SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २९. रथीतराः. कात्यायनस्तु-विष्णुवृद्धाः शठमर्षणा इत्यादिना बोधायनेनोक्तगणा न्तःपातिनः प्रक्रम्य आङ्गिरस पार्षदश्व राथीतर इतीमं प्रवरमाह. आपस्तम्बः पुनः आष्टादंष्ट्र वैरूप पार्षदश्व इतीमं प्रवरमेषां विकल्पमाह. बोधायनमत्स्यौ तु आङ्गिरस वैरूप राथीतर इत्येतं प्रवरं विकल्पमाहतुः. (२९) गणः रथीतराः : 1 १ काश्यायनाः २, ४ २ काहायनाः १,४ ३ दासकः २०, २१ ४ द्वायनः १, २ ५ नैतदाक्षिः ६, ७ ६ नैतिदक्षयः ५, ७ ७ नैतिरक्षयः ५, ६ ८ पृषदश्वाः ९ भिलिः १५ १० भिलीभायनः १४ ११ भैक्षवाहः १२ भैमगवाः २३, २४ १३ रथीतराः बो| १४ लिप्यायनः १० बो , १५ लोभिः ९ ,, १६ विरूपा रथीतराः आप | १७ शैलालियः ,, १८ सावहवः १९ , १९ साहवः १८ ,, २० हस्तिदासिः (हास्ती+दाआश्व सकः) २१ बो २१ हास्तिदासिः २० २२ हास्ती २०, २१ २३ हेमगवाः १२, २४ २४ हेमगवाः १२, २३ बो., म (३०) त्रिंशः प्रवरःआङ्गिरस भाHश्व मौद्गल्य
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy