SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विश्वामित्रकाण्डम्, आयना वासय इत्येते लोहितास्तेषां ध्यार्षेयप्रवरो भवति । वैश्वामित्राष्टकलौहितेति होता। लोहितवदष्टकवद्विश्वामित्रवदित्यध्वर्युः । रौक्षकास्सोहहला रेवणाश्च तेषां व्यायः प्रवरो भवति । वैश्वामित्ररौक्षरैवणेति होता । रेवणवद्वक्षवद्विश्वामित्रवदित्यध्वर्युः । वैश्वामित्रदेवश्रवसदैवतरसमतिज्योतिज्यामकायनाः कालकायनिनस्तेषां व्यायः प्रवरः। वैश्वामित्रदेवश्रवसदैवतरसेति । देवतरसवदेवश्रवसवद्विश्वामित्रवदित्यध्वर्युः । कतास्सैरिधाः कराया जायनाशिशिराः कौकृत्यः पिण्डिग्रीवा नारायणा राख्या इत्येते कतास्तेषां ध्यायेयः प्रवरो भवति । वैश्वामित्रकात्यात्कीलेति होता। अत्कीलवत्कतवद्विश्वामित्रवदित्यध्वर्युः । धनञ्जयाः कारिवातयः आश्वावतायनाः कौरव्यास्सैन्धवायनयः पुष्टाक्षा महाक्षा इत्येते धनञ्जयास्तेषां व्यायः प्रवरो भवति । वैश्वामित्रमाधुच्छन्दसधानञ्जयेतिहोता। धनञ्जयवन्मधुच्छन्दोवद्विश्वामित्रवदित्यध्वयुः । अजायनानां व्यायः प्रवरः। वैश्वामित्रमा *रण्डकयश्चाक्रवर्मायणा वावायना वाशयः. तिौक्षकाचौगृहला मालाश्चीत.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy