SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ अभिनवमाधवीयः. ३४७ .. अस्यार्थः--- वसिष्ठप्रभृतयस्त्रयोदश वसिष्ठगणाः । एषां मिथो नान्वय इत्यर्थः ॥ इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनमाधवा चार्योद्धृतगोत्रप्रवरनिर्णये अष्टमं प्रकरणम् . नवभे प्रकरणे अगस्त्यगोत्रकाण्डः कथ्यतेअगस्तयोऽध्मवाहारशाम्भवाहास्तथैव च ॥६॥ सोमवाहा यज्ञवाहास्सगोत्रा न मिथोऽन्वियुः । इध्मवाहाः, शाम्भवाहाः, सोमवाहाः, यज्ञवाहाः, इत्यगस्त्य. गणाश्चत्वारः । तेषां परस्परं नान्वयः । तत्रेध्मवाहानां आगस्त्यदाळच्युतम माति व्यायः प्रवरः । शाम्भवाहानां आगस्त्यदायध्युतशाम्भवाहेति व्याधः प्रवरः । सोमवाहानां आगस्त्यदायच्युतसोमवाहोते व्यायः प्रवरः । यशवाहानां आगस्त्यदाळच्युतयाशवाहेति व्यायः प्रवरः । एषां चतुणी गोत्रकर्तुरगस्त्यस्यानुवृत्तेस्तमानप्रवरत्वात्समानमुनिभूयस्त्वाञ्च परस्परं न विवाहः॥ तथा चापस्तम्बःअगस्तिरिमवाहश्च दृढच्युत इति त्रयः ॥६९ ॥ मिथो विवाहं नाहन्ति समानप्रवरा यतः । स्पष्टोऽर्थः ॥ प्रवरा ऊनपञ्चाशदोधायनमुनीरिताः ॥ ७० ॥ आपस्तम्बमते प्रोक्ता अष्टादश गणा अपि ।
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy