________________
२४.
२२४०
प्रवरा गोत्रगणाश्च.
(२८) अष्टाविंशः प्रवरः____ आङ्गिरस वार्हस्पस भारद्वाज काय आत्की (क्षी)ल इत्येतं प्रवरं आश्वलायनापस्तम्बौ शौङ्गशशिरीणामाहतुः.
आपस्तम्भः पुनः- आङ्गिरस कात्य आक्षील इत्येतं प्रवरं विकल्पतयाऽऽह. कात्यायनस्तु
आङ्गिरस बार्हस्पस भारद्वाज शौङ्ग शैशिर इतीमं प्रवरमेषामाह.
(२८) गणः शौङ्गशैशिरयः
का
१ ग्राधाः २ भरद्वाजाः ३ भारद्वाजः ४ शिशिराः ५ शशिरेयः
का ६ शौङ्गः ,, ७ शौङ्गशैशिरयः आप., आश्व ,, ८ शौङ्गाः | ९ हुतः
का
(२९) एकोनत्रिंशः प्रवरःआङ्गिरस पार्षदश्व वैरूप इत्येतं प्रवरं पृषदश्वानां आश्वलायन आह. स एव पुनः,
आष्टादंष्ट पार्षदश्व वैरूप इतीमं प्रवरं विकल्पतया ब्रूते. आपस्तम्बबोधायनमत्स्यास्तु
आंगिरस वैरूप पार्षदश्व इत्येतं प्रवरं रथीतराणामाहुः.