SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रवरमभरी. र्षेयः प्रवरो भवति । वैश्वामित्रदैवरातौदलेति । उदलवदेवरातवद्विश्वामित्रवत् । देवरातदेवश्रवस देवतरसः सौमुककौमुहायनाः कुशिकास्ते इत्येतेषामविवा हः । तेषां त्र्यार्षेयः प्रवरो भवति वैश्वामित्रदैवश्रवसदेवतरसेति । विश्वामिवद्देवश्रवोवद्देवतरोवदिति । अथाजा माधुच्छन्दसो मार्गमित्ययः कुशिका 'इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्रमाधुच्छन्दसाज्येति । विश्वामित्रवन्मधुच्छन्दोवदजवदिति । अथ कमदकथनंजयपरिकूटपार्थिवपाणिनीकौशिकाः इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्रमाधुच्छन्दसधानंजयेति । विश्वामित्रवन्मधुच्छन्दोवद्धनंजयवदिति । अथाश्मरथ्याः कामुकायनिनो बन्धुलाः कुशिका इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्राश्मरथ्यवाधूलेति । वधूलवदइमरथ्यवद्विश्वामित्रवत् । अथाघमर्षणाः कौशिकाः तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्राघमर्षणकौशिकेति । विश्वामित्रवदधमर्पणवत्कुशिकवदिति । पूरणाः पारिधावन्त इत्येतेषामविवाहः । तेषां द्वया 1 I । 'अथाज्यमाधुः... मित्रेय, बान्धूलेति । बन्धूलवत्.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy