SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४२ इत्येतं प्रवरं मुद्गलानां आश्वलायनापस्तम्बबोधायनमत्स्या आहुः. आश्वलायनापस्तम्बौ पुनः—- तार्क्ष्य भार्म्यश्व मौद्गल्य मत्स्यस्तु — सत्यमुग्रचादिभ्यः इतीमं प्रवरं विकल्पतया वदतः आङ्गिरस भार्म्यश्व मौद्गल्य इति प्रवरमुक्ता हंसजिह्वादीनां आङ्गिरस ताव्य मौद्गल्य इतीमं प्रवरमाह १ अग्निजिह्वः ५ २ अपानेयः ४ (३०) त्रिंशः गणः मुद्गलाः म | १४ पारण्य : १३ १६ बिन्दुः १६ मिताक्षाः ३ अश्वयुः २२ ४ आयायः २ प्रवरा गोत्रगणाश्च. ५ आलवालः १ ६ ऋध्यायणाः ७ ऋषभाः ८ जङ्घः ९ तारणः १० तालि: ११ दीर्घजङ्गाः १२ देवजिह्नः १३ परण्यः १४ " 3 १७ मुद्गलाः आश्व., आप., १८ मौनलः " वो १९ विडादयः २० २० विराडपः १९ 99 " २१ सात्यमुत्रिः २२ सुग्रयः ३ "" म २३ हं (ह) सजिह्नः वो २४ हिरण्यस्तम्बिः म २५ हिरण्याक्षा: "" 39 (३१) एकत्रिंशः प्रवरः - आङ्गिरस पौरुकुत्स त्रासदस्यव इतीमं प्रवरं विष्णुवृद्धानामाश्वलायनबोधायनमत्स्या आहुः. (३१) गणः विष्णुवृद्धाः— ᄑ बो "" बो म = = = = در 25 बो
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy