SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४. २२४० प्रवरा गोत्रगणाश्च. (२८) अष्टाविंशः प्रवरः____ आङ्गिरस वार्हस्पस भारद्वाज काय आत्की (क्षी)ल इत्येतं प्रवरं आश्वलायनापस्तम्बौ शौङ्गशशिरीणामाहतुः. आपस्तम्भः पुनः- आङ्गिरस कात्य आक्षील इत्येतं प्रवरं विकल्पतयाऽऽह. कात्यायनस्तु आङ्गिरस बार्हस्पस भारद्वाज शौङ्ग शैशिर इतीमं प्रवरमेषामाह. (२८) गणः शौङ्गशैशिरयः का १ ग्राधाः २ भरद्वाजाः ३ भारद्वाजः ४ शिशिराः ५ शशिरेयः का ६ शौङ्गः ,, ७ शौङ्गशैशिरयः आप., आश्व ,, ८ शौङ्गाः | ९ हुतः का (२९) एकोनत्रिंशः प्रवरःआङ्गिरस पार्षदश्व वैरूप इत्येतं प्रवरं पृषदश्वानां आश्वलायन आह. स एव पुनः, आष्टादंष्ट पार्षदश्व वैरूप इतीमं प्रवरं विकल्पतया ब्रूते. आपस्तम्बबोधायनमत्स्यास्तु आंगिरस वैरूप पार्षदश्व इत्येतं प्रवरं रथीतराणामाहुः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy