page #365 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. bhRgavo jAmadagnayAdyA navivAdyAH prkiirtitaaH| atroktAnAM munInAM jamadagnigaNatvAttatratyairvivAho na // // iti prathamo bhRgugnnH|| atha dvitIyo bhRgugaNaHbhRgavo vItahavyAzca yaskA vAdhUlasaMjJikAH // 29 // sAvedasA maunamokAH na vivAdyAzca sapta te / ete rajatavAhaizca na vivAhyAH kathaMcana // 30 // atratyA bhRgavo rajatavAhAntA aSTau munayaH mitho na vivaahyaaH|| // iti dvitIyo bhRgugaNaH // atha tRtIyo bhRgugaNaHbhRgavo gRtsamadajAzzunakAzca trayo'pyamI / mitho vivAhaM nArhanti samAnapravarA ytH||31|| spsstto'rthH|| // iti tRtIyo bhRgugaNaH // atha caturthoM bhRgugaNaHbhRgavazcaiva vAdhyazvAH tathA mitrayavastrayaH / mitho vivAhaM nArhanti samAnapravarA yataH // 32 // Page #366 -------------------------------------------------------------------------- ________________ 330 spaSTo'rthaH // gotrapravara nirNayaH. spaSTo'rthaH // // iti caturtho bhRgugaNaH // atha paJcamo bhRgugaNaH bhRgavo vainyasaMjJAzca pArthivAzca trayo'pyamI / mitho vivAhaM nArhanti samAnapravarA yataH // 33 // // iti paJcamo bhRgugaNaH // mitho vivAhyAH paJcaite gaNA AdyaM bhRguM vinA / ete paJca bhRgugaNAH AdyaM bhRgugaNaM vinA mitho vivAhyAH // vizvAmitrA jAmadagrayA vivAhyAH syuH parasparam // devarAtAnvarjayitvetyAhurdharmapravartakAH / bhRgugaNeSu paJcasu madhye AdyaM bhRgugaNaM jamadagnigaNaM varja - yitvA itaraizcaturbhiH bhRgugaNaiH vizvAmitragaNAnAM parasparaM vivA - ho'sti devarAtAnvarjayitvA / devarAtasya jamadagnigaNasthaRcIkaputratvAt vizvAmitreNa putratvena svokRtatvAcca dvigotratvam / dvigotrANAM dvayAmuSyAyaNaprakaraNe gotradvayena saha mitho vivAhasya niSiddhatvAt / devarAtasya dvigotratvaM dvigotratvaM zunazzephopAkhyAne spaSTamabhihitam // iti vaidikamArgapratiSThAniSThavasiSThAnvayAbhinavamAdhavAcAryakR tagotrapravara nirNaye dvitIyaM prakaraNam // athAGgirasa ucyante trividhAstatra gautamAH || 35 // Page #367 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 331 AyAsyAzca zaradvantaH kumaNDAhvAstataH param / tathaiva dIrghatamasaH tataH kAreNupAlayaH // 36 // vAmadevA auzanasA ityeSAM na mitho'nvayaH / atha bhRgugaNavivecanAnantaraM trividhA gautamA bharadvAjAzzuddhAGgirasa iti triprakArAH AGgirasA ucyante tatra gautamAH-AyAsyAH zaradvantaH kaumaNDAbhidhAH dIrghatamasaH kAreNupAlayaH vAmadevA auzanasAH iti saptavidhAH / tatrAyAsyagautamAnAM AGgIrasAyAsyagautameti vyAyapravaraH / zaradvadgautamAnAM AGgIrasazAradvantagautameti vyAyapravaraH / kumaNDagautamAnAmAGgirasaucithyakAkSIvatagautamakomaNDota paJcAyaH pravaraH / dIrghatamogautamAnAM AGgirasaucithyakAkSIvatagautamadairghatamaseti pazcArSeyapravaraH / kAreNupAlagautamAnAM AGgIrasagautamakAreNupAleti vyAyapravaraH / vAmadevagautamanAM AnIrasavAmadevagautamati vyAreyaH pravaraH / auzanasagautamAnAM AGgIrasauzanasagautameti vyAyaH pravaraH / evaM saptasu pravareSu gotrakarturgautamasya anuvartanAt 'eka eva RSiryAvat' iti paribhASAyAM samyAgvivocatatvAt saptAnAmapi samAnagotratvam / paJcArSayANAM vyApaiyANAM ca sanipAte ekatra gautamasya itaratra aGgirogautamayoranuvRttiH / samAnagotrapravaratvaM dvayoH paJcArSeyapravaratve'pi aGgirasaucathyakAkSIvateti trayANAmanuvRtteH samAnapravaratvaM, paJcArSeyayostryAyayorvA sannipAte tu gotrakarturgItamasyAnuvRttezca samAnapravaratvAdgautamAnAM parasparamavivAhaH / itarairvivAho'styeva / tathA cApastambaH AGgirasAstathA''yAsyA aucathyA auzijAstathA / kAkSIvatA vAmadevA bRhadukthAzca sapta te // Page #368 -------------------------------------------------------------------------- ________________ 232 gotrapravaranirNayaH. ete gautamasaMjJAsyuH bhinnapravarajA api / samAnapravaratvena vyavahArArhatAM gatAH // mitho vivAhaM nArhanti samAnapravarA yataH / iti vaidikamArgapratiSThAniSThavasiSThAnvayAbhinavamAdhavAcA yoddhRtagAtrapravarAnarNaye tRtIyaM prakaraNam. bhAradvAjA atho gargAHtathA rokSAyaNA iti // 37 // bharadvAjAstatasteSAM na vivAhaH parasparam / rokSAyaNazuGgaprabhRtInAM AGgirasabArhaspatyabhAradvAjeti vyAHyapravaraH / gargANAM AGgirasavArhaspatyabhAradvAjagArgyazainyeti paJcA yo bA, AGgirasagArgyazainyeti tryAyo vA pravaraH / raukSAyaNAnAM AzirasavArhaspatyabhAradvAjavAndanamAtavacaseti paJcA yaH pravaraH / atra gotrakarturbharadvAjasya triSvapi pravaraSvanuvRtteH 'eka eva RSiryAvat' iti paribhASayA samAnagotratvaM paJcAyayorgargaraukSAyaNayoH aGgirobharadvAjabRhaspatInAM trayANAmanuvRtteH samAnamunibhUyastvena gotrakarturbharadvAjasyAnuvRttezca samAnapravaratvam / gaNAM dhyAyapakSetrIyamANatayA bharadvAjAnuvRtteH gotrakartRtvAt samAnagolatvam / Apastambamate'pi bhAradvAjagAyezyainyati vyAyatvena bharadvAjAnuvRttestrayANAmapi prakArANAM samAnagotratvAt samAnapravaratvAca / 'bharadvAjAnAM sarveSAmapi avivAhaH' iti bodhAyanamuninA nirUpetatvAt svasvapravarairitarAbhyAM ca na vivAhaH // bhAradvAjena zuGgena vizvAmitrasya zaizireH // 38 // kSetrajAto dvigotrarSiH procyate zauGgauziriH / Page #369 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 333 vizvAmitrairbharadvAjaistajAnAM tena nAnvayaH // 39 // kapilAnAM bharadvAjaiH vizvAmitraizca nAnvayaH / bharadvAjagotrodbhavena zuGgAkhyena suninA vizvAmitragotrodbhavasya katamunisutasya zazirAkhyasya muneH bhAryAyAM tanniyogenotpAditaH zuGgasya zaizirezca sutatvAt dvayAmuSyAyaNatvena zauGgazaiziririti saMjJAmalabhata / ayaM zauGgazaiziriH bharadvAjasantAnatvAt vizvAmitrasantAnatvAcca bharadvAjagotro vizvAmitrago. trazca dvigotro bhavati / tatastajAnAM zauGgazaizirijAtAnAM vizvAmitrarbharadvAjaizca na vivAhaH / tathA ca yAjJavalkyaH aputreNa parakSetre niyogotpaaditssutH| ubhayorapyasau rikthI piNDadAtA ca dharmataH // iti // tatastatsatataH sarvasyA api vizvAmitrabhAradvAjainanvi. yaH / dvayAmuSyAyaNasantAtatvAttasya zauGgazaizirestatsantAnasya ca AGgirasabArhaspatyabhAradvAjakAtyAkSIleti paJcArSeyaH pravaraH / utpAdakasya zuGgasya pravare trayaH kSetriNazazirechau evamubhayamapi saMyojya pravaraNAt / yadvA-kSetriNastrayaH utpAdakasya dvau evaM paJcArSeyaH pravaraH / yadvA--utpAdakasya dvau kSatriNa ekaM ca saM yojya ghyAyaH / utpAdakasyaika kSetriNo dvau saMyojya ghyA. rSeyaH pravaraH kAryaH / tathA ca sUtram-'athaite dvipravacanA yathaitacchauhuzaizirayasteSAmubhayataH pravRNItaikamitarato dvAvitarato chau vetaratastrInitara.taH' iti / atha aSTAdazagaNasthazuGgasya gotrapravaranirNayAnantaraM ete vakSyamANAH dvipravaravacanA yAmuSyAyaNA bhavanti / yathA zauGgazaizirayaH / zauzaizirigrahaNaM pradarzanArtham / vAmarathyAdayo jAtukAdayo logAzyAdayo'harvasiSThAH nizikazyapAdayazca vyAmuSyAyaNAH jJeyAH / teSAM pravarapra Page #370 -------------------------------------------------------------------------- ________________ 334 gotrapravaranirNayaH. kAramAha-teSAmubhayataH pravRNIteti / teSAM zaugauziryAdInAM dvayAmuSyAyaNAnAmubhayasmAdubhayagotrAtpraviSTakulAjanakakulAcca pravRNIta / pravaraprakAramAha-ekamitarato dvAvitarata iti / itarataH itarasmAtpraviSTakulAt ekamRSi itarataH janakakulAdAvRSI pravRNIta / yadvA-praviSTakulAddau janakakulAdekaM saMyojya tryApeyaM pravaraM kuryAt / prakArAntaramapyAha-dvAvitaratastrInitarata iti / asyArthaH praviSTakulAddau janakakulAttrIn / yahApraviSTakulAttrIn janakakulAddau / evaM paJcAyapravaraM kRtvA praviSTajanakagotradvayavattvaM tatsantaterubhayagotrattvaM vidheyamityarthaH / etatkalau niSiddham / dvayAmuSyAyaNAtputrasvIkAre tasya tryAmuSyAyaNatvam / ubhayorapi yAmuSyAyaNatve tajanitaputrasvIkAre caturAmuSyAyaNatvam / tato'pi dvayAmuSyAyaNasya putrasvokAre pa. JcAmuSyAyaNatvAdinA gotrasAGkarya prasajyeta / evaM raukSAyaNapravarajanitasya kapilasya dvayAmuSyAyaNatvAt bharadvAjaivizvAmitraizca vivAho na / matAntarazlokaHbharadvAjAzca kapayo gargAH raukSAyaNA iti // 40 // catvAro'pi bharadvAjA gotraikyaanaanvimithH| bharadvAjAH kapayo gargAH rokSAyaNA ityete catvAro'pi bharadvAjAH / gotrakarturbharadvAjasya santatitvAt parasparaM nAnviyuH // naitatsvatantrAsvatantrau dvau kapI kathitau ytH||41|| svatantrasya kapestatra bhrdvaajaisshaanvyH| pUrvazloke 'bharadvAjAzca kapayaH' iti kapInAM bharadvAjaissaha vivAho netyetat yuktaM netyarthaH / yataH kAraNAt kapI svatantrAsvatantrau kathitau tatra svatantrasya karbharadvAjaissaha anvayo'sti / Page #371 -------------------------------------------------------------------------- ________________ abhinavamAdhavIya. 335 atrAsvatantrasya karbhAradvaujassaha nAnvayaH / teSAmasvatantrakapInAM AGgirasavAhaspatyabhAradvAjoti vA AGgirasabArhaspatyakApeyeti vA vyAyaH pravaraH / teSAM gotrakarturbharadvAjasya ubhayatra varaNAt mitho nAnvaya iti asvatantrakapiviSaye niSedha ityarthaH / bodhAyanasUtre zuddhAGgirogaNeSu paThitAnAM svatantrakapInAM AzirasAmahIyaurukSayyeti vyAyaH pravaraH / eteSAM bhAradvAjaissamAnagotratvAbhAvAt asamAnapravaratvAcca vivAho'styeva / asminnarthe prayogadIpikA AGgirasA bharadvAjA bArhaspatyAzca kutsjaaH| agnivaizyorjAyanau ca RkSAzzuGgAH katAstathA // sarve stambastambhazabdA vaandnHyshaishiraaH| kapayo mAtavacasAH gArgyazyenau ca kaapilaaH|| bharadvAjAbhidhAnAssyureta ekonviNshtiH| mitho vivAhaM nArhanti samAnapravarA yataH // asyArthaH-aGgira prabhRtyekonaviMzatiRSayaH bharadvAjAsteSAmanyonyaM na vivAhaH / tatra kato vizvAmitragotraH / tena bharadvAjAnAM ne vivAhaH // tatra vizeSaHeteSAM tu vizeSo'yamAmahIyAbhidhAnakaiH // 4 // aurukSayyaizca kapibhiH vivAhastribhiriSyate / AGgirasAmahIyaurukSayyeti svatantrakapigotrapravaraH / etaissaha bharadvAjAnAM vivAhaH kAryaH / asminnarthe dIpikA ca kapI prasiddhAvuditAvihaM dvau svatantra ekastvaparo'svatantraH / tatra svatantrasya kaparvivAha mitho bharadvAjakulasya cAhuH // iti. ApasnambasaGgrahe Page #372 -------------------------------------------------------------------------- ________________ 33.6 gotrapravaranirNayaH vizvAmitrA bharadvAjA vivAhyAssyuH parasparam | katazaizirazuGgAMzca varjayitvA samantataH // asyArthaH - vizvAmitrA bharadvAjAzca katazaizirazuGgAn varja - yitvA mitho vivAhyAH / ete ca bharadvAjaissaha na vivAhnAH // iti bharadvAjakANDa: atha zuddhAGgirogaNAH kathyante zuddhAGgirogaNAssapta tatra syurviSNuvRddhajAH // 43 // kaNvA rathItarAzcaiva haritA mulA iti / paJca svasvagaNaM hitvA vivaheyuH parAvaraiH // 44 // vasiSThAnkazya pAntsvIyAn vinA saMkRtayo'nviyuH / kapInAmuditAssapta dazAGgirasa IritA: // 45 // / viSNuvRddhAH kaNvAH rathItarAH haritAH mudgalAH saMkRtayaH kapaya iti sapta zuddhAGgirogaNAH / tatra viSNuvRddhagaNasya AGgirasatrAsadasya paurukutseti tryArSeyaH pravaraH / kaNvagaNasya AGgirasAjamIDhakANveti tryArSeyaH pravaraH / rathItaragaNasya A GgirasabairUparAthItareti AGgirasavairUpapArSadazveti vA vyArSeyaH pra baraH / haritagaNasya AGgirasAmbarISayauvanAzvati tryArSeyaH pra varaH / mudgalagaNasya AGgirasabhAyazvamaudgalyeti tryArSeyaH pra varaH / saMkRtigaNasya AGgirasasAGkatyagaurivIteti tryArSeyaH pravaraH / svatantrakapigaNasya AGgirasAmahIyaurukSayyeti vyArSeyaH tatra viSNuvRddhakaNvarathItaraharitamudgalAnAM paJcAnAM pravaraH 1 Page #373 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 337 svatantra pigaNasya ca svasvaM gaNaM hitvA itaressaha vivAho'sti / saMkRtayo yAmuSyAyaNAH / kazyapA vasiSThAzca / ataH saMkRtInAM vasiSThaiH kazyapaizca vivAho niSiddhaH / evaM saptadazAGgirasassamyagvivecitAH / gautamagaNAssapta / bharadvAjagaNAstra - yaH / zuddhAGgirogaNAssata evaM saptadazetyarthaH / tathA cApastambaprayogadIpikA gautamAzca bharadvAjAH kapayo haritAstathA / kaNvo virUpo maudgalyo viSNuvRddho'STamo'GgirAH // Apastambamate gautamA bharadvAjAH kapayo haritAH kaNvAH virUpAH mauhalyAH viSNuvRddhAH ityaGgirogaNAH aSTa / tatra gautamA bharadvAjAH kapayazca nirUpitAH // atha haritagaNaH AGgirasAzca haritA ambarISAstataH param / yauvanAzvAzca mAndhAtA kutsAH paiGgavAstvanantaram // zaGkA darbhA haimagavA ete ca daza gotrajAH / mitho vivAhaM nArhanti samAnapravarA yataH // 47 // AGgirasaprabhRtayo haimagavAntAH daza haritagaNAH / eSAM parasparaM vivAho na / samAnapravaratvAt / atra gotrazabdaH samAnapravaravacanaH / na tu gotravacanaH // atha kaNvagaNaH AGgirasA AjamIDhAH kaNvAzcaiva trayo'pyamI / mitho vivAhaM nArhanti samAnapravarA yataH // 48 // Page #374 -------------------------------------------------------------------------- ________________ gotrapravaranirNayaH, ___AGgirasAH AjamIDhAH kaNvAH ityamI kaNvAH ityucyante / eSAM parasparaM vivAho na / samAnapravaratvAt // atha virUpagaNaH-- AGgirasA virUpAzca tathA rAthItarA api / pRSadazvA ASTadaMSTAH tathaite paJca gotrajAH // 49 // mitho vivAhaM nArhanti samAnapravarA yataH / AGgirasaprabhRtayaH paJca parasparaM vivAhAs na / samAnapravaratvAt // atha maudgalagaNaH-- AGgirasAzcabhAyAzca maudglaaruyksssNjnyikaaH||50|| mitho vivAhaM nArhanti samAnapravarA ytH| ete catvAro vivAhArhA na bhavanti / samAnapravaratvAt // atha viSNuvRddhagaNaHAGgirasA viSNuvRddhAH bhadraNA madraNAstathA // 51 // trAsadasyAH paurukutsAH zaThamarSaNa eva ca / aupamityaupagavayaH sAtyakirbAdarAyaNaH // 52 // sAtyakAmA aruNayo nitundAzca caturdaza / mitho vivAhaM nArhanti samAnapravarA yataH // 53 // AGgirasAdyA nitundAntA viSNuvRddhAH / te ca parasparaM vi. vAhArhA na bhavanti / samAnapravaratvAt // atha vivAhArdA gaNAH kathyante Page #375 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 339 AjamIDhA virUpAzca mudgalA vissnnuvRddhjaaH|| ete caturgaNAH proktaaHvivaahyaassyuHprsprm||54|| svatantrakapInAM bharadvAjaissaha vivAho'stIti nirUpitam / ApastambasUtre haritagaNAnantaraM kutsasya abhihitatvAt / kutsAnantaraM caturNA gaNAnAM saGgrahakAreNAbhidhAnaM kRtam / tataH svatantrakapigaNaH ekaH haritagaNaH kutsagaNazcatyetadgaNatrayaM eko gaNaH / ajamIDhagaNaH virUpagaNaH mudgalagaNaH viSNuddhagaNaH cati SaT zuddhAGgirogaNAH / eteSAM SaNNAM gaNAnAM svasvaM gaNaM vihAya itaraiH paJcabhissaha vivAha iSTaH // mitho vivAhyo'STagaNaH AdyamAGgirasaM vinA / gautamagaNaH bharadvAjagaNaH svatantrakapigaNaH haritagaNaH kaNvagaNaH virUpagaNaH mudgalagaNaH viSNuvRddhagaNazcetyeteSAmaSTAnAM svasvaM gaNamAdyamAGgirasaM vihAya itaraissaha vivAho'sti / asminnarthe prayogapArijAtoktasammatizlokaH gautamAdigaNA hyaSTau yadyapyaGgiraso gaNaH / tathA'pyeSAM gaNAnAM ca vivAhaH syAtparasparam // iti / asyArthaH-gautamAdayo'STau gaNAH aGgirogaNa eva / sarvatrAGgiraso'nuvartanAt / tathA'pyAdyamAGgirasaM vinA parasparaM vivAho'sti // iti vaidikamArgapratiSThAniSThavasiSThAnvayAbhinava mAdhavAcAryoddhRtagotrapravaranirNaye __ caturtha prakaraNam. Page #376 -------------------------------------------------------------------------- ________________ gotrapravaranirNayaH, athAtrigotrakANDa ucyate atrirgaviSThirazcaiva tathA bAhUdakAdayaH mugalazceti catvArassagotratvAnna cAnviyuH / 340 atrINAM AtreyArcanAnasazyAvAzveti tryArSeyaH pravaraH / gavi - SThirANAM AtreyArcanAnasagAviSTireti tryArSeyaH pravaraH / bAhUda kAnAM AtreyArcanAnasavAhadaketi vyArSeyaH pravaraH / suhalAnAM AtreyArcanAnasapaurvAtitheti tryArSeyaH pravaraH / eteSu caturSu pravareSu gotrakarturanuvartanAtsamAnapravaratvam / 'eka eva RSiryA - vat' iti paribhASayA jJeyaM, ArcanAnasatyanuvartanAcca / ataH sagotratvAnna vivAhaH // tatra vizeSaH kathyate vizvAmitrAtrigotraizca noheyurdhanaJjayAH astu putrikAputrA vAmarathyAdayastathA / tathaiva jAtUkarNyAzca vasiSThairatribhistaha // 55 // abhrAtRkAM pradAsyAmi tujhyaM kanyAmalaGkRtAm / asyAM yo jAyate putrassa me putro bhavediti // // 56 // // 57 // vaizvAmitrasya vIjAdAtreyakSetra utpannatvAddhanaMjayo dvigolo bhavati / vizvAmitragotro'trigotrazca zauGgazaiziravadbhavati / atastasya tatsantateratribhirvizvAmitraizca na vivAhaH / niyamapUrvakaM dattatvAt / tasyAM kanyAyAM vAmarathyAdaya utyannAH / ataste tatsantatijAzca vizvAmitrabIjatvAt vaizvAmitrAzca / ataste'pi dvayAmuSyAyaNAH / atrigotrajairvizvAmitragotrajaizca nAnviyuH / evaM jAtUkarNyAzca dvayAmuSyAyaNatvAdvAsiSThairatri Page #377 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 341 bhizca saha mitho nAnviyuH / tathA cApastambaH---- atrijAzcAtha vakSyante aatreyaashcaarcnaansaaH| tathA zyAvAzvasaMjJAzca gaviSThiratadudbhavAH // 58 // dhanaJjayA atithayo vAmarathyAstumaGgalAH / baijavApina ityete navaivAtrigaNAssmRtAH // 59 / / mitho vivAhaM nArhanti samAnapravarA ytH| atryAyo navAtrigaNAH / etadgaNasthAnAM paraspara vivAho n|| iti vaidikamArgapratiSThAniSThavasiSThAnvayAbhinavamAdhavo vRtagotrapravaranirNaye paJcamaM prakaraNam . atha vizvAmitragotrakANDa ucyate - kuzikA rauhitAzcaiva rokthakAH kaamkaaynaaH||60|| ajA dhanaJjayAzcaiva katAkhyA indrkaushikaaH| . tathA'ghamarSaNAkhyAzca pUraNA ityamI daza // 6 // vizvAmitrAssagotratvAnodaheyuH parasparam / kuzikAdivizvAmitrANAM pravarA ucyante-kuzikAnAM vaizvAmitradaivarAtaudaleti vyAyaH pravaraH / rohitAnAM vaizvAmitrATakarauhiteti vyAreyaH pravaraH / rokthakAnAM vaizvAmitraraukthakaraivatakota ghyAyaH pravaraH / kAmakAyanAnAM vaizvAmitradevazravasadaivataraseti vyAyaH pravaraH / ajAnAM vaizvAmitramAdhucchandasAjati tryApeyaH pravaraH / dhanaJjayAnAM vaizvAmitramAdhucchandasadhAna Page #378 -------------------------------------------------------------------------- ________________ 342 gotrapravaranirNayaH. jayati vyAyaH pravaraH / katAnAM vaizvAmitrakAtyAkSIleti tryArSeyaH pravaraH / indra kauzikAnAM vaizvAmitraindrakauziketi vyAyaH pravaraH / aghamarSaNAnAM vaizvAmitrAghamarSaNakauzikota vyAyaH pravaraH / pUraNAnAM vaizvAmitrapariNati dvayArSeyaH pravaraH / eSu dazasu pravareSu gotrakarturvizvAmitrasyAnuvartanAt 'eka eva RSiryAvat' iti paribhASayA dazAnAM pravarANAM samAnagotratvam / vizvAmitrANAM sarveSAmavivAha iti bodhAyanasUtrAJca parasparamavivAhaH / bhRgvakirasoH gotrakartRtvAbhAvAt tadanuvarta ne'pyasti vivAhaH / vizvAmitrasya gotrakartRtvAt tadgotrANAM dazAnAmavivAhaH / asminnarthe smRtyarthasArasaGghahItazlokaH jamadagnirbharadvAjo vizvAmitrAtrigautamAH / vasiSThaH kazyapo'gastyaH munayo gotrakAriNaH // iti / bodhAyanasUtre'pi___vizvAmitro jamadagnirbharadvAjo'tha gautamaH atrirvasiSThaH kazyapa ityete sapta RSayaH saptAnAM RSINAmagastyASTamAnAM yadapatyaM tadgotramityAkSate" ityuktatvAt vizvAmitro gotraadhikaarii| vizvAmitrAdInAmagastyASTamAnAM gotrakartRtvAt svasvagaNairna vi. vAhaH / itarairvivAho'styeva // atha vizeSaH kathyatedevarAtaM ca panasaM vinaiSAM jamadagnibhiH // 2 // vivAha iSyate tadbharadvAjaiH katAdikAn / dhanaJjayaM vAmarathyamukhAna hitvA tthaa'tribhiH||63|| devarAtaH panasazca jAmadagnacau vizvAmitreNa pAlitatvAdvaizvAmitrau / ato jAmadagnayairvizvAmitraizca na vivAhyau tau vihAya : Page #379 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 343 vizvAmitrANAM jamadagnInAM ca mitho vivAhaH / tathA dhanaJjayaM bAmarathyamukhyAMzca vihAya vizvAmitragaNasya atrigaNasya ca mitho vivAhaH / dhanaJjayavAmarathyAdInAM vizvAmitrairatribhizca na vivAhaH / katAdikAMzca zauGgazaizirIn kapilAMzca vihAya vizvAmitrANAM bharAhajAnAM ca mitho vivAha iSTaH // tathA prayogapArijAte ApastamvaH - vizvAmitro devarAtaH manustantustathaulakiH / vAlmIkizcakitolUko yAjJavalkyazca vAluhiH // bRhadagniH kAlabalau zavalo bakSulohitau / zAlaGkAyanavAraNyau kAmakAyanapUraNau // zAlAvato'gnivaizyazca madanaH kauziko'STamaH / ajo mAdhucchandasazca daivazravadhanaJjayau // zuGgaH katazzazirizca pAridhApyo'ghamarSaNaH / sUnuH panazca dhUmrAkhyo jaTharastvekahavyajaH // aSTatriMzaJca gotrANi vizvAmitragaNassmRtaH / etasminnapi cAnyonyaM na kuryAtpANipIDanam // asyArthaH - vizvAmitragaNasthAnAmaSTatriMzadRSINAM parasparaM na vivAhaH samAnazvaratvAt , gotrakarturvizvAmitrasyAnuvRttezca // iti vaidikamArgapratiSThAniSThavasiSThAnvayAbhinavamAdhacAryo dRtagotrapravare SaSThaM prakaraNam . atha saptame prakaraNe kazyapagotrakANDaH prastUyatekazyapA atha tatra syurnidhruvA rebhshaannddlaaH| eSAM samAnagotratvAnna vivAhaH parasparam // 6 // Page #380 -------------------------------------------------------------------------- ________________ gotrapravaranirNayaH, kazyapAstrividhAH ; nidhruvAH rebhA: zaNDilAJceti / nidhuvANAM kAzyapAvatsAranaidhruveti vyArSeyaH pravaraH / rebhANAM kAzya pAvatsAraraibheti tryArSeyaH pravaraH / zaNDilAnAM kAzyapAvasArazANDilyeti vA kAzyapAvatsAradaivalote vA kAzyapAvatsArAsiteti vA zANDilyAsitadaivaleti vA vyArSeyaH pravaraH / daivalAsiteti vA dvayArSeyaH prabaraH / eSAM trayANAM gotrakartuH kazyapasyAnuvRtteH ' eka eva RSiryAvat' iti paribhASayA ca nAnyonyamanvayaH samAnagotratvAt / zaNDilagotrasya caturthe pravare kazyapAnuvRttyabhAve'pi zaNDilagotrasya prAktanapravaratraye'pi kazyapasyAnuvRttervidyamAnatayA anuvRttirasti / asmin vyArSeyapravaraye kAzyapAvatsArayoranuvRtteH samAnamunibhUyastvAt trayANAM na mitho'nvayaH // atha vizeSa ucyate- logAkSiH kazyapasuto vasiSThenopanItavAn / aharvasiSTho rAtrau tu kazyapastena sa smRtaH // 65 // nAnviyustena tadvaMzyA vasiSThaiH kazyapairapi / loga kSirnAma kazyapasantAnaH vasiSThena kRtopanayanaH / tenAsA vaharvasiSTho rAtrau kazyapo jAtaH / upanayanaM dvitIyaM janma | upanayanasya divA vihitatvAt aharvasiSThatvam / niSekasya prathamajanmano rAtrau jAtatvAzca rAtrau kazyapatvam / atastajjAnAM vasiSThaiH kazyapaizca nAnvayaH / dvayAmuSyAyaNatvAt teSAM kAzyapAvAravAsiSTheti vA, vAsiSThakAzyapAvatsAraroti vA tryArSeyaH pravaraH / ata eva bhinnagotre upanItasya dvayAmuSyAyaNatvaM, aharupadeSTra rAtrau niSekturiti / ata eva nidhuvarebhazaNDilalogAkSINAM mitho nAnvayaH // Page #381 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. tathA ca prayogapArijAte Apastamba: kazyapo rebharebhau ca zaNDilo devalossitaH / saGkRtiH pUtimApazcAvatsAro nidhruvo daza // - gotrANi kazyapagaNAH anyonyaM na karagrahaH / asyArthaH - saMkRtipUtimASau bodhAyanasUtre zuddhAGgirogaNe paThitau kazyapagaNe ca / ApastambasUtre vasiSThagaNe paThitau / atastayozzuddhAGgirobhiH saGkRtibhiH kazyapairvasiSThaizca nAnvayaH / atha logAkSigaNa: ApastambasaGgrahe paThitaH - anaSTayosrAkulayastAtayo rAjavArayaH / zairAzca kSIrajAzcApi bAhavastadanantaram // tathA cAzucayaH proktAssairandhrayo rAjasevakAH / khApuliGgAzca logAkSistathaiva zaradambarAH // ete trayodaza prAtarvasiSThA nizi kazyapAH / gAyatrayonisambandhAvaGgIkRtya pravartakAH // teSAM gotradvayaM muktvA vasiSThaM kazyapaM tathA / sarvatrApi vivAhassyAditi vedavido viduH // 345 asyArthaH -- logAkSiprabhRtInAM trayodazAnAM gAyatrI sambandhAdaharvasiSThatvam / yonisambandhAnnizi kazyapatvam / teSAM vasiSThaiH kazyapaizca vivAho na / itaraistu vivAha iSTaH // iti vaidikamArgapratiSThA niSThavasiSThAntrayAbhinavamAdhavAgotrapravaranirNaye saptamaM prakaraNam. cAryo Page #382 -------------------------------------------------------------------------- ________________ gotrapravaranirNayaH. athASTame prakaraNe vasiSThagotrakANDa ucyate-- vasiSThakuNDinau tadvadupamanyuparAzarau // 66 // caturNAmekagotratvAnna vivAhaH parasparam / vasiSThagaNAzcatvAraH; kevalavasiSTAH kuNDinAH upamanyavaH parAzarAzcati / tatra kevalavasiSThAnAM, vAsiSThetyekANeyaH pravaraH / kuNDinAnAM vAsiSThamaitrAvaruNakauNDinyeti vyAyaH pravaraH / u. pamanyUnAM vAsiSThendrapramadAbhara savyeti yAyaH pravaraH / parAzarANAM vAsiSThazAktyapArAzaryeti ghyAyaH pravaraH / eteSAM caturNA gotrakarturvasiSThasyAnuvRttessamAnapravaratvAt na mitho vivAhaH // __ atha vizeSa ucyatevasiSThairatribhizcApi jAtakarNyasya naanvyH||67|| logAkSessante va vasiSThaiH kazyapairapi / jAtUkarNyaH atreH putryAM vivAhAtpUrva vasiSThavIryotpannaH / kanyakAnAM dAnenAnyagotraM ; dAnAbhAve janakagotraseva / ato jAtUka ryaH atrigotro vasiSThagotrazca / atastatsantatestasya ca vasiSThuratribhizca nAnvayaH; yAmuSyAyaNatvAt / logAkSessaGktezca vasiSThaiH kazyapaizca na mitho vivAhaH // tathA cApastambaHvAsiSTha indrapramadAbharadvasuparAzarAH / zaktizcaivopamanyuzca maitrAvaruNa eva ca // kuNDinaH pUtimASazca garivItazca satiH / jAtUkarNyazca logAkSiH iti proktAstrayodaza // ete vasiSThaprabhavA na vivAdyAH parasparam / Page #383 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 347 .. asyArthaH--- vasiSThaprabhRtayastrayodaza vasiSThagaNAH / eSAM mitho nAnvaya ityarthaH // iti vaidikamArgapratiSThAniSThavasiSThAnvayAbhinamAdhavA cAryoddhRtagotrapravaranirNaye aSTamaM prakaraNam . navabhe prakaraNe agastyagotrakANDaH kathyateagastayo'dhmavAhArazAmbhavAhAstathaiva ca // 6 // somavAhA yajJavAhAssagotrA na mitho'nviyuH / idhmavAhAH, zAmbhavAhAH, somavAhAH, yajJavAhAH, ityagastya. gaNAzcatvAraH / teSAM parasparaM nAnvayaH / tatredhmavAhAnAM AgastyadALacyutama mAti vyAyaH pravaraH / zAmbhavAhAnAM AgastyadAyadhyutazAmbhavAheti vyAdhaH pravaraH / somavAhAnAM AgastyadAyacyutasomavAhote vyAyaH pravaraH / yazavAhAnAM AgastyadALacyutayAzavAheti vyAyaH pravaraH / eSAM catuNI gotrakarturagastyasyAnuvRttestamAnapravaratvAtsamAnamunibhUyastvAJca parasparaM na vivaahH|| tathA cApastambaHagastirimavAhazca dRDhacyuta iti trayaH // 69 // mitho vivAhaM nAhanti samAnapravarA yataH / spaSTo'rthaH // pravarA UnapaJcAzadodhAyanamunIritAH // 70 // Apastambamate proktA aSTAdaza gaNA api / Page #384 -------------------------------------------------------------------------- ________________ 49 gotrapravara nirNayaH. paribhASA prakaraNe gotrANAM tu sahasrANi prayutAnyarbudAni ca / UnapaJcAzadevaiSAM pravarA RSidarzanAt // iti bodhAyanasUtraprAktAni gotrANi prayutAnyarbudAni ca / teSAM pravarA RSibhirdaSTatvAdUnapaJcAzadeva / Apastambamate aSTAdaza gaNA uditAH // iti vaidikamArgapratiSThAniSThavAseSThAnvayAbhinava mAdhavAcAryoddhRte gotrapravaranirNaye navamaM prakaraNam. atha dazame prakaraNe kSatriyavizoH pravaraH kathyate - atha rAjJAM vizAM tadvarNAnAM pravarassmRtaH // 71 // kSatriyANAM mAnavailapaurUravaseti tryArSeyaH pravaraH / vaizyAnAM bhAlandanavAtsaprimAGkIlota jyArSeyaH pravaraH / vaNijAM mAnavetyekArSeyaH pravaraH / ime vo bodhAyanena muninA proktAH // svasvamantradRzasteSAM vivAhapravarAssmRtAH / na cenmantradRzastasya pravarAssvapurodhasaH // 72 // atassamAnapravaradoSasteSAM na vidyate / kSatriyAdipravarANAM parasparaM vivAho dRSTaH teSAM svasvamantradRzaH sveSAM mantradraSTAra eteSAM pravarAH smRtAH / na cenmantradraSTAraH purohitasya pravarA jJeyAH / svasvapurohitabhedAdeva teSAM pravarabhedaH / svasvamantradraSTRNAmabhAve purohitapravaro draSTavyaH / ma nuprabhRtInAM sAmyespi avAntarapravarabhedAdvivAhaH samAnapravaradoSaH / kSatriyAdInAmapyevam / tatra ziSTAcAro vyavasthApakaH // Page #385 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. atha matAntaramapyAhaavijJAtasvagotrazcedavedAcAryagotrakaH // 73 // AcAryagotrapravarodAho'pyasminna sammataH / vijJAtanijagotro yaH svAcAryatanujAM na sH||7|| tadgotrapravarAM kanyAM udvahediti kecana / mANavako yadyavijJAtagotrassyAttadA kaMcidAcArya niyujya tadgatro bhavet / ata AcAryagotrapravaroDAho'pi na kAryaH / ajJAtakulagotraH pitrAdyupanayanakartabhAvAdanyena yApanItaH tattanujAM nodvahet / tadgotre tatkule cApi kanyAmudvahediti kecana vadanti // tathA ca prayogapArijAtesAvitrIM yasya yo dadyAttatkanyAM na sa udvahet / tadgotre tatkule vApi vivAho naiva doSakRt // iti / kecanetyanena sAvitrIpradAtRpravara eva vivAho niSidhyata ityarthaH / laugAkSiH kazyapasuto vasiSThenopanItatvAdvAsiSThaH kAzyapazca / atastadvadanyagotropanIto dvayAmuSyAyaNa eveti tadotre ta. skule vA'pi vivAho niSidhyata evetyarthaH / yathA debarAtaH panasaH zauGgazaiziriH kapilaH dhanaJjayaH jAtUkarNyaH eteSAM putrapautrAdayazca dvigotraastdvdityrthH|| mAtulasya sutotAho bodhAyanamunIritaH // 75 // dAkSiNAtyaiH smRtivyAkhyAneSu ziSTaissusAdhitaH / bodhAyanadharma "paJcadhA vipratipattiH dakSiNatastathottarato dakSiNato'nuvyAkhyAsyAmaH paryuSitabhojanaM anupanItena saha bho. Page #386 -------------------------------------------------------------------------- ________________ 350 gotrapravaranirNayaH. janaM mAtulapitRSvasRkanyApariNayanamiti athottarataH UrNAvikrayaH zIdhupAnaM ubhayatodadbhirvyavahAraH AyudhIyakaM samudrayAnamiti itaraditarasmin kurvan duSyati" iti vidyamAnatvAttaddakSiNadezIyAnuttarato visRjet uttaradezIyAn dakSiNato visRjet / ataH parAzaramAdhavIyAdismRtivyAkhyAneSu dAkSiNAtyaziSTAH smRtimantrArthavAdavalAdakSiNadeze mAtulakanyApariNayanaM pitRvasRduhitapariNayanaM ca kAryamiti sthApayAmAsuH / tatra -- AyAhIndra pathibhirIlitebhiH' iti mantreNa mAtulapitRSvasRduhitRpariNayanaM kAryamiti prtiiyte|| budhairvadhUvarau bhinnagotrapravarajAviti // 76 // nirNItau cehadellagnaM daivajJo na tato'nyathA / ___varo vadhUzca bhinnagotrapravarajAviti budhainirNItI cedaivajJo lagnaM vadet anyathA na vadet // yugme'bde jnmtstriinnaaNpriitidNpaannipiiddnm||77|| tadvatpuMsAmayugme 'bde vyatyaye nAzanaM tyoH| vadhvAH janmaprabhRti same'bde vivAhaH prazastaH / muso janmato viSame varSe prazastaH / vadhvA viSame'bde puMso yugme ca na shubhdH|| aSTavarSA bhavetkanyA navavarSA tu rohiNI // 7 // dazavarSA bhavedgaurI ata UrdhvaM rajasvalA / gaurIprado vrajetsvargaM vaikuNThaM rohiNIpradaH // 79 // Page #387 -------------------------------------------------------------------------- ________________ abhinavamAdhavIya. 351 kanyAprado brahmalokaM rauravaM tu rajasvalAm / prApte tu dvAdaze varSe rajaH strINAM pravartate // 8 // dRSTe tu kanyakA duSTA janakaH patitaH smRtH|| Arabhya janmavarSAtprAgrajodarzAttu kanyakA // 81 // vivAhArhA bhavedUrdhvaM gaandhrvaikaadhikaarinnii| svavarSAvitripaJcAbdahInAM kanyAM samudhet // 2 // svadairdhyAdadhikAM naiva nAtikubjAM kadAcana / sa tu yadyanyajAtIyaH patitaH kloba eva vA // 3 // vikarmasthaH sagotro vA vyaGgo dIrghAmayo'pi vA / dattA'pi deyA sA'nyasmai saprAvaraNabhUSaNA // 8 // vAcA dattA manodattA dattA yAdakena vA / duSTaM tyaktvA guNADhyAya punardeyA tu kanyakA // 5 // nodakena na vAcA vA kanyAyAH patiriSyate / pANigrahaNasaMskArAt patitvaM saptame pade // 86 // sagotrapravarAyA hi niSiddhaM pANipIDanam / ajJAnAdathavA mohAt prAjApatyavrataM caret // 7 // ApastambasUtre-"sagotrAya duhitaraM na prayacchet " iti sagotrakanyAvivAho niSiddhaH / AzvalAyanasUtre-"asamAnapra 45 Page #388 -------------------------------------------------------------------------- ________________ gotrapravaranirNayaH. varairvivAhaH" iti samAnapravaravivAhaH paryudastaH / yAjJavalkyasmRtau arogiNI bhrAtRmatI asamAnArSagotrajAm / ityAdiSu samAnagotrapravaravadhUvivAhasya niSiddhatvAt ajJAtvA tAdRzIM UdA taddoSazAntaye vaidikakarmayogyatvArtha ca prAjApatyavrataM caret // mohAdgatvA pratigamaM careccAndrAyaNaM vratam / garbhazcetkAzyapo'yaM syAt bhAradvAjo'thavA bhavet // samAnArSagotrajAmUDhAM mohAdgacchedyAvadvAraM gamanaM tAvaJcAndrAyaNavrataM caret / tatra yadi garbhassyAt tatrotpannaH kAzyapagotro vA bhAradvAjagotro vA bhavet yena putraH [yenataM] kAzyapo vA bhAradvAjo vA putratvena svIkuryAt / no cet kAzyapo vA bhAradvAjo vA saMskuryAt // sA'pi bhAryA pratigamaM careccAndrAyaNaM vratam / brAhmaNI cenmAtRvattAM bibhRyAnmAtRhA'nyathA // 9 // sagotrapravarAM jJAtvA gacchaMstu gurutlpgH|| tatra caNDAlamutpAdya brAhmaNyAdeva hIyate // 90 // samAnapravarAM jJAtvA gaccheccadgurutalpavrataM careta / tatra yadi garbhotpattissyAt tadA sa brAhmaNyAddhIyata eva tatrotpannaH caNDAlo bhavati / taM caNDAleSu nikSipedityarthaH / tathA ca yamaH ArUDhapatitApatyaM brAhmaNyAM yastu zUdrajaH / sagotroDhAsutazcaiva caNDAlAstraya IritAH // Page #389 -------------------------------------------------------------------------- ________________ abhinavamAdhavIyaH. 353 sagotrapravarAM kanyAmUDhAM jJAtvopagamya ca / tasyAM caNDAlamutpAdya brAhmaNyAdeva hIyate // iti / asyArthaH-yastu saMnyAsI san striyaM bhogArtha gacchAta sa ArUDhapatitaH, tadvoryAdutpanna ekaH / brAhmaNastriyAM zUdrAdutpanna ekaH / sagotrapravarAM jJAtvA vivAhitAyAM striyAmutpanna ekaH / ete trayaH caNDAlAH IritAH te caNDAleSu yojyA ityarthaH / itarat spaSTam / tathA ca smRtyantaram - kanyAmUDhAM sagotrapravarapuruSajAM mAtRvadoSadaNDaprAyazcittAdibhAksyAjanayati ca sutaM jaaticnnddaalmsyaam|| ajJAtvohopagamya pratigamanamupetyaindavaM sA ca bhAryA garbhazcetsyAnna duSTassa munibhiruditaH kAzyapo gotrvidbhiH|| iti tanUnapAnarAzaMsayAgoDAhAdikarma ca / yAjyatvAdIni siddhayanti gotrprvrnirnnyaat||91|| mahAnyatnastataH kAryo gotrprvrnirnnye| gotraprayaranirNaye jAte tanUnapAdyAjinaH narAzaMsayAjina iti bhedaH sukhena jJeyaH ; udvAhAdikarma ca jJayaM; yAjyatvAdi ca sUkhena jJeyaM bhavati / bodhAyanasUtre-"nArAzaMsAn vyAkhyAsyAmaH AveyavAdhyazvavAdhUlavasiSThakaNvasaMkRtiyaskazunakarAjanyamaudgalyA ityete nArAzaMsAstanUnapAdanyeSAM gotrANAM" ityukteH AtreyAdimaudgalyAntAH narAzaMsayAjinaH itaragotrajAH tanUnapAdyAjinaH vatsabidaRSTiSeNAH paJcAvattinaH itare caturavattinaH / etadbhedAjJAne zrautasmAdi karma na sidhyati / samAnagotrapravarAjJAne udAhakarma na sidhyati / yAjyatvAdi ca yAjyagotrapravarAjJAne na *puruSottamapravaramAryAmupakramasthamidaM padyam. Page #390 -------------------------------------------------------------------------- ________________ gotrapravaranirNayaH. 354 sidhyati / yatassarvakarmasiddhiH sarvAnarthaparihArazca gotrapravaranirNayAdeva bhavati ato gotrapravaranirNaye mahAnyatnaH kAryaH // gotrapravaravijJAnaM svadharmaphalalipsubhiH // 92 // sampAdyamAhurdharmajJAH pratyavAya jayepsubhiH / sarvezvarastavamimaM gotrapravaranirNayam 118311 vidhAya mAdhavAcAryaH sarvezAya samArpayat / imaM muneravicchinnAnvayaM parvaNiparvaNi japanIzaprasAdena brahmaloke mahIyate / 11 9 2 11 iti vaidikamArgapratiSThAniSTha vasiSThAnvayAbhinavamAdhavAcAryaddhRte gotra- varanirNaye dazamaM prakaraNaM samAptam. samApto'yaM nibandhaH. vad? Page #391 -------------------------------------------------------------------------- ________________ akArAdikrameNa gotrarSisUcinI. pR. saM. pa. saM. gotrapinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. 110 | agnistambha 58 163 | 1 , 55 174 | 19 agrAva aghamarSaNa 178 | 17 | akampanya akSataya 172 / 4 | akSiNa 7 akSita akSitaya 122 / 5 agadadya 179 | 10 agava agasti 177) 22042 122 179 122 103 174 164 | agastya | agnAva agni agnijihva agnijihvI agnidavi agnideha agnirAmAyaNa 2 | agniveza GAR mms. aGgAyanaka ani aGgiras aGgirovAdin aciravala aja | ajagandha 2. ajagandhi | ajamIDha 6 ajAmadagnya 18 ajAyana | ajAzva ajipIta ajiha | ajihItithi | ajaikajiti aza | ajJAva aJjaya aAyana 12 agnivezya 3. 19 agnizarmAyaNa 10 AgnizarmAyaNi | 53 Page #392 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gAvApanAma. ga. saM. pa. saM. pR. saM. gotrarSinAma. ga. saM. | 17 " * * * * 1636 | 11 178 / 23 * * * * W * * * * * 6 apa | aToTi | 15 anusAtaki 6 atigAvi / 8 anusAraka atithi | anUtaki Atitheya anUnatantu atkAlalaka 11 anUpa atya anUpeya atrAyaNa | anukSarava | atri | antyAyana | anyakRta atritaucakra atripa atriva apakAriNi 165 / 7 | atvari ( apagaha adhitAyi | apamitya aparokSa adhvanesi apavAhari | adhvanaikasi apizala | adhvara apnavAna adhvala | abhajAta 14 adhvAsu | abhayajAta | 26 /157, 9 18 AnilAyana | abhayadAta 13 anIlAyana | abhavadAta | 15 | anukSAra abhijit anupa Abhijita | 3 | anulomi 107 | 17 anuvyAvahApaya | 56 160 | 22 | 2 | anuzAtAka 1160 19 abhijiti 103 / 3 ( anuSTheya | 54 173 | 16 abhUtya adhu * * * * * * * * * * 22 Page #393 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. - gotrarSinAma. ga. saM.pra. saM. pa. saM. , gotrarSinAma. amAvAsyAyana 30 156 164 2 Avi 13 avikSiti azmarathya 172 azvattha . IN azvamedhasa azvariSka aSTaka 0. MMM 9.: . V. ..V on anR... W. V.wmvi | ambhoruha amrapi 18 aya 4 ayAsya / 6 arasi aruNa aruNAHparAzayaH aruNAtreya arghAyaNa arcanAnasa arNanAbhi arNava arthalekha arthalebhi ardunAkSi arthalebhi | arbuda aAyaNa alada alipya avaghrApi 1) avaTa - 2022 222 aSTaki aSTAdaMSTra asimadana | asurAyaNa asurAyana | AkSAbhUri 18 AkSipaya 2 | Agastya | AgnizarmAyaNa AgrAyaNa " * * * * 4174 / 2 022 122 5 avata avatAna 3ra | 20 avattaya | 11 avarodhakRt 17 AghaTTi | AghrApi 63 167 19 AGgimAn 36 / 95 15 Agiri Trma Page #394 -------------------------------------------------------------------------- ________________ pU. saM. pa. saM. 172 10 AGkika 161 16 AjAyana 102 14 AjihAyana 174 | 20 89 14 Ajya 171 21 Ajyoha 36 | 17 | AThikAyana 49 3 ANiceya 43 20 AtatAyi 173 | 18 | Atapa 108 13 Ataya gotrarSinAma. 165 7 Atmabhava 55 | 16 | Atra 84 7 Atri 12 10 Atreya 86 86 " 1 "" 13 AtreyAyaNa 56 163 59 57 86 176 | 20 | Adhvala 80 14 | AnaGgi 18 AnatrimlAta Anabhinna 2 "" AtreyAyani 17 | AdhUmagandha 6 AdhyAha 169 18 86 17 Anaci 101 1 AnaSTAya 101 17 | AnASTa v gotra sUcirnI. ga. saM. pU. saM. pa. saM. 55 181 22 18 gotranAma. 39 19 AnAyanIya 18 AnISAyaNa 21 AnuSTi 20 | AnUpa 18 | AntyAyana 30 53 81 61 103 44 36 50 77 7 176 17 Apa 9177 | 18 33 3 169 16 Apabhuvya 17 | ApadyApa 7 Apadyaiyya 61 86 | 57 86 27 167 4 AparAyaNa 19 36 10 | Apastamba "" 31 59 19 31 56 | 12 | Apastambha 35 163 19 163 13 Apastambhi " 24 1966 19 ApAgreya 20 159 15 ApikAyana 1944 4 | ApikAyani 23 Apijhaleya 36 30 63 37 18 Apizala 31 30 10 Apizali 36 159 | 17 | ApizAyana 36 155 17 ApizAli 41 82 | 16 | ApyAyana 36 114 | 19 | Abharadvasu 54 95 | 16 | AbhUtya 54 166 | 10 | AmaranAzana ga. saM. dUra 1 33 54 3 30 63 64 41 36 36 31 3 20 19 24 24 30 1 31 58 53 33 Page #395 -------------------------------------------------------------------------- ________________ pR. saM. pa. saM. gotranAma. 156 11 | AmilAyana 6 | Amaukhika 77 8 Ayavatsa 8 AyasthUNa 175 96 113 109 99 17 | AyasthUla 9 AyAya 3 AyAsya 160 10 32 89 12 | Aka 56 | 13 | AraNasindhu 107 22 | Aravava 172 17 ArALi 98 18 AripraiSagi 161 8 AruNAyani 69 49 57 16 AruNi 78 15 " 13 108 13 166 25 AruNyaH 111 20 Arkarya 30 21 ArkAyaNa 31 111 13 Arki 84 Arghapatha 34 19 ArtabhAga 61 16 ArdrarUka 168 3 Aryapatha 30 7 AryAyaNa 18 | bha 77 23 gotrasUcinI. ga. saM. pR. saM pa. saM. gotrarSinAma. 20 |ArSabhi 6 ArSasAhAra 13 ArSAdi 1 180 22 82 59 69 53 166 55 157 55 31 26 88 " 10. ArSeya 9 ArSTiSeNa 12 | Alaka 7 AlambhAyana 6 Alavi 7 Alava AlavAyana 106 12 86 36 107 19 110 7 56 177 16 "" 55 69 8 54 166 19 13 169 16 Alavi 19 29 17 Alekhana 27 89 11 Alopya 57 106 9 Avakita 31 35 19 Avigovi 19 | Avilabadara 57 107 196 10 AvizreNya " AlavAla | 174 7 "" 57 106 13 Avizva 31 178 15 1 181 19 30 111 7 35 57 11 Azra 1 156 30 90 AviSTAyana AviSTi AviSThAyana 5 Azmakrama 13 | Azmarathya ga. saM. 34. 31 29 33 4 3 36 55 36. 56. 56. 64 26 30. 41 1 55 56 53 61 65 62 1-a 57 19 1 39 Page #396 -------------------------------------------------------------------------- ________________ pR. saMpa. sa. 179 18 Azmarathya 164 9 AzmI 162 16 AzlaH 92 19 Azva 100 21 170 gotrarSinAma. 163 33 4 AzvatApana 89 9 AzvatAyana 103 17 AzvabANAyani 36 16 AzvalAyana 100 21 106 176 59 61 15 39 "" 8 " 11 AzvalAyane 39 35 107 3 AsakSara 95 173 19 20 | AsurAyaNa potraSi sUcinI. ga. saM. pR.saM.pa. saM. gotrarSinAma. "" 50 82 6 | AhAyana 25 |167 | 22 24 174 11 31 96 14 53 100 41 35 31 171 54 81 no 53 169 | 13 55 56 11 63 163 2 " 102 8 AzvalAyanin 53 162 19 | iSamata 171 1 Azvavata 43 94 9 iSi 100 1 AzvavAtApana 53 111 87 14 AzvavAtAyana 38 178 15 102 53 56 5 iSumata 61 57 14 iSumati 33 9 174 14 103 | 18 |Azvavata 43 9 AzvAbhi 54 170 3 IrbhaTi 3 32 7 ukSAyaNa 365 ucathya 5 157 23 | AzvAyati 86 12 | Azvivantavaya 35 9 ASmakramaNi 36 / 34 18 uccayamAna 7 uccairmanyu 69 7 ucchrAyani 16 utathya 2 | AhvAyana 8 induvari 1 indra 88 6 indrakauzika 1 30 u m AhugAyaka AhUtya 19 AhvagAyaka " 20 80 15 indrAtithi 30 167 | 21 24 82 18 indrAli 56 " 53 53 61 161 35 indrastambha x s " 8 iSIkahasta " 97 ga. saM. 31 35 61 53 53 1 48 33 49 41 19 24 31 35 31 24 43 57 65 19 19 41 7 10 53. 10 13 Page #397 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. ' pR. saM. pa. saM. gopinAma. ga. saM. pR. sa. pa. saM. gotrarSinAma. ga. saM. uttara udrAha udvahavya 59 122 :*: 19 upakAriNi upakula utsaki uttara utstrAsa umegha umedhi upagava upagahana upatpAyavi upabinda * * * upabindu upamanyu rror upamiti uparAyaNa upalaya 110 upalodha | udampari udala 174 171 uhavAsa 94 uhaveNu 171 udaseraka udAna udAbAla udumbara : udumbari 104 udumbarISa 172 | 22 urNava , | udgaragrIvi 114 | 1 udgAha uddAlaka uhAlaki 57 / 11 / uddAlaga * * * * * * * * * * * * * * * upavindu upazvAya upekSA 168 upyaku umANDi urakSAyaNa urIri 57 | 21 [urukSaya Page #398 -------------------------------------------------------------------------- ________________ pR.saM. pa. saM. gotrarSinAma. 84 : 56 1 urUDha 6 | urugrIvi 162 17 158 169 9) 21 urgavitri 20 udari 13 ulUka 89 172 170 174 30 11 | uSTrAkSa 35 9. uSTrAkSi 161 2 Urvasu 172 20 Urjayoni 58 9 UrjAyana 163 14 39 84 12 UrNanAbhi 67 9 Urdhvasta 67 19 UrdhvAsti 54 4 / RkSa 162 | 18 57 15 RJjAyana 94 RNavAna 6 "" 1 | ulUtabannu 5 ulkAyani " 3 RNI 2 | RtabhAga 21 | RzyAyaNa RSabha 167 30 166. 156 10 166 / 21 " 76. 7 RSabhAmita kara 4 RSi gotrarSisUcinI. ga. saM. pU. saM. pa. saM. 31 43 19 65 24 172 5 61 41 172 6 1 RSibhi 8 RSivajra 44 91 5 ekAkAryAni 55 ke 8 ekAyana 41 30 19 etizAyanIya 61 122 4 dina 1 161 11 aiTiki 1 156 13 30 55 57 20 77 2 RSi 8 gotrarSinAma. 24 95 16 32 164 22 22 173 | 16 22 121 2 19 60 4 2 aitikAyana 2 | aitizAyana 20 " V9 >> " ,, :2 " aidhmavAha aindrAli 8 ojAyana 24 164 1 19 32 d 50 17 31 | 96 | 18 |oDali 1 96 14 bhavaji "" " ga. saM. 30 93 3 opagavaya 1 89 21 opagahani 30 89 21 Alopya 4 10 55 30 55 43 60 13 1 19 22 53 26 61 60 21 25 15 53 53 31 31 31 26 100 17 | oSapratimAsara 53 1 35 10 | oSasyati 1 Page #399 -------------------------------------------------------------------------- ________________ gotrarSisUcinI, pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. 57 aukAyani aukAbhuri aukAyani aukthya 158 audAhamAni auduAyana 19 audumbari 14 audAhayAni audrAhamati audAlaki auka aukSa auna 173 aucathya aucAhamAnaya auTavRkSa auDulomA auDulomi bhauDha autakthya autululomi audaki 2 audajAyana 3 audamegha audAlana audAhamAni aupakatsaki aupakarmI aupagava 16 aupagavi aupadaha aupadahani 20 audamedhi audari audali aupadahayana aupAdhi 12 ) aupabindu audaloma audavAhi 1 audajAyana aupamanya apamanyava Page #400 -------------------------------------------------------------------------- ________________ 10 gotranAma. 8 aupamarkaTAyani 3 | auSamarkaTi pU. saM. pa. saM. 166 33 170 164 25 93 75 15 aupamarkaTyAyaka 29 170 110 21 aupalekhaya sopaloja 110 177 20 " 192 16 aupaloma 176 15 aupavata 96 1 aupavya 59 173 | 20 57 12 aupazaya 162 18 | aupasivi 110 | 12 |aupasvastha 177 173 1 omila 8 35 89 13 | aura ka 21 au za 155 13 aurasi 30 159 12 rukSAyaNa 32 | 18 |aurgaciti 82 19 aurNanAbhi | 168 12 " gotrarSisUcinI. ga. saM. pa. saM. pU. saM. 41 7 aurva 43 3 Arveya 177 18 aulapi 113 | 18 aulalAmA 88 | 12 | auluka 51 18 olUkya 56 61 61 5 162 32 107 36 54 20 20 4 gotrarSinAma. 64 1 auloki 3 aulopya "" 16 aulvaliva " 56 61 | 16 aucita 64 163 19 auveya 55 50 11 auzanasa 63 160 11 12 53 161 | 24 61 51 14 auzija 19 160 | 12 24 99 10 auSaprati 58 174 9 auSapratima "" 66 167 22 auSasa 55 56 1 ausi 44 174 1 austhakAyana 1 110 23 ausvasa 1 173 1 bhauhala 7 97 16 kaMsapAtra 22 | kakSala 19 | kakSimAdhyandina | 56 5 kakSIvat 15 1 52 20 | kacoli 10 43 20 kazci 60 15 kaTaGka 56 61 21 kaTaGkArI 36 43 6 | Sarat 18 157 | 10 ga. saM. " 41 to a 31 41 30 30 24 17 12 20 15 12 53 61 35 61 58 55 54 24 3 22 30 m 20 Page #401 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrarSinAma, ga. saM.pR. saM. pa. saM. gotrarSinAma. 13 kaTukara 168 | 16 kaTuki 10 kaTeraNi kaThora kaThorakRtavaihali kaThori kaDUkara kaNThari kaNTheraNi kaNDU kaNDUkara kapikeza kapigrotha kapiJjala | kapibhU kapimukha 62 11 kaNva kapila kaNvA kaNvI kata kapizreSTha kapiSThala " | katR kapisrota kapaitara katriNi kathaka . kamadaka kambalodari kara kadvazaya kapAnIlu kapAlI karagoNya karagha Page #402 -------------------------------------------------------------------------- ________________ gotraSisUci pR. saM. pa. saM. gotrarSinAma. ga. saM.. . gotraniAma. 178 karma yAyani karacakradAmi karaTa karabacandramasa 10 karabhAya 21 karabhIki karambha 8 karambhi | 19 // karava 6 karasikhaNDa kalala kalasI karasogiNya 20 karAcIhi 13 karali karAli 10 karIrAmi 9 karAimbhi 52, 13 karela karoli karoTi 9 karjarAyana karanASadANDi kArabhASadAru 43 157 26 kavi 94/10 171 or wowowww nAkSAneya zAmeya mAlapa kazyapa karNa - MOM pazyapi karNasuta kardama kardamAyana karmaNvA karmadhaya karmadhi 2 Page #403 -------------------------------------------------------------------------- ________________ pR.saM. pa. saM. 42 35 98 gotrarSinAma. 20 kAli 20 kAMsa 17 kAMsapatra 17 kAMsaya 8 kAMsalAyana 29 96 174 55 96 22 | kAMsala 96 | 23 |kAMsAyana 155 7 kAMse 168 15 kAkazIrSi 97 18 | kAkuNDeya 176 17 kAkuri 56 8 kAkSala 49 7 kAkSiva 52 99 160 17 "" 155 15 kAGkAyana 100 20 kAcakAyana 163 8 | kAcaki 49 4 |kAcAkSi 20 53 14 | kAcAyana ,, 174 | 12 178 4 kAjipAyana 59 13 kAi 52 | 12 | kAJcAkSi 31 18 kATerAve 30 21 kAThorakRt 65 | 20 |kANAkSi gotrarSisUcinI. ga. saM. pU. saM. pa. saM. 1 31 1 163 | 9 | kANAyana 18 | kANDaNya 31 2 | kANDarathi 1 118 kANDapa 53 174 | 23 |kANDavAyana 61 110 17 | kANDaviddhi 53 107 | 16 | kANDavRddhi 53 176 | 11 1 121 36 56 54 33 19 kANDahRta 9 kANDAyana 51 111 6 kANDUzaya 63 111 18 kANDUSaya 19 109 18 | kANDe viddhi 9. 106 7 kANDe vRddhi 12 59 19 kANyaMvijali 1 163 12 | kANyaMvijAli 53 177 23 kANva 24 66 14 9 164 4 10 63 53 165 61 60 64 88 20 157 19 10 164 4 91 1 171 75 gotranAma. 10 22 kANvAyana 19 | kAta 20 kAtapa 15 | kAtyAyana 17 35 33 " 6 kAtyAyana "" 19 kAtsa 13 ga. saM. 24 x 4 57 61 55 56 63 60 19 57 55 55 20 24 64 21 25 28 32 22 43 3 26 43 s 28 C Page #404 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. sa. gotrarSinAma. ga. saMpR. saM.pa'. saM. gotrarSinAma. ga. saM. 162 18 kAdovameka MMON 15 kAmAyaNa 6 kAnajita 4 kAnAyana kAnuzAtaya 156 | 14 | kAntikRta kApaTana 177 kApaTa kAmala kAlalAyana 14 kAgalAyani kAzaya kAmazi kAmasta kAmAnduriya kAmi kAmukAyanin kAmepAnaki kAmbarodi kAmbalodari 111 177 kApinIva kopijala kApiyaza kApizAyana kApuTi 22.5MRAror Mov. 22 kAmboda kAmbodari kAmborakRt kAmbhAdaka kAmyakAyani kAmyAyaNa kAya 172 - 61 pyAyana kAlapatha kAmila 172 11 kAma kAmakAyana kAyana 170 kAmakAyani kAmadheyana kAnantaka kAyani kAragrIva kAragrIvi kAra kAraJjiratha Page #405 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gorSinAma.. ga. saM. pR. sa. pa. saM. gotrAnAma... 178 3 kAraNale 64 57 13 kAruNAdi kAruNAyana kAravAnyuri kAramAri jaahaaj kArupathi SEXCARESPEEDHEPEEASERTENMACURUIRPERSESAKASELL.Mara kAharukSita kArupAyaNa kAreNapAli kAroNi kAreNupAli om kAreya 81 17 kArAvaya jaakh kAriNyAta 121 28 kArin 26 kArirAtri kAriroti | kArilAdi kArivi 93 20 kAriya - kArivAyaNa kArihiti kArI kArIraya 91 18 kArIlAdi kArISAyaNa 75 | 11 kArISi 165 | 20 kAroTa kArkeyasya kAtsivi kArdamAyana kArdamAyani 2841 18 kArpi kArbadyaki kArmaryAyani kArmaryAyi kArmaryAyaNa kAryabhAsita 171 172 12 176 | 11 kArISita 93 2 kArISI kArSi Page #406 -------------------------------------------------------------------------- ________________ 16 pU. saM. pa. saM. gotrarSinAma. 50 17 kArTeSi 118 13 kASrNAyaNa 167 | 15 kANayani 61 18 kArSiNa " 89 21 178 19 kAryAyana 170 15 kAlakAyana 87 7 kAlakAni 98 1 kAlakikala kAlakRt 60 164 33 8. 13 kAlabhava 167 169 3 |kAlaya 91 16 | kAlava 91 20 89 14 kAlavava V ov kAlammAni 80 13 kAlApacaya 86 | 13 | kAlAya 120 17 | kAlAyana 60 37 164 169 22 167 19 | kAlAyasa 168 15 / kAlAsi 171 84 18 11 18 " " 33 "" kAli kAleya gotrarSisUcinI. ga. saM. pU. saM. pa. saM. 2 15 97 18 kAleya 57 98 17 " 35 176 16 kAlohavi 30 178 11 kAlki 31 57 18 kAlma 65111 20 kAlyAyana 4 3 20 karafta 37 56 16 | kAvalya 54 163 21 161 4 kAvAkSi 15 kAvAdhi 25 177 36 107 3 kAvAndhi 31 167 16 kAri 39 170 2 | kApAva 31 49 18 kAza 37 30 18 |kAzakRtsna 44 101 5 kAzyapa 15 | kAzyapi gotrarSinAma. 31 43 36 100 3 | kAvahAyana 60 174 15 21 91 19 | kAzvatareNava 93 7 65 | 19 kASTa 35 96 " 25 100 22 | kASTakAyana 41 50 1 kASThareSaya 35 174 | 20 36 161 16 | kASTibhi kASThAyana 48 56 3 kASThodaka kAsa 9 ga. saM. 51 54 63 31 19 24 13 56 35 41 54 10 53 15 61 18 19 53 Page #407 -------------------------------------------------------------------------- ________________ saM. pa. saM. gotraSinAma. 42 30 164 174 23 160 65 161 91 21 kAsakRt 1 | kAsakRtsna 72 30 76 23 |kAsakha 4 kAsali 107 49 7 kAi kara kAsava 22 |kAsAvaya 12 kAsikRt 16 |kAsIka 11 |kAsoru ,, 10 vai 23 | kAhula 8 kAhvAyana "" 107 12 12 178 163 | 18 |kikAja 6 kilAli 49 160 16 174 17 kIri 109 16 kIlIvyaya 58 9. kukra 56 14 kukSa ,, "" "" 22 163 179 14 kuDyA kSa 52 8 kuNDava 106 | 13 kuNDina gotrarSisUcinI. ga. saM. pR.saM. pa. saM. 1 107 18 kuNDina 1 112 8 26 177 61 161 22 107 56 177 15 gotrarSinAma. P " l 2 | kuNDeba 2 kuNDodarAyaNa 63 | 14 | kutsa 12 86 61 89 165 21 12 122 9 10 163 | 18 13 163 3 46 6 9 kumbhagotrodbhava 55 179 19 kurunAjya |163 18 kulaka 1 25 103 97 55 169 | 15 20170 | 18 35 57 104 65 179 6 kulmASa 24 -120 kunADa kupita kumudagandhi 13 kulaha 17 kulija 17 kulmASadaNDi | 167 2 kuzamitra 5 kuzika 8 23 "" 19 18 | kuzIdAka 67 24 165 2 | kusIda 68 67 67 18 kusIdani | 10 175 20 kuhana 58 100 11 kuhala 17 ga. saM. 56 57 66 13 56 ka 28 32 63 24 24 27 68 24 51 51 68 60 31 36 31 41 49 22 26 22 59 51 d Page #408 -------------------------------------------------------------------------- ________________ 18 gotrarSisUcinI. pR. saM. pa. saM. gotrarSinAma. | ga. saM. pa. saM. pR. saM. gotrArSinAma. ga. se. 175 13 MMMT 59 103 | 18 kaikipaya 57 174 | 23 kaijAli kaitavAyana kuhava kuhuMzaya kRkka kRccha kRtabhAga kRtsnapaugahAyani kRSNa 113 11 10 kairaja kairaji kairaJja kairaJji or Mor 20 2299 kairajI 177 22 15 kRSNazIrSaka 107 kuSNAH parAzarAH 178 kRSNAjani kRSNAjina 10 kRSNAtreya kairAta kairAti 107 kailala kejhaleTi kereya 11 kailavarNAdi 16 kaivala kaivalAyana 25 | kaivalya kaivAlya kaizilya kokila 26 | 3 kezamartha 17 kezaravaya 16 kezasvaya 13 kezibhi 11 kezIla kemi kaisaleDhi 22 kaikayaza kaikarasapa kaikAza | 15 kaikasi kokilAkahana kokSa kocahastika 156 | 18 | kocahuNDi kocihasti | kopayajJa Page #409 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrAMSanAma. ga. saM.pra. saM. pa. saM. gotrarSinAma.. ga. saM. 132 1 kauTilya 3 kopiyajJa komazAyana koraNaya | 10 korkacAdaya kozana kothAyani koSi koSTha 19 kauThini koNeya koNDAyana | 51 162 kauNDinya kauNDilya 173 / 1 kohala kauNDeya kautapa kautujAti kautuma kautsa kaukaNTaki kaukANThi 12 kokavAdi 178 | 16 kokasAdi kaukAkSi 57 18 kaukAyaNa kaukulya | kokRtya kokrolya kaucahasti kaujavatha kaujivaya kaujavi kauTacakSu kauTali kauTi kauTili "2422 vw 2022 - 22222224 kauthama kauthuma kaudreya kaudhuma kaunAbhi kaunAmi kaubhoji kaumaNDa kaumAra ravatya Page #410 -------------------------------------------------------------------------- ________________ 20 pR.saM. pa. saM. 40 kaumAzvatya 56 13 kaumudagandhi 59 17 111 19 kaumudAya 178 10 kaumudi 90 3 kaumuhAyana 52 18 kaumeli 110 5 kaurakRt 177 / 17 2 gotrarSinAma. d " 8 kauragrIva 19 kaurajAyana 178 100 | 13 | kauraDaja 101 17 kauradvAja 14 kauravya 163 12 87 110 19 17 " 177 110 3 kauravyAva 174 24 | kaurihya 59 18 kaurukSetri " 93 175 14 kauruNDaja 56 | 14 kaurkAkSi 178 3 kaulaki 75 | 20 kaula 164 7 kaulAkSi 176 10 kaulAyana 60 5 kaulA 164 1 kaulastraya gotradhisUcirnI. ga. saM. pU. saM. pa. saM. gotrarSinAma. 75 11 kauli 19 177 1 " 20 100 12 kauvAla 57 175 14 39 65 35 7 kauvaha 37 176 18 kauvidhi 10 122 20 kauzala 56 103 18 kauzAntaka 64 31 43 32 1 kauzAmbeya 15 kauzAmbei kauzalya 65 122 51 175 8 kauzi 54 93 15 kauzika 38 171 18 56 173 22 | kauzike 64 96 3 | kauzitaka 66 161 9. kauzilyAyana 61 174 18 kauzItaki 20 174 14 kauzIdaka 24 100 21 kauSItaka 59 96 19 kauSItakeya 19179 19 kausalya 64 100 1 kausIdaka ,, 28 97 3 kohala 25 65 63 180 21 122 25 179 20 17 kohaukarNi 3 kra 10 kratu 39 ga. saM. 28 63 51 59 1 63 63 54 63 59 39 50 61 53 13 61 61 53 53 68 53 51 10 73 63 68 & 0. Page #411 -------------------------------------------------------------------------- ________________ pU. saM. pa. saM. gotrarSinAma. 170 172 22 70 13 | krathaka :" 5 zvin 2 kriyAzva 5 kriyAsvAkriva 19 krItakarambha 2 RIva 164 60 49 164 113 kokina 206 14 kroGkolya 113 13 kroDodarAyaNa 113 20 krodhina 57 5 kroTaki 163 24 "" 96 17 kroSTAjIvani kroSNa 173 | 20 107 12 kraukulaya 111 20 kraukhyAyani 178 12 krauGkuzAri 156 3 krauJzca 118 17 krauJcaka 35 20 krauJcAkSi 35 7 krauJcAkSika 31 3 krauJcAyana 36 2 66 66 107 178 12 "" 15 | kauDi 20 krauNDi 13 kraumati 29 gotrasUcinI. ga. saM. pR. saM. pa. saM. 51 157 55 82 23 57 25 96 56 21 21 52 12 kSapa 11 174 19 25 165 56 161 58 52 56 65 89 93 25 170 gotraSinAma. 8 krauna 17 kroratrIvi 23 kauTaki 1 krISTajIvani 57 1 "" 2 kSapeya 4 kSapovAraSi 20 |kSapyatArati 14 kSaya 12 |kSarapa 4 kSarapApa 6 kSaraya 14 kSAmyAyaNa 13 kSArakAraNDi 18 kSIba 53 55 61 65 57 68 57 68 3 kSImavega 65 52 7 kSIrakaTa 65 20 kSIrakaraMsira 160 22 kSIrakaraNDa 49 11 kSIrakarambha 1 160 19 4 161 6 kSIraTa 6 kSori 1 65 21 170 7 kSIrI 21 35 21 kSema 57 108 14 kSaumati 65 111 12 kSaumi 31 21 ga. saM. 4 31 21 53 10 61 26 13 10 10 31 31 41 19 10 28 28 10 10 13 11 14 13 10 41 1 kh kh Page #412 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. sa. gotrarSinAga. ga. saM. pR. saM.pa'. saM. gotrarSinAma. 23 khAdarbhAyana / 9 khAdAya khAraNAdhi khArizrIvi 22 svAruDa khAItImusva khAmAyaNa khAImAyana " 178 17 kSaumi 179 / 9 kSaumiti 67 kSvaja khaga khagada khagAda khagevasa khaGkhalAyana khaNDa khaNDamAna khaNDita khaNDu khandina hAva sarazastANDava kharArNakRta kharika kharuNDa kharebha khalApayana khalAyana 43 14 khali 118 19 svalvAyana 178 11 khalvAyani khAMsvalAyana khANDava 165 22 22 khANDAyana 175 10 khAdantImukha khArvamAnaya khAlyAyana khelaka gaNagAri gaNapati gANi gaNDeSu gataMsA 7 gatava ganibha gamamanAyu gardabha Page #413 -------------------------------------------------------------------------- ________________ pU. saM. pa. saM. gotrarSinAma. 101 15 | gardabhAmukha 104 17 36 11 gardabhi 104 17 "" 100 10 gardabhImukha 175 13 159 | 23 182 2 galAgali 170 81 82 84 168 168 175 61 180 2 2 2 2 2 w s gavala 6 gaviSThira 15 15 12 19 33 99 garbhAvaNa w & a 1. 30 9 93 33 2 gaveraNi 68 156 55 99 14 gavyAyana 174 12 "" 33 | 19 gAGgAyana 96 17 97 "2 " 39 " 1 gAGgi 23 gAGgilogAkSi 163 12 gAGgodaka 59 18 gAGgovada 61 18 gAGgohika gotrasUcinI. ga. saM. pR.saM, pa.saM. 54 19 80 8 3 68 17 gANDimAli 51 80 11 gAtreya 51 157 22 |gAdarbhi 59 69 15 gAdAyane 2 gAdi 6 gAdhe 8165 34 164 31 94 33 171 21 32 167 15 35 163 23 gAndharAyaNa 36 179 20 9. 22 282 gotrarSinAma. 21 1 99 53 106 61 176 10 C gADila vANipaTi 34 70 1 164 gAdhina "3 gAdhipati 39 gAndhArakAyaNa 10 | gAndhArAyaNa 13 gAyaka 5 gAyani 39 57 12 | gArigrIva 53 42 18 gArgAyana 51 178 13 gArgAyani 59 43 17 gArgIya 30 61 19 gArgya 1 " 3 " 24 179 12 gArgyAyana 20 108 gArgyAni 30 33 2 gArtsamada 23 ga. saM. 56 31 28 31 3 29 26 25 9 50 35 25 68 63 63 53 55 63 19 5 .30 22 25 57 V Page #414 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. gArdabhi gotsAyana godAyana | 20 172 | 19 gArbhAyaNa m m s m godAyani godveSi gArbhAyana gAAyana 110 19 gaalyaa| gAlaruca gAlaba gopana gopaya gopavana h m m m m m s mh gAlohadi 9 gAviSThira gopavanya gopANi gopAyana 80 11 giruSakarNi 13 gugguli om 222 2029 2222222m womov 24 106 18 208 gopAyani gopAli gopi gopodanti gobhila 18 gulamulitApa 13 gRtsamada gRhala geSThAyana gedyAyana 156 / 19 gela gaivili goja gojAriTi goNapata 3 goNDali gomayAta gomAyana gomAyAva 8 (gomUtra Po goratha Page #415 -------------------------------------------------------------------------- ________________ pR.saM. pa. saM. gotraSinAma. 167 18 goleya 178 10 govAli 162 16 govAsIna 97 20 govila 122 4 govyava 179 10 govyAdhi 163 16 gozvapigali 19 goSTAyana 42 174 35 66 17 3 goSTadhAyana 8 | gosvapiGgali 35 3 gohyAyana 176 21 gauDali 168 4 gauNipatha " 53 16 gautama 65 161 >> 42 18 atarra 176 | 18 | gaudhali 109 18 gaudhili 16 gaupavana 82 30 1 gaubjAyana 86 8 gaura 81 7 gauraki 168 | 20 110 19. gaurakRt 167 20 gaurAga 1 84 4 gauragrIva d' gotrarSisUcinI. ga. saM. pR. saM. pa. saM. 35 80 14 gaurani 65 110 7 gauratha 24 106 gauravya 51 176 60 107 68 80 24 167 31 61 20 mmr VM 9 31 "" 16 10 gaurAmbi 20 gaurAmbhi 7 gaurikSita gaurigrIva 84 19 9 gaurigrIvi 87 mr 37 63 167 16 35 10 13 56 1 gotrarSinAma. 55 12 63 "" 10 gaurAH parAzarAH 57 10 gaurAtreya 31 35 gauritra 81 81 20 gaurivAya 96 19. gaurivAyaNa 2 gaurivAyana V 162 63 173 55 168 20 22 31 106 36 37 33 96 1 1 176 8 20 " "" gaurivIta 4 gaurizravas 23 gaurihata 4 gairIvAyana 40 159 1 | gorjiMga gauryanya 56 84 35 |168 3 | gaurvanya 31 35 3 gaulava 25 ga. saM. 31 56 my Y 31 31 35 33 33 53 19 24 61 40 55 63 53 31 35 1 Page #416 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrArSanAma. ga. saM. pa. saM. pR. saM. gotrarSinAma. 1107 19 catthya / 21 candrAtithi 12 calubhi cAkravamAyaNa 24 174 cAkAyaNa cAkri 156 3 gauvi 30 18 gauzrAyaNa grathina 113 19 adhaya 62 15 grAdha grAmada grAmyAyaNa grAmyAyaNi 36 / 10 grAmyAyani / 8 grAvAmi grASNeyana 9 grIva ghoTamukha cANUkeya cANDAli cAtravarNAyana cAndramasa cAndrAyaNa ghora 172 11 cakra cakradharmin cakSi cakSurvA caTAyana 29 110 cAndrodaya cAmetra 53 172 17 cAmpeya cArAyaNa cAriki 8172 19 | cArumatsya 3 cApa cAsarAyANa 7 cikita caNDama caNDamodana caNDANDaka caNDAntaka caNDAli 13 caturAya caturi cikipi 10 163 14 cikIrSi citrantavi citrantAyana citrasena Page #417 -------------------------------------------------------------------------- ________________ gotranAma. pR.saM. pa. saM. 169 17 cintita ra 20 cira 180 5 cili 89 | 19 18 ceketa 100 61 20 cetaki 100 20 cedagavya 174 12 cedu 175 13 cerala cUrNabodha 162 | 18 celaka 163 18 celArukSa 110 4 caika 89 8 caikita 174 10 caita 33 | 19 | caikSa 60 14 caitaki 164 21 " 77 17 caitatiya 86 | 11 caitreya 169 / 20 99 171 3 59 98 18 cairaNDi 98 1 cairandhri 101 15 cairabhAnu 174 2 caila 171 12 codAyani 98 1 copyaNAya 66 19 coragrIvi gotra sUcinI. saM.pU. saM. pa. saM. ga. saM. 41 107 1 181 gotraSinAma. cola coSyana 17 20 73 37 13 caukSa 33 110 7 cauNDAvaraya 53 59 9 caupiSTa 30 109 19 53 100 61 176 59 4 caupArizravasa . 10 cauranAbha 19. cauli 98 18 cauear 86 9 cauvAla 24 118 | 15 cauSi 56 41 6 cyavana 31 80 18 chagala 61 167 4 chatriNa 8 166 20 chatriya 22 167 13 chandoga 26 9 chandogeya 6 / chAgala 84 30 80 36 167 | 41 96 14 chAgali 14 55 33 43 95 20 chAgavya 54 173 19 54 173 16 chAGgari 54 84 21 chAnda 61 167 13 chAndi keTa 18 chAndoga 54 100 19 | chAyavaNa 80 20 168 4 jagalada 27 ga. saM. 56. 62 56 20 55 51 63 54 36 1. 31 31 30 35 31 31 35 53 53 61 61 31 35 31 53 35 Page #418 -------------------------------------------------------------------------- ________________ gotrapisUcirnI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma.. 166 21 jaGgha javAri jaDAstaraNa jatukarNa jatRNa 30171 16 jaha 55101 15 jAkela 2697 5 jANavaMza 56173 2 jAtavi / 12 jAtukarya | 31 82 18 jAtakiDoleya 25 106 6 jAtUkarNya | 25111 3 , jatriNi janRNa jamadagni 178 22 541114 12 jAdaya 56 / 60 18 jAnaki 6497 8 jAnandhari ADHEMAMALHanuman 16 jayamAla 20 jayavizvambhara jayolokaH 156 jaladhi jalandu | jalandhara jalandhava 100 / 9 jalamba " jAnAyana 51168 1 jAnuki 2 jAvAla 5130 10 jAbAli 165 1 jalasindhaki jasimbi 41. 17 jalapi 67 19 javi 41 14 jahina jahimovItina 22 jahIyavana WHAIMILAIMRAMMARRAINIMUNAMISHRAVAAMKHARASHIMBINEEREarmasumcoonis jAzya jAmadagnaya jAmAla jAmAlya Page #419 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrarSinAma. | ga. saM. | pR. saM. pa. saM. gotrarSinAma. ga. saM. * jAyana jAyAvata 7 jaikSalAyani jaujila jaitrAyaNa * * jAramAtsya jaitri jAladhi 8 jAlandhari * * * * * * * * a * * jaitvalAyana 175 jaimi jAlapi jAlambhAyana jAlAgata 106 20 | jaimini jaivatAyana jaivatyAyana jaihmajijIvanti jaihmapa jaihalAyana jAlAgavahaya jAli jAvaMza jityadroNi jihIti jihmazUnya | jIvanta jIvanti jIvantyAyana 43 14 jIvantyAyani jIvApti jIhIti jevarAyana jemaya jaikajihi jaikajiti jaihmacAma jaihyati jaihyAyana jJAtvAyana jJAnarAMdha * * * * * * * * * * * * * * * * * 38 / 1974 / / 5174 a * * * * * * * * * * * * * jJAnahasti jyAmakAyana jvari jvali - Toki - DAja DIrAya taana Page #420 -------------------------------------------------------------------------- ________________ 30 pra. saM/ pa. sa. gotrarSinAma. 61 21 taNDi 179 | 13 180 18 19 " 57 16 | tatkala 156 | 20 | tatva 104 18 tadapa 175 18 tadpAMsa 103 | 14 | tadapAsa 6 taduhitaratha 110 13 tanukarNa 57 170 1 tantu 82 9 tanvavAha 179 15 tantrara 178 | 17 | tapa 67 17 tapasvitetara 111 15 taraNi 178 18 " 77 19|| tara sikhaNDI 164 | 24 |tarasvAn 77 5 tarasvin 113 11 uAyaNa 164 | 20 | nAre 177 107 22 sarogaNa 23 vikeza 107 18 tAjAyana 22 5 | sADin 172 | 13 tANDakAyana 57 20 tANDa gotrarSisUcinI. ga. saM. pR. saM. pa'. saM. 60 77 30 68 34 160 19 264 | gotrarSinAma. 56 26 158 18 | tADa 19 64 32 66 1171 56 94 23 91 "" 1 103 21 51 66 15 tAtAkRt 59 103 3 tAnaya 51 182 3 tAni 65 2 12 179 15 23 |tADina tAtaka 56 89 8 tAntaka 19 122 3 tApAyana 41 110 " 31 31 68 76 65 180 22 86 67 169 65 171 22 166 26 61 22 | tArAmaha 23 65 19 tArArNa 91 5 | tAruNyAyaNa tArka tAyaNa 17 sAmAyanya 3 tAmrAyaNa 17 tArakAya 19 " tArakAyaNa 18 tArakAyana 1 tArakya 20 | tAraNa " arefu areefa 16 tAvanda 8 | tAryAyani ga. saM. 30 22 12 26 54 21 54 dUra 31 a so w w x x w w w 30 34 36 41 43 30 30 10 43 48 43 43 31 x Page #421 -------------------------------------------------------------------------- ________________ pU. saM. pa. saM. gotrarSinAma. 18 tAyayaNi 23 | tAla 169 20 tAlavata 61 2 tAlAga 91 180 86 11 tAlAvata tAlisavya 176 20 113 tAlIniya 35 20 tAlepaya 1 203 17 tAlmalikRt 157 8 tASTrAyaNa tittiri 33 | 20 60 | 10 70 1 59 39 164 13 177 164 24 171 11 tuhAyani 61 | 16 | tuTa 52 161 1 "" 5 tindu tila 8 tuNDa 76 19 tuncha' 57 7 tulya 35 163 / 25 107 10 tulyoyanaya 61 15 tupakarNa 113 11 tuhAga 14 19 tuhAka 163 7 tUrNakarNi gotrarSisUcinI. ga. saM. pU. saM. pa. saM. gotrarvinAma. 46 66 36 80 100 30101 36 167 | 63 175 55 / 97 1 177 54 175 4 97 8 33 P 91 33 19 tRNakarNi 7 tRNabindu 12 16 14 22 180 22 25 61 1 66 111 20 26 181 1 48 155 24 3 7 14 93 8 | deha takarNi 10 94 20 13 | 118 | 19 27 168 1 " 4 7 kSamADuki 4 taikSi 3 21 164 21 26 96 10 57 175 19 30 161 "" 87 20 59 14 57 13 " taittirIya taiyani tairandha tairAghAta terNaya taila | tailakezi tailapa tailava taileya 33 'taivandhi togaNDa tovari topyakANi taukSaka taucaki defe = ga. saM 20 31 51 54 35 59 51 66 59 51 43 34 30 57 34 1 31 31 67 35 26 53 59 13 46 20 19 Page #422 -------------------------------------------------------------------------- ________________ saM. pa. saM. gorSinAma. | ga. sa. 42324n pa. saM. gotrarSinAma. ga. saM. a 5 tauDi 91.1 18 svASTraya tauDini taudeva arasASAPNRAINOGRANDRHEADharamaATRALA dakSa dakSapANi taulikezi tauleya dakSivyAli daNDi OMov dattAtreya dabhreSaki dabhi dazya taulvali tauvariva tyauSTrAkSi tribhiNDi triguDi 156 19 trIhamati veSAyaNa traikAyana traikAyani ki 13 traituTi tuNDi traipaNaya dayAlu traimRGga row traivaNa . varNa dAyaNa dazAdAka dazeraka daseraka dAkarNi dAkAyana w 177 114 traizRGga siGgAyana tryambaka tvAndrAyaNa 157 20 dAkSapANi dAkSapAyaNa Page #423 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotraSinAma. ga. saM. pR. saM. pa. saM. gopinAma. 96 5 dAkSamANi 103 16 80 8 dAkSi 84 12 167 15 , 67 8 dADa dADaki dANavatsa 166 1 dAdula dAbhreSaki 110 7 dAnakAyana 107 21 dAvAkha 56 / 15 dAbhi / 53 | 61 4 dAlabhya | 54 177 17 dAvAla 31 110 4 dAvAlasevi 32 | 67 17 dAsa 35 166 13 dAsaka dAsakAyana dAsajihna 51 112 17 17 dAsavya 32 176 20 18 dAsahya 5 dAsi 59] 76 18 | 67 7 dikSazakti 17 dizva 176 21 didi 1 divapati 10 divapIti divAvasiSTha diviki divodAsa 32 50 11 dizya 67/ 15 dAmA 2 dAmI 43 20 dAmayi 179 15 dAmoSNISa 121, 2 dArTacyuta 13 dArNakRt 29 18 dArbhAyaNa 34 15 dAbhi 75 19 dArthya viTAki 18 diSTya 21 | dIkSamANi 24 donabali dIrghajaGgha | 14 dAAyaNa Page #424 -------------------------------------------------------------------------- ________________ gotrarSisUcinI.. pR. saM. pa. saM. gotrarSinAma, ga. saM. pa. saM. pR. saM. gotrArSinAma. 19 162 5 devamAta 19 19 devayAta devarAta dIrghatamasa.. 161 22 159 1 dIrghavitta durdina 168 7 dulAbha duhita 57 12 dUmagandhi 175 13 hakasaNDa 96 8 deva Sonawune 49 5 devaki devarAti devavanti devavela devazravasa 175 14 devajAti 100 11 devajAtapa / 8 devajita devasthAti devasthAna devasthAni 179 10 devata devatarasa devatApana devatAyana devana 176 | 12 107 77 | devanaka devapAta devAgAri devAAgeridhi 14 devAzva 63 162 15 56 162 19 devi 53 1746 2 devamati | 181 17 dehakAleya Page #425 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. 35 pR. saM. pa. saM. gotrarSinAma. ga. saM.pR. saM. pa. saM. gotrarSinAma. ga. saM. 5 30 (dvihAyana 7 dvaimatya - dvayoga dhanaJjaya . " " 2 daicitti 7 daiyacita 1 dairdhyatamasa 6 daivatarasa 17 devatAyana devantAyana 30 16 devantyAyana 21 daivamatya 96 / 20 daivavAta 87 6 daivazravasa 37 / 20 dokiyAreya 19 daurAGgi dauli / 1 97 9 dhanvantari 29422mm MovOM 50 droNajihi droNanAbha droNabhAva droNAyana droNi draugaya droNAyana . drauNi draupajiti 82 18 drauraGgi 164 24 dvandvaki dvAyana / 19 dvArigrIva 100 30 dvivAyana 5 dhAtuhi 22 dhAnyAyama 3 dhAnyAyani 3 dhAriNi 19 , 57 18 dhArti dhAlpi dhAvaNi | 96 : 14 dhUma dhUmalakSmaNi 20 173 22 dhUmalahANi 7173 17 dhUmra dhUmrAH parAzarAH dhUmrAyaNa dhori dhogeya 9 dhautambara 14 dhaumya Page #426 -------------------------------------------------------------------------- ________________ gotrapisUcirnI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ma. saM. 1.76 16 dhauvapi 113 18 dhauvaya 163 11 dhrAgavi dhrAGgavi 59 17 dhaugaya dhvajakRt " naktaMkazyapa nakhohi 65/6 naga 63166 11 nADAyana nAvya 24 | 41 12 nAntabhAgi nAyaka 20.172 9 nArada nAradi 54171 7 nAradya nArAyaNa 10 96 18 34 203 20 nArI 110 nagahi naDAyana nadyAyanya nandi nayAtaya | nayApta 56 168 11 nAlandana 73 | 34 15 nAlAyana 57 174 19 nAzari 55 159 10 nAzAryajana nASTrAyaNa nAhuli nikASTora 58.102 8 nikRtaja nicorANi narohitya " navagrAma navatantu nasAtama 176 16 nAkavya 174 22 nAgazirasa 172 nAcika nAja nADAyana 58 50 18 nitaMhata 78 15 nitunda 61167 1 nitandila 55 66 19 nityarogi nidrAgavadha nidhruva 49 56 Page #427 -------------------------------------------------------------------------- ________________ pR.saM. pa. saM. gotrarSinAma. 173 14 nidhruva 35 10 nirANi 35 21 nirArNava 65 12 nirodhAnma 65 20 niroyAna 9 nirvairi 179 168 6 nizAyana 122 50 12 nihata 161 25 56 11 nIci 161 4 nIcirvA 19 | niSpaJcaparANDa "" 207 13 nIlAH parAzarAH 172 9 nIlAkhya . 80 10 nIlAtreya 167 17 167 19 nIlAyana 86 10 nuvali 32 2 | nUpa 66 56 60 " 5 nRNavarNi nRtyAyana 29 162 21 35 20 nekarSi 157 21 171 19 netA 61 19 neSaSTyAga 49 5 naikaRSi 156 zd " gotravisUcinI. ga. saM. pR. saM. pa. saM. 61 phara 10 naikajiM 1 156 12 naikaja 1972 10 nairea 10 160 16 naikASTi 10 35 18 naikArNa 49 17 naikarSi 68 35 161 19 63 43 17 171 20 110 15 10 176 15 5 75 gotrarSinAma. 59 7 naikasi 8 13 166 57 76 55 76 31 76 35 166 35 164 36 201 10 naidhruva 50 30 52 9 160 1 163 " 13 naitadAkSi 1 naitirakSi naikAyani naigala 25 12 naitudya 19 naitundya 10 naimizraya 20 75 19 naimizrava 19 165 19 naimizrI "" 5 naidrAkSi 24 156 13 naimiSya 1 31 9 nairathi 3 65 5 naileya 35 8 naivArSa 6 naiSa ke 22 " 4 naisuti 37 ga. saM. M 55 12. 13 3 55. 63 29 25 27 27 31 25 53 28 28 32 1 3 10 i 1 10 13 24 Page #428 -------------------------------------------------------------------------- ________________ 38 pU. saM. pa. sa. 30 A x 52 3 kar nopeya 17 nauka 18 nau puSTi 12 naulika gotrarSinAma. 35 19 paGgalAyana 174 19 paGgoDalAyana 168 1 paJcajana 122 4 paJcapAda 173 18 | paJcAyanIka 37 7 paJcAlava 179 15 paTala 178 19 paTaka 61 17 paTeSumati 118 17 paThika 179 14 paNDodhvata 82 10 pataJjana 77 4 pataJjala 60 14 | pataJjali 164 20 159 24 patpUla 33 | 20 |patyula 82 7 payana 172 12 | para 97 17 parastAvi 181 56 18 " Www " 6 parAhari 109 2 parAzara 178 ml gotrarSisUcinI. ga. saM. pU. saM. pa. saM. 90 55 31 162 8 0 ov 1 89 61 90 35 77 60 180 w 61 76 ra gotrarSinAma. parikUTa 16 pariNadvedha 17 | pariNadveya 4 paridhApayanta 19 37 16 | paribhAva 7 parimaNDala 63 100 14 parivAri 65 171 2 pari 30 163 10 | pareSamati 9. parokatha 57 107 paroSamiti 68 19 paridhApayantI 19 paridhAvanta 17 | paribhava 59 16 31 169 15 parNajaGgha 2 parNali 84 paryazvakardama 12 22 175 17 26 100 10 | parya 8 103 11 8 175 12 parvamojima parva 31 34 16 55 65 54 57 62 166 19 176 16 57 109. 65 162 lhh palAzeya ga. saM. 16 20 |pahAri * * * * * x 38 19 24 42 44 42 30 34 pala 16 | palaleya 10 24 | palAzazAkhAvAn 21 palAzi 30 1 51 43 24 57 20 41 32 59 51 51 59 32 888 8 8 63 55 24 Page #429 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. 57 174 or woM * * * * pAthikArya pAthiki 3 pAthirva | pAthodgata pAthohata 9 pAdakAyana 10 179 31 110 9 pAkAmumati pAkSaya pAcaka pAcikArova 21 pAjavannaya pAjAla pAJcAyanika 96 21 pAJcAla 174 3 4 pATalaya pATali pATikAyana pAThika 170 6 pADali pANi 274 13 1804 pANika 11022 pANigAli pANini * * * * * * * * 22 / pATA pAdo pAnadhya pAnasya pAnumati pApAyani pApediri | pAmbAmika pAyaka 14 7171 28 pAyika * * * * 56 180 38 110 pArakya pAraNa pArANyAntani pArAzaya pAriNajaGgha pAriNadyeya pArimaNDali pArNakAyana | 57 171 2 pANili 179 16 pANDa pANyavatta 161 10 pAtvikArevi pAdhazravA 9 pAthikAya pAthikArya 13 176 pArNagAri * * * * pArNajaGgha Page #430 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. saM. paM. saM. gorSinAma.. pR. sa, pa. saM. gotrarSinAma. ga. saM 12 pArya pArNavalka pArNavalkya 107 / 17 21 pAlavAyana pAlasya 63 178 16 pAli pAlinaya 63 177 pAloha 56 174 pAvAmaya pASAsiri pAdhvadRzya pAstAsiri 1159 / 16 pikAkSa 14 piGga pArNavalli pArNAgAri pArNAya pANinali pANili pArtha pArthaka pArthiva 1 * * * * * * * * * * * * * * 49 18 piGgalAkSi 2 piGgAkSi 38 173 21 182 1 160 171 178 118 pArthivaya pAryeya pAryodari pArvati | pArvati pArSaya pArSi pArSika pANi pANika pAlakAyana * * * * * * * * * * * 93 piJjali piNDagrIva piNDigIva pinAyaka pippala pippalAdi pili pizalI 36 179 16 putri putrika putriNa " 51 2.02.2 |104 144 16. 155 114 1 Page #431 -------------------------------------------------------------------------- ________________ gorSisUcinI. - pR. se. pa. saM. gotrapinAma. ga. saM. pR. saM. pa. saM. govarSinAma. ga. saM. 25 /166 15 pRSadazya 61 10 putriNi 32, 6 purAbhinAya 61 14 purukutsa 101, 15 puruSi pulasti 179 122 10 pulaha 27 41 19 pegabhina peTaka peTika paiga degalAyana paiGgala 179 jalAyana paiThInasa puSTAkSa puSpava sundhaan puSSi bhaal paMDava 81 18 167 20 77 28 pUtibhAjya 60 18 pUtimASa paiNAya paindhu paipiANDa aippalAda pappalAdi 180 18 176 13 107 18 pUtimASya pUpari paimbaki paiyaki pUrvAtithi 1 pAlekAyana Page #432 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrArSanAma. ga. saM. pa. saM. pR. saM. gotrarSinAma. ga. sa. 102 9 pailameli 103 18 pailaya 30 : 17 pailAyana 100 13 pailya 164 7 paizcikAyana 65 8 paiSkaati poTakalAyana 165 20 poTala 178 16 paukarasAdi 164 3 paugalAyana 41 17 paugalAyani 57 8 paucika paujiSTha paujiSThi pauJjiSTha pauThikalAyana 76 19 pauDa pauDala pauDuva pauNDarala pautrika poppala paurANi 5442 | 12 paurNa / 1122 / 13 paurNamAsa 51 180 2 25/110 18 paurNavalkya 14 paurNasaugandhi 8 paurvAtithi 32 180 18 paula 65 / 68 1 ! paulaga 25 / 75 20 | paulalala | paulalekhi 21 173 22 paulavi 16 paulastaNDi paulasti paulastya paulaha paulahIla poli 175 paura pauraNa MMMMM 12 pauratantu 176 19 paurazrava paulizravasa paulAhali 19 pauloki Page #433 -------------------------------------------------------------------------- ________________ gotrarpisUcinI. 4 pR. saM. pa. saM. gotrarSinAma. ga. saM.pR. saM. pa. saM. gorSinAma. ga. saM. pauleya 77 poSa pauSakajiti paukarasAdi 178 | 13 , 57 20 pauSNi 31 158 25 prabAreya pravAhaNeya 13 162 20 57 / 61 15 pravAhareya . 15 pravAhi prazasta 26 161 24 31 60 6 praya prasAda prAgada na .5 pauSNika prAgAvasu prAgehaya prAgAyaNa prAgvaMzi 167 13 pauSNAvata pauSNAvatAra pauNyAyana pauSpajitri 18 pauSpalAdi pauSpi pauSyaNDi paustya pauramAvatAra pyaya pragAvAhya 174 23 pratizrava 37 13 pratUSa pratyUha prabhAyana prabhAhi prabhUta pralaga pralambana prAgvAzi prAcArya 5121 31 179 12 prAcInayogya 20 107 prAtarvasiSTha 8174 23 prAtitheya prAdurAkSi prAmudAttaya prAya prArohaya 56 178 | 10 prArohi Page #434 -------------------------------------------------------------------------- ________________ 44 .pra. saM. pa. saM. 80 6 | prAla 177 20 110 8 95 173 96 59 66 170 gotrarSinAma. 2 prAlambAyana prAlabAyana 18 mAcarya 18 55 15 prAcArya 12 mAvAhaya 5 pravAhi 5 prAkhodari 164 3 preSya 99 12 | bhaki 164 7 vaiyi 168 15 lakSita 156 10 lak 178 10 plAsi 174 10 phaNI 100 20 | phalamUla 101 17 | phAkuli 173 1 phAgula 981 22 | phAjala 156 9 phevAstAlena 198 17 vaka 172 18 | vakanakha 84 20 baDAli 106 14 vyadara 118 17 badari 169 16 baddhakatha 86 7 vaddhaki gotra pasUcina. ga. saM. pR. saM. pa. saM. gotrarSinAma. 31 90 64 171 56 88 53 172 A & 61 53 1168 20 110 8 mr 13 bandhula 3 41 36 12 95 " 68 " 16 baladhRti balAyana 22 164 7 balAre 41 84 12 bali 25 1103 10 53 1994 1 25 18 vavadaya 36 15 9. bahumiDa 65 175 12 bahumindha | 61975 7 mahAka 7 bahudari " balekhala anate 53 97 54 275 10 55 1113 12 vAkaya "" 57 6 bAjivAkSi 1 168 6 vAdanti 57 1111 19 vAdara 55 61 10 vAdarAyaNa 31 76 58 108 57 168 11 35 13 | bAdari 5 vAryAyaNa 96 | 17 | vAdhaka 49 17 bAdhya ga. saM. 39 43 36 55 61 36 56 20 32 54 59 59 51 59 56 21 35. 57 25 27 57 35 53. Page #435 -------------------------------------------------------------------------- ________________ pra. saM. pa. saM. 57 8 172 86 89 10 169 / 22 w bAbhya 15 | bAbhravAyaNi 13 vAbhravya 59 9.3 2 bAbhravyAya 17 bAkazvaki 32 43 15 bAvavi 155 9 bA 32 / 17 bAlaki 178 1 67 2 bAlami 113 12 bAlavaya 67 15 bAlavidrAva 207 1 bAlazikha 67 3 bAlAki 304 gotranAma. K " 81 17 bAleya 167 18 25 43 16 | bAlei 32 19 bAlya bAlAyana 32 19 bAlyAya 11 bAlyoda 161 20 9 13 | bASkala 4 bAli 963 15 162 22 | bASkaLa 32 16 | bAskara " gotrarSisUcinI. ga. saM. pU. saM. pa. saM. 21 156 55 107 36 98 31 177 41 161 31 82 gotraSinAma. 2 | bAstreya 15 bAhAkAyani 17 | bAhirvedhA S 5 | bAhu 6 bAhukArNa 18 bAhuta 23 | bAhutantra 82 18 | bAhulava 1967 | 23 bAhumitra 30 10 64 57 5 bAhulaki 61 163 | 23 56 168 vAhumitrAyaNa " 5 bAhuSi 1 bAhya 21 30 56 49 21 160 1 206 33 118 35 110 7 bAhyavAkya 5 107 20 bAha 7 1966 19 biDAdi "" 15 " 5 vAhyakAyani 11 bAhyataya 43 1 vida 13 67 8 bindu 76 ,, 20 156 17 bilabhRt 24 bIjavaTI 4 13 bIjavApa 24 82 3 5 120 18 budhodaya 45 ga. saM. 1 56 54 66 k 13 31 35 31 35 21 25 3.5 12 55 57 56 56 30 22 26 1 32 33 60 Page #436 -------------------------------------------------------------------------- ________________ 46 pR. saMpa. sa. gotrarSinAma. 6 budhodari 14 bUyasIti 6 bRhadagni 179 60 86 169 | 16 54 33 3 | bRhaduktha 62 162 63 19 bRhadbharadvAja 176 17 bRhmapureya 113 19 bRhmapurezAya 168 14 bRhmapuSTi 176 18 bRhmavali 177 21 55 163 1 | bRhmastambha 163 9. bRhmastambhi 168 12 baijavApana 19 baijavApa 82 2 vaidala 72 3 bRhadukthya 174 111 20 bailvayUpa 25 vailvapi 111 17817 19 bojasi 77 110 15 bodhaya bodhAkSa " 81 6 " 168 | 19 3 bodhAyana 111 65 16 bodhi 175 15 baudAnava gotrarSisUcinI. ga. saM. pU. saM. pa. saM. 68 157 22 65 36 161 41 178 gotrarSinAma. 14 174 13 160 6 baudhAyana 6 | baudhi "" sara 13 baubhUla 16 | baubhya 15 17 61 / 19 baiauli 19 113 20 63 109 17 brahmapureya 56 113 2 brahmapureyaka 36 113 6 | brahmabala 63 110 17 brahmabali " 64 114 35 24 109 19 | brahmavalli 24 56 brahmastambha 36 59 14 brahmastambhi 32 179 15 brAhmaNya 61 110 22 | brAhmabalaya 57 110 9 brahmavali 57 67 15 bhaGgAzya 65 157 bhaJjAyana 22 84 bhagapAda bhagapAla 59 33 82 10 | bhagamAdayana 40 80 7 bhagampatha 59 76 11 bhadraNa 10 bhadrAdi 56 4 59 162 19 " ga. 10 67 61 12 55 55 55 55 56 55 19 20 dara 56 56 21 31. 31 31 27 19 24 Page #437 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. 47 pR. saM. pa. saM. govArSinAma. ga. saM., pR. saM. pa. saM. gotrarSinAma. ga. saM. bharaNDa 22 52 8 bhAgala bharaNya bharadvAja bhAgali 20168 4 . 62 14 6 bhAgaleya 6 bhAgavijJeya 21 bhAgavittAyana 177 14 63 8 bharadvAjAgnivezya bhAgavitti 162 19 bharuDaya 6 bharuNDa bhAgahi bharuNDeya bhAgi bhalandana bhAgurAyaNa 93 20 bhalAbhAva 93 4 bhalIbhAva 2 bhAguri bhalvi bhavajAta 6 bhavananda 174 17 bhavanandi bhaveraNi bhAguristhAyana 21 bhAH 282 3 bhAkuTi 103 21 bhAkuti bhAga bhAjapRzni | 32 17 bhAgantakaya bhAjitIkSaya bhAgantaki 31 106 bhAjyaki bhAganti bhAti bhAgamAna 35 43 20 bhAnuvIrya 29 20 " x 22.12.222 bhAgati bhAne Page #438 -------------------------------------------------------------------------- ________________ 48 gotrapisUcinI. pR. saM. pa. saM. gorSinAma.. pR. se, pa. saM. gotrArSinAma. bhAmANya 191648 bhAllakRt 25 157, 21 bhAllavi bhAradvAja bhAradvAjani bhAradvAjAyana 20 bhAramata 14 bhAruNDeya bhArga bhArgava Argava bhASa bhASkala bhASTaki bhAzuvidu bhASTheya bhAskara bhikuraya 5174 : 24 bhakSi 667 17 bhinda bhili 2 bhilaibhittI millAti 57 166 14 bholIbhAyana bhujaGgAyana bhuJjAla bhArgavi bhArgeli bhArgyazva bhArli bhASaNya bhAlakAyani bhAlaGkAyani bhAladanta bhAlandana bhuvani bhUmi bhUyasAjalasiMvi bhUyasI bhAlandani bhAlavana 177 / 1 bhAlisi | 12 bhAlukya 107 bhUrayaya bhUri 178 | 11 bhAllakAyani Page #439 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotraSinAma. | ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. bhRgapaura 19 bhRgavedAya bhRgavediya bhaumatApana bhauvana 34 | 14 bhRgu 102 174 23 bhRgvandIpa bhRgvandIya bhRgvandAya bheroniSThi bhellakituSa bhaikSavAha bhaiA 14 bhaimagava bhradatya bhraSTaka bhraSTabindu bhraSTAbhindi bhraSTaviSmA bhrASTa bhraSTrakRt bhraSTraviSNI bhrAja 18 bhrAjatya 24 bhrAjitAkSi bhrAli 66 20 bhrASTra bhaimatAyana bhrASTrakAyani bhrASTrakRt bhrASTrAmiti bhrASTreya bhaimayana bhairava bhairumagava jairuvAha bhogala 2066 / 6 bhojaka bhojanI bhojAse bhojasin bhovani 111 bhaumakAyana 5 bhrAstreya makhA magaNDa magadhya maGgaDa Page #440 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrArSanAma. | ga. saM. pa. saM. pR. saM. gotrarSinAma. 175 21 madhucchanda maGgala macAreya maTha maThara * 15 madhurAvaha * 61 171 18 madhula madhUpa madhyameya madhyAda manasa manu manujaya | manutantu * * * * * * * * * * * * mANa maNDa maNDakAri maNDacitra maNDalobha maNDavi maNDikAra maNDu matala mataGga matijyoti matyAyu satsakAya matsamAyaNa matsyakAtha manusambandhi mantravata mantravara | mantrita " * * V * * | mandareSaNa mandraNa mapakikAyana mamanAyu 11 mayUra 171 matsyagandha matsyagAndha madaka madoka madgagAri madraNa 159 166 mayobhU 166 / 24 Page #441 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. goSinAma. ga. saM.pR. saM. pa. saM. gotrarSinAma. ga. saM. marutA 602 markaTa markaTAyana markaTi | 17 mahAtreya 29 | 32 mahAvAlyAya mahAvakreya mahAvAlya mahAvRzci mahAvela mahUjya mahokSA mahodara 166 marSaNa malaka 180 156 malapati malAyani mahAkaNva 113 177 107 mahAkaNAyana 177 64 114 110 103 | mahAkarNi | mahAki mahAkairalaya mahAkoralaya mahAkSa mahAcakradharmI 6 mahAcakrI mahAcakreya 38 201 53 | 32 mahovela mahaujaki mAMsagandha mAkSitaya mAgaNDa mAgIdarbha 19 mAghasarApi mAGga mAcamamma mAjAdhei mAjAyana mAjAdhi mAJji 19 mAJjiki mAJjimAji mADhaka 102 mahAtapa mahAtreya Page #442 -------------------------------------------------------------------------- ________________ gotraSisUcirnI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. 56 3 mANabhidya 162 18 mANabhindavya mANavaMza mANi 19 159 | 24 mAtsyagandha mAtsyabAlya mAtsyabhAli mAdala 36.172 mAdaharSi mAdAnasi mAdAyana 41 35 mANDalekhi mANDavya 53 158 mANDuka mANDumAlI mANDuli 28/61 mANDUka mANDUkeya mANDUma mAtaGgaya mAtali mAtavakuci mAtula mAtuleya mAtRtya mAtRpta sAtaya mAtkaTaya mAtsya mAtsyakSISa mAdrapAdhi 65 100 18 mAdravya mAdri 55 43 | mAdhava mAdhukSara mAdhucchanda mAdhura 193 15 mAthula mAdhUkarNa mAdhUtaya 31 37 5 mAvUna 21 / 75 20 mApa 25 75 11 mAghUya | 53 159 2 mAthUla mAdhyandika LLBELADKANDH onm Gondom 23 mAdhyAndina ANENDRAKALONJAMMADASAREEKHIKITSAREAKLAMA 16 mAdhyandini 1 mAdhyameya 11 mAdhyoda Page #443 -------------------------------------------------------------------------- ________________ gotrarSisUcinI, ar / pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. / 16 / mAnaga | 14 mAnaGgi / 5 mAnava mAneya mAntava mAndazaya mAndharya 6 mArkANDa 14 mArkaNDa mArkaNDeya mAyaNa v. 2 m co mms 1 9 v 10 mArgapatha 6 mArgamityaya |mArgAyana |mArjalAnayana mArjavRSTi | mArjAyana mArjAlAyana mArdrakAra o mAla 165 | 20 mAndhAtA mAndhAtu | 2 mAndhukSara | 6 | mApasarAvaya 19 mApauvavi mAmandharaNa mAmandhareSaNa 163 3 mAmanya mAmika 19 mAyazarAvi 122 mAyobhuva mArayaNa mArAyaNa 173 180 mAlapara mAlayAni malaruca mAlAyana 19 mAlAyani | mAlohAdi 19 mAlohadhi 17 | mAlohara ents AG0m maso . 102 174 m au 14 mArIca mArIva 3 mAruta mArkaTi 9 mArkaNDi... 20110 | mAlya mAlyAya mAvyandina / 58 |mASaSya | mASazarAvaya . 2020 m Page #444 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. saM pa. sa. gotrarSinAma. saM.pa'. saM. gotrarSinAma. ga. saM. mASazarAvi " 163 20 mASANDa mASAyana mAsara mAsurAkSa 19 mizrodana mizrodara muni mukhakAyana muJjamayUra mudgala mundaharita nulala mAsurukSa mAsuroSi | mAhAkAya | mAhula mAhuli | mAhendra 4 mAhodaki mAhodara | mitakumbha 173 21 21 mitAkSa | mis muhAkarNi mUka 4 mUDharatha mitrayu mitrayuk mitrayuva | mitralAyana mitrazva | sim 12 mUli mRgaketu mRgetu 17 mRtanti 2 mRtsaGga 7106 6 meka 36 16 makraya medAyani 58179 10 medinIpaJcaka | meSa maSAkariTe | 73 102 | 11 meSapa 0 177 177 1 mithobali 180 5 miAle Page #445 -------------------------------------------------------------------------- ________________ pR.saM. pa. saM. gotrarSinAma. 173 18 meSAtaki 95 | 18 meSAntaki 122 19 mehinya 97 | 15 | maitravAdi 181 17 maitravAha 168 | 16 | maitreya 37 | 18 | maitreya 175 4 59 "" 13 maithumati 8 | maithunamati 3 maidahAyana 163 161 108 12 maimatAyani 164 23 maiki 122 3 mokSati 82 19 mojakezoga 52 10 modahAyana 37 8 modAyana 159 16 39 molAya 107 1 32 | 16 |mauka 120 19 maujaki 91 7 maujahAyana 94 19 maujAyani 122 19 maujiki 100 10 maujIma 168 12 maujakAzi 82 14 mauJjakeza 97 5 maujAyana gotra sUcinI. ga. saM. pU. saM. pa. saM. gotrarSinAma. 8 mauJjAyana mauJjayani 61 175 53 171 63 75 54 166 21 mauJji 8 "" 62 /179 7 mauJjika 16 mauJjigandha 36 | 75 7 /166 8 mauJjagava 60 165 20 mautsya 20 37 5 mauhala 24 / 62 13 110 57 177 "" 26 82 7 maudgalAki 60 156 19 maudgalya 32 110 24 maudgula 10 80 6 mauli 34 4 mAna 121 20 maupasalaya 56 110 15 maupAyana 52 7 maumini 14 " 60 43 14 mauli 43 165 22 35 43 61 19 mauzapRzni 63 121 1 mauzali 99 10 mauSaka 51 36 174 mauki 32 174 18 mauSari 51 57 20 vAntaka ga. saM. 59 29 33 68 29 55 33 32 26 58 66 31 1 58 31 5 60 55 10 5 32 30 60 & ma a of 53 61 61 19 Page #446 -------------------------------------------------------------------------- ________________ 56 - pR. saM. pa. saM. gotranAma. 103 77 96 15 "" 179 8 mausAla 158 | 23 mausalipili 100 2 mauhUjya 181 44 18 mauSI 19 mauSItaki 33 2 yajJapi 113 7 yajJavalkya 3 yajJavAn 170 121 8 yajJavAha 37 18 yajJazAnti 42 6 yajJe ya 163 50 18 yadandhana 33 19 yapi -6 18 yamadUta 169 18 172 6. 56 11 86 18 yakasya 8 yajJapati 30 158 " " yamastambha 35 yamahnata 18 ki 18 |yaska 37 12 yAjapaya 159 23 yAjJapi 88 12 yAjJavalkya 89 gautrarSisUcinI. ga. saM. pR. saM, pa. saM. gotraSinAma. 54 89 13 | yAjJavalkya 22 169 | 19 53 172 " 5 59 53 30 62 30 35 8 31 55 114 41 60 62 164 7 37 " 68 176 | 19 10 22 yAjJika yAjJIya 4 yAjJeya 9 yAmyAyani 6 yAloha 6 | yAvakRt 2 yAvaki "" yAjJavezya 20 yAvantyAyana 32 7 yAvAlya 17 34 4 yAska 8 61 16 yugAdveSa 36 118 19 yUdhapa 41 101 17 yUparIvarI 55 98 18 yojakAlAkika 19 189 20 yodhakAlA 24 107 17 yolakAyana 36 57 4 yaugandharAyaNa 1 52 8 yaupiNDi 5 102 12 yaulaya 10 raktAtreya 80 86 15 - raNDakaya 36 87 19. raNDaki 31 172 18 rAta ga. saM. 4 41 55 63 or on 58. 21 25 5 30 57 54 54 62 56 21 10 53 31 41 41 55 Page #447 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. n as pR. se. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. 53.57 ratikAyana 174 9 ,, 91 10 ratya 59 12 rathi 8 rAjavata rAjavannaya - rAjavaloli rAjavAha rAjavAhi 29 101 15 rathikArigrIva 12 rathotara 15 rathyaputrika 10 ramaNa 62 6 ramANi 4 rambhANi 179 14 ramyAkSi ravata 61 1 ravya rahita rahUgaNi rAmAyaNa rAjaseki 25 101 rAjasaivaki rAjastambha 35, 56 6 rAjastambhi 29 162 20 , rAji rAjikazI rAjitatAyin rAjitavAha 63 158 19 rAjitApi rATya rANi 11 171 | 12 7164 rAta rAtrigoNipatha 22 rAdhAratavya 22 169 rAdhavi 18 31 rAbhi rAmbhi rAmrAyaNa rAyaNa 53 168 6 rAyani 57 14 rAja 60 | 15 rAjakoza rAjagandhi rAjatabaki rAjatavAha rAjabali rAjamAnya Page #448 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrAnAma. ga. saM. pa. saM. pR. saM. gotrarSinAma. ga. saM. 21 rAva rAvaNa 177 22 19 rAvaNAtkIra 177 | 1 rAvaNi 2 rAvapAli 181 / 22 rAvali 3 rAspheya 32 16 rAhitatAyana | 23 rAhula rAhUgaNa 160 3087, 4 revaNa | 56 170 | 13 , revantyAyana rezAyani raikaNi / raivaraNava 1 raivasa 18 rogAyani 9 rojaTI 17 rodaki 19 rodadina 14 103 4 rodabarhi 21 rodavAhi rodhasAvaki 9 rodhomUli 14 vayudha 1 | roSa 46 / 92 3 rohiNa 55 170 rAhita 19 171 | rohitAkSa 24 | 30 rohitAyana 1052 rAhokarNi zika 18 riddhi rucamAna CRIGeon 63 ruDAdi ruNava rutavyUTa rudrAGgapatha 162/ 21 rUpabindu rUpavatsaki rekhAyani 34 Am Groom 171 / 20 rema 52 121 50 17321 rohityAyana rohiSya 8 roka 175 4 Page #449 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. AMERE pR. saM. pa. saM. gotrarSinAma. ga. saM.pR. saM. pa. saM. gotrarSinAma. ga. saM. rokthyAyana rokmAyana rokmyAyaNa roknyAyana raukyAyaNa rokSa 178 4 87 3 raukSaka 56 19 rokSAyaNa 159 11 , 7113 13 lambAyana 14 lalandAla 7/156 11 lalAma lyAna 7/42 2 lava 51 | 35 10 laveraNi laSyAbhudha 5 lAkuJci lAkSaNa lAkSANya lAkSAyaNa lAkSi 22 " 2222222degm lAkSeya lAkSmaNeya lAgahAye 19 lAGgali lAjyAmati 171 21 rautthaka rauparka raupyAyaNa 181 19 rauSiki roSTayAyana rohi 161 / 8 rohiNa rohiNeya rohiNya 160 19 . " rauhityAyani lakSmaNaya lakhAyana latAGku labAryani labhAyani lApu 11 120 18 7 lAbhakAyana lAbhUti 17 | lAmaka 24 169 17 lAmakAyana 31 | 31 3 lAmali lAyakRt lAyana lAyu more Page #450 -------------------------------------------------------------------------- ________________ 60. pR.saM. pa. saM. gotrarSinAma. 7 lAlavi 5 lAlAdi 19 lAva 2 35 75 94 10 lAvaka 91 6 lAvaki 67 15 lAvakRt 121 18 lAvANa 1 1107 61 28 113 43 176 11 " 43 109 17 lomAyanya 11 loSTazakSi 21 kara 60 110 13 lohaya 68 106 5 lAvadyakAvit 25 1177 4 13 lohAyana "" "" 60 190 23 lohAlohaya 48 114 6 lohi 179 6 164 120 17 |lAvarNa 171 9. lAvali 75 10 lAvodara 179 6 lAvya 177 13 lAhavi 43 20 lipi 100 9. lubhi 14 lulAya 110 177 "" 76 18 |lebhAyana 66 14 laityAla 76 18 lailaibhi 106 20 loka 9.8 18 lokAkSi 169 17 lokogauri 52 6 logAkSi 97 15 164 8 lopakRt 106 8 lomanya gotra sUcinI. ga. saM. pR.saM. pa. saM. gotrarSinAma.: " 17 lomanya 4 lomAyana 3 28 1177 68 64 89 18 3 " "" 86 15 lohita 12 93 | 18 59 92 9. lohitajaha 58 92 lohitAkSa 66 30 11 lohitAyana 25 160 22 laukAkSi 21 86 18 laukAGgAra 25 61 1 laukSi 56 61 22 laugAkSa 54 101 3 41 181 17 10 110 19 TraiNava 54 107 20 laivarNa 25 114 20 TraistigAyana 55 172 9 vakSa 39 "" ga. saM. 56 28 55 63 55 58 66 58 58 66 41 44 42 48 48 1 13 36 30 30 54 62 56 56 Page #451 -------------------------------------------------------------------------- ________________ goSisUcinI. / pR. saM. pa. saM.. gotrarSinAma. .ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. vaca msta va 179 16 vacana vacyatarAyaNa vajrapAda vajriNa vaJjAyana 5 179 20 vamsta va 68112, 17 vaya 1 vayokSibheda 67 162 | 18 31 179 6 6 varANDi | varadhi 17 varoti varkAzvaki vartaNDa varSapuSTa vaTakara vaTAki vaTIkara vaTu vaThara vaThAyani vaThIkara vataNDa vatyAvaya vatsa varSapuSya varNeya valaTIkara valabhIki valabhIgi valazaGka valAyana vali vatsatarAyaNa vatsamAli vatsAvana vadhika | vadhUla | vadhrayazva vanaTa vapisvan vazya vamavataru valekhala valgujaGgha vazabda vazyaTapaya vasiSTha m Page #452 -------------------------------------------------------------------------- ________________ gotrapisUcinA. - pR. saM. pa. sa. gotrarSinAma.. ga. saMpR. saM.pa. saM. gotrarSinAma... * 1 81 | 19 vAjaki | 18 vasu vasaubhreya vasvapAjaya | vahnaGgAra vAjaya vAjari vAjAyana vAjiMjiya vAjimati vAjimantayA vAjiya vAjivAji vAjizravas * * * * * * * * * * * * * * * * * * vAkali vAkavya 30 / 4 vAka vAkAyana 21 vAkAzvaki | 15 vAkAzvi 178 1 vAki vAkuraya | 21 vAkya vAkyazaTha 175 | 11 21 | vAkyazuNTha vAkSa | vAgArga vAgAyana vAgAyani vAgu vAgbhUtaka vAgmi vAgradhi vAGkuri vAcakSuSi vAcaya **xx Y=44 * * * * * * * * vAjizravasa vAAyana vATa vATakya vATi vATharaki vADAlaka vANukaya vANUkaya vAtAGgirathi vAtAna vAtkala vAtkArozaila vAtya * * * Page #453 -------------------------------------------------------------------------- ________________ pU. saM. pa. saM. gotrarSinAma. 35 16 vAtsa 103 17 55 164 5 vAtsatarAyaNa 76 19. | vAtsaprAyaNa 166 25 175 97 155 108 35 9 vAtsabali 6 vAtsabhAli 18 | vAtsAyana vAtsAyani 156 31 mc 29 36 61 5 "" 174 13 66 | 14 | vAtsyatarAyaNa 99 | 16 | vAtsyapANi 30 12 vAtsyAyana 102 8 175 9 " 97 20 vAtsyAyani 16 vAtsya 55 39 " 35 174 | 17 178 11 vAdari 17 vAdAya 32 3516 vAdAyana 30 2. bataka .39 81 19 35 8 vAcAlepaya 4 vAdhAlepa 16 bAla gItrarSisUcinI. ga. saM. pU. saM. pa. saM. gotraSinAma. 1 57 23 vAdhUla ki 54 173 | 20 | vAdhaki 25 | 34 8 | vAdhayazva 27 30 | 23 vAna 31 30 20 vAnAyana 59 41 19 vAntAki 51 60 15 vAnyAyani vApika 1 175 6 57 1 2 160 | 12 85 18 vAmadhya 51 51 17 vAmadeva 28 81 61 80 21 82 53 83 1 169 " 17 vAmarathi 12 | vAmarathIna 7 vAmarathya 99 3 53 84 | 18 vAmasva 59 113 1 vAyathi " 51 161 16 vAyana 61 155 16 vAyasi 65 30 8 vAyanIna 30 8 vAyava 1 81 7 cAyavana 1 168 20 vAyavAna 33 30 | 22 bAyavApanaya vAyupati 168 21 1 81 20 vAyuyoza 5 56 10 vAyustambha ga. saM. A 21 61 1 1 22 59 35 13.. 16 33 31 31 35 39 35 55 29 1 1 33 40 8 33 Page #454 -------------------------------------------------------------------------- ________________ goSisUcinI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. sa, pa. saM. gotrarSinAma.ga. saM. vAyustambha vAraka vArakya 22 vArAyaNi 1 vArAyaNIsahi 15 vArAhi vAlakAyana 15 vAlaki 41163 | 18 vAlakSagauriva 30 170 vAlakhilya 30 177 vAlazikha 19 113 vAlazikhI vAlAki 16 vAlAyana vAlizAyani 175 | 15 vAri vAriNi vAridhApayanta 65 10 vAruNAyani vAraNi 107 vAlukAyani 10 | 59 | 15 vAluTi vAluhi vAlUkya | 27 /108 | 13 , 5.32 16 vAleya 6 150 | 57 169 111 19 vAruNya vAreya vArkarelaya 3 vAzvi 2 vArNyaya 20 vArdhakaya 8 vArzi 4 vArSakANi vArSagvANi 30 / 17 vArSika vArNAyana vANi 174 vAlodara vAlmIki vAvAyana vAvAzraugi vAzaraki vAzala vAzi vArNaya 21 vArmi | 17 vAziri - Page #455 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrapinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. 68 1 vAzya 66 20 vAzyAmbara 97 6 vAzyAyana 61 15 vAzraumi 8 vASkala 15 vANi 30 12 vAsa 52 19 vAsadhUpi / 11 vAsapaNi 28 176 12 vAhakathi | 21 228 9 vAhanapa 178 15 vAhani 111 9 vAhaya 191 6 vAharama 16 vAhalabhya 1 55 15 vAhalava 2059 11 vAhi 8 vAsAyana 1 vAsi 5106 14 vAhu 1174 22 vAhukAyana 46 /178 4 vAhuli 20162 16 vAhya 20 vAhyaki " 9 vAsinayani vAsinAyana vAsinAyani / 16 vAsiSTAyaNa 176 13 vAsiSTha 5 vAsisAdana 65 12 vAsu 68103 16 vAhyakiri 16 bAhyakRt vAhyagaccha 15 bAhmagacchi 19 vAhyavAkya / 9 vAhyAki 21 179 13 bAhyAyana 31 159 1 vAhni 28 12 vikaMhata 55 161 24 vikaMhanta 93 4 vAstukAzika 2 vAsyamAli 106 9 vAhakathi Page #456 -------------------------------------------------------------------------- ________________ gotrarSisUcipI. pR. saM. pa. saM./ gotrArSanAma. ga. saM. pa. saM. pR. saM. gotrarSinAma. ga. saM. 29 113 103 20 vikarNeya | 11 vikazcaru / 8 vikasvara vicatkaSo | vijavAjaya vijigava viDAde vitaNDya vitandu vitapa vitthAyana viriTikAyana virUpa virUpAkSa 1 virohita vidhi vilAlATi 25 vilebhi vilohita vivipi 20 vizAmmata vizAla 16 | vizAlAdya 56 170 20 vizva hts 6 10 vidaDa 167 22 vidArka 1646 vidu | 22 977 25 161 vizvakAyana vizvaGkaza vizvanti 14 vizvAntarevi vizvapAli vizvAmitra vidhaGkaSi vibAhu 1 vibhAtaki 19 vibhiNDa 16 vibhUti vibhedakI 1 vimatsya | vimada 96 | 19 vimadhyAsa 180 4 vimili vizvAyana . vizvAvana viSagaNa 73 2 Page #457 -------------------------------------------------------------------------- ________________ pU. saM. pa. saM P 96 5 viSANa 155 | 17 viSThapuri 12 viSNu 9 viSNuvRddha 61 63 11 gotranAma "" 166 24 68 15 | viSNuvRddhi 56 11 viSNustambha 156 8 visAvarNi 42 20 vItaka 81 17 vItabhAvana 34 4 vItahavya 41 41 14 vIti 9 | vIra 161 8 "" 100 | 17 vIradvarAcaNI 10 vIraghara 12 12 vIraSi 174 9 vIrAdhvara 100 11 vRka 101 16 | vRkakhaNDa 159 2 vRkAraki V x 8. 33 " 30 7 vRkAzva 20 6 " 34 18 vRkAzvaka 37 20 vRkAzvamika 93 19 | vRtAyana mocinI, ga. saM. pR. saM. pa. saM. gotrarSinAma. 53 166 21 vRpta 1 155 14 vRvAzva 1 103 13 vRSakhaNDa 25 96 21 | vRSagaNa 27 103 16 31 104 " 18 vRSagaNDa 25 42 1 vRSabhi 19 99 11 vRSisAra 1 109 13 vegala 1 110 17 veDali veNa 33 61 5 5 57 24 veNubhAra 1 57 8 veNuhAni 1 103 15 vedapAti 10. 36 2 vedabhRt 13 157 9 "" vedayAtaka 53 204 19 53 975 18 vedayAti 10 56 7 | vedavela 61 162 21 51 80 54 97 5 175 "" 19 vedAkSi 6 vedAyana "" 171 11 vedAyani 5 162 / 18 vela 1 17424 | velaNi 96 | 20 | velA 31 56 2 vezya 67 ga. saM. 30. 1 51 53 54 51 53. 55 55 28 21 21 51 4. 51 59 19 24 31 51 59. 48 23 61 53 19 Page #458 -------------------------------------------------------------------------- ________________ gotraSisUcinI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. . 23 veSTapuleya 16 vehakAleya 9 vaikaraya 1176 18 vaitabhAvi 31 2 vaitabhRti / 13 vaitarAyaNa 1 | 77 4 vaitala vaikarNa 174 42 19 vaikarNaya 107 179 12 vaikarNAyana 96 | 11 vaikarNi 1964 22 vaitaleya 6 vaitavAha 5 vaitahavya "MRS. vaitAla 2 6 vaikaNini 3 vaikarNeya vaikarNya kAba vaitAlAka vaitAlAyana vaitihaya vaidAnava 15 vaideha vaidonta vaidhUlaki 7 vainabhRta vainasya | vainya - vairNaya vaiga vaijabhRt vaijavApi vaiDAli 20 vaipiNDi vaiphiDa 8 vaimatAyana vaimANDa vaiyAghrapada vaiNa vaitatava vaitabhAva vaiyu vairaNa - - - Page #459 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pra. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. 120 18 | vairaNaya vairaNi / 4 vaizamyAyana 53 168, 6 vaizAkhi vaizipa 156 41 122 7 vairAyaNa 8 vairAyana 3 vairiNi 1173 | 17 , vaizvAnaki vaizvAnari vaizvAmitra 111 15 vairiNeya " 179 6 vairiNDa 179 15 vairiNDi 166 / 14 vairUpa 34 17 vairUpAkSi 33 15 vairohitya 13 vailatpalAyana 25 vailahAni | vailAzva vaileya 53 | 34 68 | 30 vaiSTapureya 18 vaiSTaSuroya 29 112 15 vaiSNava 1176 vaiSNavya vaihali 16 hAnAra 25 | 35 16 vaihAyana 18 vaihItaki 31 / 29 20 vaihonari 25 vaihoDha 9 paihyaSkani | 15 vaidyoradi 14 vodamadhi 56 176 / 21 vola 32 56 5 vauda vaumUla * MMMM vaivaki vaivazapa vaivasa vaivAhA vaiveya vaizampAyana 16 vauvaya 18 vauvivi vyaTAki 53 | 8921 vyaya FFE. vaizamyAyana Page #460 -------------------------------------------------------------------------- ________________ 70 pR.saM. pa.sa. 113 5 vyalohApa 57 12 vyavAya 109 13 vyAghrapada 106 vyAghrapAda 176 168 110 163 | 16 vyADhAki 168 11 81 nAma. :" 14 vyAghrapuSpi w'd 15 vyAjavazatya vyANi vyAdhisandhi 32 17 vyAdhyameya 81 19 vyAnisandhi * 111 15 vyApyAyani 178 17 167 2 vyAyani 52 19 vyAravArI 168 19 vyAlasandhi 80 7 vyAli 167 14 25 82 13 vyAlikha 193 20 vyAlohara 176 21 vyAlohavi 110 20 vyAAkAyana " 98 17 vraya 61 22 vAnaka 69 13 zakaTAyana 15 zakaTi 84 6 zakalAyani gotrasUcinI. ga. saM. pR.saM. pa. saM. gotranAma. 13 zakila 6 | zakilAkha 55 100 19 (168 55 172 55 57 63 60 36 / 63 55 164 24 / 61 36 169 33 174 57 76 65 962 31 166 56 33 68 19 10 76 n 17 14 18 35 1971 29 21 39 zaGkha zaGkhadarbha 3 zaGkha mitreya 2 zaTha 22 V 2 or 19 40 62 10 18 24 zakunta zakti 11 "" "" 22 " "3 zaNa 31 97 2 zaNDila 12 zatakeri 32 61 9 zatapatriNi 56 975 20 63 99 14 56 174 54 62 18 zavara " "" 35 zaThamarpaNa zatrugAyana zatruhaya 12 zahi 101 17 zambila 61 21 zambu 80 19 33 77 17 zambhuzabhava ga. saM. 59 35 55 19 22 30 26 28 32 61 19 2 27 24 31 27 29 51 48 25 59 53 69 19 54 30 34 30 Page #461 -------------------------------------------------------------------------- ________________ gotrarpisUcinI. 71 - - pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. 49 11 zaradvanta 11 113 11 zAkAyana m or / 2 zarkazAkSa 21 zarmAyaNa 92 19 zalaGka ' 1977 23 , 53 113 12 zAkAhvaya 31 82 7 zAki " 0 - ." zalAli zavala zavateta zazakAyana zAkikAyana 23 163 20 zAktalAja / 53 101 17 zAkti 1 zAktyAyana .1 180 3 shaak| zAkhadarbhi zAkhali zAkhAyani 35 20 zAka zAkaTAkSa zAkaTAyana zAkaTAyani 12 zAkadhiya 156 18 zAkapUNi 181 / 22 zAkabali 14 zAkalAyana zAkhila zAGkamitreya zAGkarava zAGkAyana zAGkhadhiya zAGkhari zAGgarava zANAyaNa | zANDila 54 159 17 zANDeya 35 111 13 zAtapa 1173 1 zAtAtapa 64 103 - 19 zAdvalAyana / 8 zAkalAyani | 2 zAkali zAkalya 177 23 zAkahaya Page #462 -------------------------------------------------------------------------- ________________ 72 pU. saM. pa. saM. gotranAma. 7 zAdhUla ki 168 156 19 80 18 106 16 107 20 178 76 zAntapAyana zAnti 56 53 d 3 zApyAyana 19 |zAbarAyaNa 24 166 178 13 zAya 63 17 zAmbu 175 4 zAmbhava 179 16 | zAraGgara 30 23 | zAradvatAyana 160 10 zAradvanta 30 11 zAradvantAyana 164 9 zArAyaNa 29 18 zArkarAkSa 35 18 zArkarAkSi 158 30 110 30 57 ?? 25 "" 16 | zArkarAkSya 5. zArkarya 22 |zArGgarava 20 " 8 zArdUla 162 22. " 35 16 zAryAti 170 2 zAla 88 13 | zAlakAyana gotra sUcinI. ga. saM. pR. saM, pa.saM. 35 1 31 58 56 92 64 164 27 169 31 171 65 66 94 on S 38 60 4 86 89 5 171 2 162 56 161 1 181 19 44 19 88 24 89 10 zAlaGkAyana 20 41 100 36 56 8 O AA Wwwww 17 16 gotraSinAma. 9 " "" 30 60 179 9 6- 179 12 1 89 13 | zAlali 14 172 11 zAlavyUDa 1 111 20 zAlazAhaya 162 21 zAlahAri ra 2 zAlAki 12 8 zAlAkSa 16 22 zAlAni "" 11 zAlApi 1 170 3 18 "" - " 35 9. zAlaGkAyAne 35 11 3. 2 zAlAyana 3 | zAlAyani 12 | zAlAtrata 13 "" " zAlAvaneya zAlAhAle ga. saM. 21: 36 44. 48 25. 41 53 20 20 30 43 48 68 44 55 57 ra4 48 53 w x x 24 13 34 7 36 44 42 53 19 Page #463 -------------------------------------------------------------------------- ________________ pra. saM. pa. saM. gotraSinAma. 57 | 15 zAli 67 19 93 81 20 zAlimata 20 55 168 81 6 zAlimana 164 | 24 |zAlu 179 7 zAlyAtapa 8 zAlyAyAne www 42 177 18 zAvArya 100 6 zAzvamitra 96 68 103 53 5 zAzvamitreya 28 18 zAsadarbhi 20 zAsisA 163 3 zikSAyaNa 49 20 zikhApatti 156 zikhApatra 56 | 13 zikhAyana 172 10 zitazuci 109 17 zitivRkSa 176 17 "" 120 16 zinivRkSa 19. zindhava 163 56 19 zipila 1: 164 17 164 | 17 zipilastri 57 19 ziphila 178 84 gotrarSisUcinI. 20 zivi 13 | zirISa ga. saM. pU. saM. pa. saM. gotrarSinAma. 16 zirISaka 19 168 22 168 20 zirIbi 33 172 19 zirISI 40 163 14 zilAtala 33 172 10 zilApUpa 17 | zilAyani 26 66 68 84 12 zilAdani 1 66 3 zilAsthala 64 178 9 zivAji 52 103 19 ziziya 87 10 zizira 9. zizupAla 80 54 167 23 41 1 174 1 |180 19 56 57 55 58 63 110 55 103 " 16 16 zivApatti 11 zIghraka 3 11 zuGgazaziri 24 |zuGgAmudra 18 zucibhraya 33 2 zunaka 19 98 18 zubri 23 96 24 zUlavindu n zuka 5 zuga 14 zuGga 23 962 19 zRGga 19 156 20 zenapAgati 65 180 19 zeSaya 32 30 19 zaikhavAda 73 ga. saM. 36 40 55 24 55 20 32 20. 65 54 43 31 35 1 61 73 19 19 24 58 54 54 53 24 1 34 Page #464 -------------------------------------------------------------------------- ________________ 74 pR.saM. pa. saM. ka 91 35 57 163 56 57 61 76 31 84 76 110 / 3 166 14 177 17 107 21 zailAhalI zailAli 57 15 80 18 63 17 180 19 120 19 62 15 94 22 17 | zaikhAi 12 | zaikheya gotranAma. 18 "" 19 | zaipila 19 zaiphila 21 zaibuga 16 w 1 19 zaimbhAva zaila zailakarNa zailAli "" "" "" zaiva zaivagava "" zaizAlvAtapa zazira "" 4 zaizira 18 91 4 zaizIlIDha 111 19 zokaya 16718 zodreya 103 12 zAbhana 22 | zauka 174 gotrarSisUcinI. ga. saM. pa. saM. pR.saM. gotranAma. 1 178 19 zauki 20 zaukti 12 zauktikoTara 18 zaukrAyaNa 19 35 24 156 19 156 19 81 18 zaukhi 30 61 | 15 | zaugi 30 108 15 zaugili 62 15 zauGga 31 70 10 zaurIzireya 25 107 15 zaucivRkSa 56 177 20 zauNDodari 29 156 20 | zauddhakarNa 64 155 12 zauddhaki 56 162 17 zauddhi 19 30 20 zaudyaki 31 87 20 zaudrahala mym 30 34 60 24 167 20 80 12 zaudreya zauDaya 23 55 29 18 zaunakAyana 41 9. zaunakAyani 46 34 16 | zaunakAryAna 11 zaunAra 57 156 18 zaunAyana 43 161 43 24 57 12 82 8 zaunakANa 51 61 35 63 19 zaunya 81 17 | zaubhi 83 15 zaubheya ga. saM. 65 1 33 30 57 24 23 56 64 1 1 24 46 31 19 31 m m 35 1 13 1 28 33 35 Page #465 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. sa. gorSinAma. ga. saM.pR. saM. pa. saM. gotrarSinAma. ga. saM. 179 11 zauriSa 68169 20 zyAmeya 113 20 zIlalaya / 56 102 13 zyAmodara 30 20 zauviSTi 5 zyAvattama 166 11 zauveri 33 / 99 14 zyeduda 171 8 zauziri 4838 / 11 iyaita 178 19 zyAnayAni 65 169 4 zyaibhraya 60 7 zyAma 21 174 15 zraya 25 174 4 zravasa 174 19 , 61 / 95 18 zrAmbhaya 168 14 : zyAmayuSya 36 113 20 zrAvizciddhi 113 13 zyAmavaya zimizva 108 3 zyAmAH parAzarAH 18 zrIpatha zyAmAta 54 / 57 14 zrutohaga 80 11 zyAmAtraya zreSTeya 35 / 99 15 zreyayaNa 166 11 zyAmAyaNa 19 zroNa zyAmAyana 21 160 14 zroNIceSaka zroNya 108 14 zyAmAyanaya zrotaskAmakayana 67 2 zyAmAyani zrotAyana 29 ! 33 3 zrotriya 20 zrodara 178 12 13 zrItahi 178 1 zyAmi 17 zrotAyana 56 / 15 zyAmeya 17 zraudreya 15 zrImata 17 zrImatakAmakAyana 37 163, 4 , 19 zleSi ANya Page #466 -------------------------------------------------------------------------- ________________ gotrapisUcinI. pR. saM. pa. saM. gotrarSinAma. | ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. MMMM ~~ 12 saMzrutya 178 108 | 15 | zlokamaya 18 TaiSaki 111 / 8 zlokaya 18 TaiSika zlonahi 1 TeSiki zvakri 14 pyoro zvatazcAya 20 saMzi 170. 7 zvalAyana zvalAyanI 10 saMsAra zvasani 2 saMsRta zvAtravarNAyana 46 170 5 , 91 19. zveta / 2 saMsRtya zvetayUpaya 57170 / 5 , zvetayapi / 9 sakoTara 14 zvetarUpaya 57 /159 17 sakSita 119 zvetarUpI 57 | 57 4 sakhIna 108 1 zvetAH parAzarAH 57 163 23 , / 11 zvetAtreya 31 | 65 16 sagosAkSiki * 167 | 17 saghoSakRti 1 zvatIya 18/60 18 saGkati 162 1 zvetundAyana 36 / 89 21 saGkRtya / zvetyantAyana 4142 20 saGkorava zvedIya 18163 25 saGgahavAn / zvelaka 19 | 57 24 saGgrahavatulya 169 18 zvovala 41 103 5 sajAtamvi zvaubAla 36 167 14 saJcavyAni pauri 20182 4 sAtApa TaikAyana 4] 69 / 14 saNa | 20 157 Taiki Page #467 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. * 25 157 11 94 12 | sati | 15 satomandri sattva sattvabAdyakRt satyaka satyaki 109 55 /161 5 175 24 samadogeyi 20 samunAyana samUla 4 samUlirvA sampaca sampava sampAti * * * ng ng ng 103 " satyaGkAyana satyapaci satyamuni | satyApacaya 6 sadyopakRta 4 | sadhUpa 12 sadhUpi sanaka sanaya sambudhyanta sambhavAha sammatya / saratu sarabhava sarAgoja sarva ng * 5 r a a a g g g * * sanaimizya sandhira sanya sapatri sapuSpi | saptavela 176 | 13 | sabAleya 10 sali savAleya savaileya sasavi sastevi sahacoli 14 sahacauli 15 sahavi | sahavauli * ng e * sahi * * sama sAkasindha sAMvacyAyani | 16 samadAgeyi * Breap Page #468 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. pR. saM. pa. sa. gotrarSinAma. ga. saM. pR. saM.pa'. saM. gotrarSinAma. 41 263 77, 19 / sAMzi 96 / 16 sAMziya 170 sAMzivya 171 6 | sAhiteya sAkalya 179 13 sAkAkSi sAkitAkSa sAketAyana 167 20 | 9 | sAkSI sAgara sAgasakha sAGka sAGkara 18 sAGgatAyana 14 sAGgali 7 sAGgi | sAGgrahavAna sAcarya 16 sAjasmika sAjyati sAJcarya 77 155 sAha sAtarat sAtavi sAtulAyana sAtyaka sAtyakarNi sAtyakAmya sAtyakAyana sAGkAyana 61 21 sAGkati 35 4 sAGkRtya sAGkhaya 28 76 sAtyAki mur cnn.com sAGkhayamitra sAGkhyAyana . sAtyakri sAtyamuni mA 33 166 sAtyamunika 35 160 Page #469 -------------------------------------------------------------------------- ________________ gotrapisUcinI. - pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. | 7 sAmparivAra 19 sAmprabhAyana 18 sAmba sAmbharAyaNa /67 18 sAmbharAyaNi sAmbhavyAyana sAmrAki 53 103 61 182 163 24 sAtyAyani 13 sAtvalAyana 176 sAdya sAdhava sAdhita 16 sAdhusAyana sAnuzruta 174 15 | sAntathAyana sAndramaNi 173 21 sAndrAyaNa sAnvaya sAparivAra 11 sApiNDina 6 sApiNDI sAptakarNi sAbhAra sAmaGgali sAmartya 96 16 sAmarthya sAmalomaki sAmrAkSi sAyANDa sAyasya 61 / 95 25 163 sAragrIvi sAradhvaja "22" * * * * * * * * * * sAradhvani | 24 saya 25 207 sArambhAra sArAkSara sArApaga sArAyaNa 10 177 | 17 sArAvata sArAvari 173 | 19 sAmavi 95 | 19 sAmasi sAmastambi sAmastavi 182 1 sAmuci * 14 20 177 13 | 24 174 13 sAla | 10 sAgara sArAsa sArAhareya sAbharava Page #470 -------------------------------------------------------------------------- ________________ : gotrarSisUcinI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. sa, pa. saM. gotrarSinAma. 3 sArva sArvamAnaya sArTi sAlakimitra sAlaGkAyana REAR 172 MOMovowM sAlAha sAluTi sAlulAyana sAva sAvakha sAvacasa sAvaNi | m v * * * * * ****85:2012: 15258EERS:8888 * * 2. " " " 20 " 0 0 02 13 101 3 sAsuci sAsuNi sAsuSTi sAhani sAhari 55 166 14 sAhava sAhula 20 177 sAhyApatya sikiNalAmana sitivRkSa 20 siddha sindu sindhu 15 sindhUpakRt 59 110 / 19 sibi 25 /177 | 17 siri 22 / 81 6 sirISa 13 157 20 siha 61 132 2 sukala 53 122 19 suralApakArI 5 155 12 sukRti suketu 55 175 22 161 sugaumAkSi 26/69 sugre sucabhri sujAtipUra 174 sAvavasa sAvahava sAvAsyAyAna 161 sAvi sAvizravasa sAviSTa sAvedasa sAvapa 106 sAvali sAsavi 165 sAsavisalli sAsisa | 20 | , 102 174 ) Page #471 -------------------------------------------------------------------------- ________________ pR.saM. pa. saM. (103 11 sujotamAna 104 17 sujodhapUrva 156 10 suta 65 161 gotraSinAma. 9 sutapa "" 41 19 sutAbhoga 176 11 sudaharita 100 12 | sudAnu 16 33 101 176 20 sudAraka 113 5 sunAzva 176 21 106 7 sun 177 1 supatvi 176 21 supAci 167 20 supuSpi 169 4 supuSpirva d 50 12 subuddhaya 25 subodhya 161 82 2 sumaGgala 31 20 sumanAyana 123 9 sumedha 113 5 suyAvi 96 4 sura 173 22 "" 172 16 | surakRt 1159 11 surabhitaya 96 19 surA gotrarSisUcinI. ga. saM. pR. saM. pa. saM. 51 177 51 32 1 64 13 10 50 ow 13 161 1 50 63 174 51 65 54 161 " 63 94 12. suvidyAri 55 155 12 suviSTi 63 96 | 10 susala 55 177 23 suhaka 63 57 19 | sUci 63 62 19 sUta 35 172 | 16 13 180 13 surakSa 19 surAtineya surUpa 18 surUpAkSa 24 surUpAkSa 11 surUpAsya 5 surebha 9. surauSiNa V gotrarSinAma. V 99 22 sUtavya 20 sUti 17 56 20 172 16 33 113 20 |sunAzva 3 166 20 sUni 63 174 7 sUpa 55 174 7 sUrya 53 56 10 sUryastambha 99 19 61 163 1 55 180 22 sUSibhi 7 82 19 sRJji 53 41 14 sRta 31 ga. saM. 64 9 2 60 24 17 20 17 61 10 13 43 1. 53 64 19 19 55 34 19 55 56 30 61 61 19 24 34 32 1 Page #472 -------------------------------------------------------------------------- ________________ 82 pR.saM. pa. saM. 104 168 56 89 52 ra 100 161 98 18 selasi 113 9 selAlaya 155 seSi 101 saiki 181 19 saitAka 98 1 saitikiSTi 93 170 171 172 87 gotrArSanAma. 18 sRvatsomamaha 12 | sRSi 9 sedhyakaidha 10 sendhuvAyana saidhava 20 saidhvaji 19 saindhava 67 1 "" 1 saindhavAyana "" " 14 saindhavAyani 156 9 sainyajit 96 7 sairaGki sairandhra 171 6 101 | 18 | sairandhri 181 19 " 12 20 sairiNya 87 9 sairibhra 182 3 sairiSa 179 12 saivaka gotrarSisUcinI. ga. saM. pa. saM. pU. saM.. gotranAma. 51 121 18 saivapatha 36 120 18 | saivapathi 19 179 7 31 30 54 " 13 saipAtava saiSpi 80 14 56 94 9 saisuvaTi 1 162 22 saijhikeya 15 sodhagatava 7 sopavatsAyaja 54 | 52 62 106 54 16713 sopAccharAla 10 156 17 somadAyana 1 161 "" 53 161 1 somani 13 170 7 somapeya 31 100 4 somabhuva 41 174 16 somabhruva 43 99 13 somayAga 11 55 174 38 100 19 1 161 19 53 121 6 somavAha 48 123 2 "" 54 56 11 somastambha 62 65 | 19 somodaya 63 65 11 somodayani " somayAta somarAjaka 43 173 17 somya 62 98 1 sosuki 68 57 8 sohartR ga. saM. 60 68 1 31 43 24 10 55 35 - 1 13 13 41 53 61 53 dar 53 15 67 60 19 10 10 61 54 21 Page #473 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. - - - pR. saM. pa. sa. gotrAMSanAma. ga. saM.pR. saM. | pa. saM. gotrarSinAma. ga. saM. saukara 181/ 22 sauki saukRti saukti saukhabarhi 25 saukhovAhi saugataya sauganti 2 saugandhi " " " Vanwr 8163 | 15 sauDhi 16 sautavaya sautavarI sauti 14 saututi sautkavara sautreya saudanava saudanu saudAnava " " v " saugabhuva saugamAkSi | 9 saugaya | 18 177 6 saugi sauguli saudAla sauddhaki 13 saudahala sauddhi saugulchu 62 v www saugUla saugeya moty RR MR sautAki saudhAva saudheya saunakAyana 39 173 19 saunaya | 11 saugole saunadya sauGgi saucivRkSa saunavya saunAmisaiti saunAri 2062 10 60 19 saujapRzni 163 | 13 , 2 saujari / 16 saujvari sauTi saupa 26 / 96 16 | saupakSi saupakSIri . Page #474 -------------------------------------------------------------------------- ________________ gotrapisUcinI. - pR. saM. pa. saM. gopinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. saumitya 3 saumuka 12 saumucaya saumuri saumya saupaTana saupatni 103 21 280 | 22 saupavana saupavasAyana saupAstha saupuri saupuSTi saupuSpi 168 15 saubadari saubudhi saubudhika 163 saubharAyaNa saubhAga saumyAyana saumyAyani sauyatha sauyAmuna sauyAmuni saurAga sauraGgi 59 179 saubhRti saubhreya sauradvati saurAndhra saurabha saurabhara saurabhAga saurasubhi 5 sauri 122 saumata 14 saumatakAmakAyana saumatya 19 saumanasAyana 176 18 , 54 1 somarAjaki 20 saurijvari sauribhAga saurivRkSa 33 19 saumi saumika | 67 /103 4 sauruSI Page #475 -------------------------------------------------------------------------- ________________ gotraSisacinI. pR. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. | 10 saurya sauryAmuni 181 19 sauli 163 17 sauvazva sauviSTa sauviSTi sauzraya 52 6 / stAleya / 12 stutya 62 166 |stekAyani staikAyani staideha sauzri sauzruta sauzruti stairaGki staileya staiSiki staudeha 169 / 19 155 11 1 160 stoSaki stauSThayaruNi straikAyani sthAndi 5 sthAndogi 22, 80 sauSata sauSAtava sauSmika saumiki sauhadha sauhAsya sauhi skanda skambhinna skAnda skAmbinya skAmbhAyana skArda stanakarNa ..." 22" " " 22M 20 272 25 174 5 sthUNa 174 sthUlabindu sthUlabhidava sthailapiNDi sthaumAgoti 1 sthaumAgauri sthaumAGgAri stambhatya stAdeha / | 1 sthaula sthaulakozi Page #476 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. 4 | pR.saM. pa. sa. gotrarSinAma. ga.saM pR. saM.pa'. saM. gotrarSinAma. ga. saM. svavabhraSTa 53 103 14 svavasu mr Mov Maranor Mor_orror 20 sthaulakezIya | 17 sthaulakezya 3 sthaulapiNDi sthauleya spandati sphenapa syavanArSavya 11 syAtaya syAti syApa syAmAyana syundati sthatantAyana syoSa nAvavRkSa 26 rAhata khagAda svajaGki svatya svaduhitaratha svadautara 164 svanditi svapAji svababhRtsvA svarAkSara 6 svarNavA 110 13 | svaloka 8 svalokya 10 164 6 svazva / 1977, 8 svasuli svastaya 20 svastari 57 113, 3 svastika svastikara 1 176 17 svastya svasthaya 6 svasthali svAti svAnumati 25 174 svApa svApazAnta 15 svAyara svAragrIvi svArdrAyaNa 22102 10 svAvatIka 25 107 14 svAsyApanaya 63/66 18 sviki svetaki 56 100 18 svaidatara 58 49 / 4 svaidAha 66 160 14 svaideha / 53 174 or M2 107 177 Page #477 -------------------------------------------------------------------------- ________________ gotrarSisUcinI. ma. saM. pa. saM. gotrarSinAma. ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. 174 10029 svaidhraka svairaki 162 18 svojvali 24 svauja haMsa | 22 haryazva 19 haryazvetya haryAvi 14 hasajihva / 5 haMsajihva 14 hayazrI haraki harapApa hari harikarNi harikArNI harita * : * * * * * * * * * * * * * * * * hastAgni hastAni 7 hasti 7 hastida 17 hastidAsa hastidAsi hastivAsa hastI hastya hastyani hAkiri hAtrAyavi 3 hAdeya 11016 haritakaya 17 haritakarNi 17 haritakotsa | 16 haritaya 100 4 haritAyana 174 | 16 haritya 174 3 harimya hareya haryazva 5 hAyani hAri hArigrIva 121 19 53 280 19 | 15 hAritAyana Page #478 -------------------------------------------------------------------------- ________________ 8. pU. saM. pa. saM. gotrarSinAma. 20 hAritAyana 174 77 17 hAridra 99 15 hArkaratha 174 13 hArkari 4 hArmuda 122 178 10 hAryavi 81 17 M 159 95 169 3 163 11 hAlohara 59 | 18 |hAlohAra 36 17 hAsa jihva 174 | 13 hAsalAyana 99 16 | hAstalAyana 174 | 17 |hAstalAyani 103 | 16 | hAsti 174 13 102 53 wr 14 hAstika 174 20 174 17 hAstida 99 16 hAstidAsi " 166 2 hAstina 61 5 hAsya ra 10 kizvara 156 | 13 | hikazmari 180 3 himodaka dara 9 hiraNDa 168 15 hiraNya motrarSisUcinI. ga. saM. pU. saM, pa.saM. gotrarSinAma. 61 166 21 hiraNyagarbha 23 hiraNyapApa 30 96 53 97 7 hiraNyavA 61 101 15 60 175 10 65 96 33 174 97 39 62 24 166 20 76 7. 107 73 178 29 175 36 122 25 9. hiraNyavAya 6 hiraNyavAyana 21 hiraNyavAhi 55 7 hiraNyAkSa 19 61 166 20 53 172 15 61 106 99 | hiraNyAkSaya 54 177 6 hiraNyAkSAyaNa 61 70 10 huta 53 99 14 hRdyoga 61 121 19 hRdyogi 61 95 18 hRdroga 53 173 18 32 179 13 28 96 15 hRdroga 1 166 14 hemagava 1 180 3 hemavarmi mANi 12 " 51 5 hiraNyastambhi 26 18 30 "" "3 35 haipura 4 |haibhava ga. 30/ 53 51 54 59 53 61 26 56 30 55 58 66 23 53 60 53 61 68 53 73 64 59 60 Page #479 -------------------------------------------------------------------------- ________________ trAsUcinI. pa. saM. gotraSinAma. | ga. saM. pR. saM. pa. saM. gotrarSinAma. ga. saM. haimagava 28 | 57, 6 hotrapa hotriNa 10 haimavAha hota 74, 5 hotA hautrapacaya haudazuci hyAkiraya 4 zAyana | 42 azuddham. zuddham. 302 16-17 323 reva vA-''rSeyaM samAsAzrAyaNena revArSeyaM samAsAzrayaNena Page #480 -------------------------------------------------------------------------- _