________________
२७
ननु प्रतिगोत्रमाप्रीसूक्तप्रयाजाभ्यासः कस्मान्न भवति प्रवरवत् ? । नेति ब्रूमः समान गोत्रेष्वेवाभ्यासेन विनाऽपि चरितार्थत्वात्प्रकृतौ चानभ्यस्तत्वादिहापि तत्प्राप्तेः । यदुक्तं प्रवरवदिति तस्योत्तरमुत्तरे वक्ष्यामः / अपि च प्रतिगोत्रमभ्यासे सत्यङ्गानां क्रमकोपः प्रसज्यते । गृहपतिब्रह्मोद्गातृहोत्रध्वर्युप्रभृतियजमानधर्माणां बद्धक्रमत्वात् तस्मात्समानगोत्रा एवेति प्राप्ते सिद्धा
न्तमाह—
अपि ..
परिभाषाकाण्डम्.
व्यापित्वात् ॥ २ ॥
अयमर्थः – नानागोत्रा अपि न समानगोत्रा एव । कुतः तन्त्राणां व्यापित्वात् । तन्त्रशब्देन मन्त्राणां साङ्गप्रधानविषयाः प्रयोगा उच्यन्ते । ते ऋद्धिपुष्टिस्वर्गादिफलकामिनस्सत्त्रे स्युः पुरुषमात्रव्यापित्वात् । समानगोत्र पुरुषविषयत्वेन सङ्कोचकल्पनायामङ्गवशेन प्रधानाधिकारसङ्कोचो विना वचनेन कल्पितस्स्यात् । स चान्याय्यः सति निर्दोषे गत्यन्तरे ॥ २ ॥
गत्यन्तरमाह
गृहपतिगोत्रान्वया विशेषाः ....इति ।
ये गाणगारिणा समान गोत्रप्रतिज्ञासिद्ध्यर्था आप्रीसूक्तादयो विशेषा उक्तास्ते गृहपतिगोत्रानुसारेण कर्तव्याः तत्प्रधानत्वात्, तन्मुख्यास्सत्त्रमासीरन्नित्युक्तत्वात्, आपस्तम्बवचनाच्च " सर्व इष्टप्रथमयज्ञा अपि वा गृहपतिरेव " इति । तथा 'गृहपतेरेव सामिधेनीकल्पेनावदा - नकल्पेनेति प्रक्रमेयुर्यानि चान्यान्येवंरूपाणि स्युः' इत्यनेन सूत्रद्वयेन गृहपतिगोत्रान्वयानेव गोत्रादिकृतान्विशेषान् दर्शयति, तस्मादविरोधः । ननु गृहपतिगोत्रानुसारेणाङ्गेषु कृतेषु येषामङ्गं विकलं तेषां फलसिद्धिर्न स्यादित्याशङ्कयाह —- तस्य राद्धिमनुराद्धिस्सर्वेषामिति । तस्य गृहपतेः
,
......