SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रवरदर्पणम्. यनः विमत्स्यः अग्निशर्मायणः औस्थकायनः काम्बलोदरिः पातः बैदल : चैलः महाचक्रेयः वैनस्यः पालस्यः विषगणाः दक्षपाणिः भालन्दनः शङ्खमित्रेयः हरित्यः पाञ्चालः जारमात्स्यः रम्भाणिः वार्षकाणिः साविः श्रवसः वैशम्पायनः स्वैरकिः कासलिः उल्कायनिः मार्जालायनः कांसलायनः देवः होता कविः सुरेभः अपः स्थूणः भागुरिः पार्थिकः गोमायनः हिरण्यवायनः अग्निः देविः सूपः सूर्यः मुसलः आविश्रेण्यः उत्तरः गण्डेषुः उदलः मन्त्रितः वैकणिः स्थूलबिन्दुः इति बोधायनोक्ताः ॥ १७४ आग्रायणः मौषकः रतिकायनः औषप्रतिमः सरागोजः वीराध्वरः फणी साराहरेयः कैरजः चैकेतः आसुरायणः मातृप्तः त्रैकिः भौवनः शीघ्रकः आहुगायकः देवयातः सोमयागः उपत्पायविः चेदुः गव्यायनः शत्रेहिः काचायनः चक्रधर्मी त्रैपणयः हार्करिः हास्तिः वात्स्यः पाणिः हासलायनः अन्यकृतः बौभूलः स्ववभ्रष्टः आश्ववातायनः कौशीदकः खगदः अग्निरामायणः श्रयः महूज्यः कैकसिः काश्वहायनः द्विहायनः हस्यः सानुश्रुतः हरितायनः मानगः सोमभ्रुवः इति कात्यायनोक्ताः ॥ भवनन्दिः गोष्टायनः कीरिः हास्तिदः वात्स्यायनः हास्तला यनिः पैललेभिः कौशीतकिः स्वापः मौषरिः वसुः बभ्रुः पौलि ज्ञानराधः अग्रावः सर्वः श्यामः नाशरिः क्षपः पङ्गोडलायनः काष्ठायनः मारीवः आजिहायनः हास्तिकः सासिसः हारितायनः मनसः भृगुः इति मात्स्योक्ताः ॥ स्वापशान्तः वाहुकायनः नागशिराः शौकयः पावामयः ज्ञान नहस्तिः भृगपौरः प्रतिश्रवः प्रातिथेयः कैजालिः काण्डवायनः कौरिह्यः चाक्रायणः कामेपानकि: वेलणिः भिक्षिः इत्येतान् कश्चिदाह ||
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy