SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ विश्वामित्रकाण्डम् अथाघमर्षणाः कुशिकास्तेषां त्र्यार्षेयः - वैश्वामित्राघमर्षणकौशिकेति । कुशिकवदघमर्षणवद्विश्वामित्रवदिति ॥ इत्यापस्तम्बाद्युक्तं विश्वामित्रगोत्रकोण्डमुदाहृतम्. ष्यामः अथ कात्यायन लोगाक्षिप्रणीतं विश्वामित्रगोत्रकाण्डमुदाहरि विश्वामित्रान्वयाख्यास्यामो विश्वामित्रदेवराताश्चैकितगालवतान्तकैः कुशिका वर्तण्डश्च शलंकुवाघो आश्वतायनाश्श्यामायना याज्ञवल्क्या जाबालास्सेन्धुवायनाः बाभ्रव्याः प्ययश्रकार्षिसम्म - त्याः अथ सौश्रुताः आलोप्यापगहनयः पापेदिरयः पार्णर्यः क्षरपापादोलीत्येषा' मेवाविवाहः । तेषां त्र्या 1“ अथ विश्वा... मनुतंत्वौरकिवार कियाज्ञवल्क्योलूक... शाललिशालावतशालकाय - नकालववा:... अथ सौमतकामकायनानां... विश्वामित्रवत् । अथाज्यानां त्र्यार्षेयो वैश्वामित्रमाधुच्छन्दसाज्येति । अजवन्मधुच्छन्दोवद्विश्वामित्रवदिति । अथ माधुच्छन्दसा एवं धनञ्जयाः तेषां त्र्यार्षेयो वैश्वामित्रमाधुच्छन्दसधानञ्जयेति । धनञ्जयवन्मधुच्छन्दोवद्विश्वामित्रवदिति । अथाष्टका लोहिताः - तेषां द्वयार्षेयो वैश्वामित्राष्टकेति । अष्टकवद्विश्वामित्रवदिति । अथ पूरणाः परिधापयन्त्यः तेषां द्वयार्षेयो वैश्वामित्रपौरणेति । पूरणवद्विश्वामित्रवदिति अथ कात्यायनानां" इत्यतः प्राक् पाठः शृं- कोशे ॥ "व्ययश्च कष्णिसंकृत्याः... ओलोप्या ओपगनयः पार्योदरयः पार्णायः भाः पाजाला ११८८ इत्येतेषा• 12
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy