SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ૯ प्रवरमञ्जरी. धुच्छन्दसाजेति । अजवन्मधुच्छन्दोवद्विश्वामित्रवदिति । अघमर्षणाः कौशिकाः तेषां त्र्यार्षेयः प्रवरः । वैश्वामित्राघमर्षणकौशिकेति । कुशिकवदद्यमर्षणवद्विश्वामित्रवत् । पौरणाः परिधापयन्तस्तेषां दयार्षेयप्रवरः । वैश्वामित्रपौरणेति । पूरणवद्विश्वामिववदिति । इन्द्रकौशिकाः तेषां त्र्यार्षेयप्रवरः । वैश्वामित्रैन्द्रकौशिकेति । कुशिकवदिन्द्रवद्विश्वामित्रवदिति । इति बोधायनोक्तं विश्वामित्रगोत्रकाण्डमुदाहृतम् ॥ अथापस्तम्बाद्युक्तं विश्वामित्रगोत्रप्रवरकाण्डमुदाहरिष्यामः - अथ विश्वामित्राणां देवराताश्चिकितमनुतंत्वालकिरारकियाज्ञवल्क्यौलुकबृहदग्निबभ्रुशालावतशालकायनकालभवाः तेषां त्र्यार्षेयः । वैश्वामित्रदेवरातौदलेति डदलवद्देवरातवद्विश्वामित्रवत् । अथ श्रोतस्कामकयनानां त्र्यार्षेयः । वैश्वामित्रदेवश्रवसदैवतरसेति । देवतरसवद्देवश्रवोवद्विश्वामित्रवत् । अथ कात्यायनानां त्र्यार्षेयः । वैश्वामित्रकात्याक्षीलेति । अक्षीलवत्कतवद्विश्वामित्रवदिति । * अकीलवत्
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy