________________
अभिनवमाधवीयः.
३४७
.. अस्यार्थः---
वसिष्ठप्रभृतयस्त्रयोदश वसिष्ठगणाः । एषां मिथो नान्वय इत्यर्थः ॥ इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनमाधवा
चार्योद्धृतगोत्रप्रवरनिर्णये अष्टमं प्रकरणम् .
नवभे प्रकरणे अगस्त्यगोत्रकाण्डः कथ्यतेअगस्तयोऽध्मवाहारशाम्भवाहास्तथैव च ॥६॥ सोमवाहा यज्ञवाहास्सगोत्रा न मिथोऽन्वियुः ।
इध्मवाहाः, शाम्भवाहाः, सोमवाहाः, यज्ञवाहाः, इत्यगस्त्य. गणाश्चत्वारः । तेषां परस्परं नान्वयः । तत्रेध्मवाहानां आगस्त्यदाळच्युतम माति व्यायः प्रवरः । शाम्भवाहानां आगस्त्यदायध्युतशाम्भवाहेति व्याधः प्रवरः । सोमवाहानां आगस्त्यदायच्युतसोमवाहोते व्यायः प्रवरः । यशवाहानां आगस्त्यदाळच्युतयाशवाहेति व्यायः प्रवरः । एषां चतुणी गोत्रकर्तुरगस्त्यस्यानुवृत्तेस्तमानप्रवरत्वात्समानमुनिभूयस्त्वाञ्च परस्परं न विवाहः॥
तथा चापस्तम्बःअगस्तिरिमवाहश्च दृढच्युत इति त्रयः ॥६९ ॥ मिथो विवाहं नाहन्ति समानप्रवरा यतः ।
स्पष्टोऽर्थः ॥ प्रवरा ऊनपञ्चाशदोधायनमुनीरिताः ॥ ७० ॥ आपस्तम्बमते प्रोक्ता अष्टादश गणा अपि ।