________________
प्रवरमभरी.
र्षेयः प्रवरो भवति । वैश्वामित्रदैवरातौदलेति । उदलवदेवरातवद्विश्वामित्रवत् । देवरातदेवश्रवस देवतरसः सौमुककौमुहायनाः कुशिकास्ते इत्येतेषामविवा हः । तेषां त्र्यार्षेयः प्रवरो भवति वैश्वामित्रदैवश्रवसदेवतरसेति । विश्वामिवद्देवश्रवोवद्देवतरोवदिति । अथाजा माधुच्छन्दसो मार्गमित्ययः कुशिका 'इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्रमाधुच्छन्दसाज्येति । विश्वामित्रवन्मधुच्छन्दोवदजवदिति । अथ कमदकथनंजयपरिकूटपार्थिवपाणिनीकौशिकाः इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्रमाधुच्छन्दसधानंजयेति । विश्वामित्रवन्मधुच्छन्दोवद्धनंजयवदिति । अथाश्मरथ्याः कामुकायनिनो बन्धुलाः कुशिका इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्राश्मरथ्यवाधूलेति । वधूलवदइमरथ्यवद्विश्वामित्रवत् । अथाघमर्षणाः कौशिकाः तेषां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्राघमर्षणकौशिकेति । विश्वामित्रवदधमर्पणवत्कुशिकवदिति । पूरणाः पारिधावन्त इत्येतेषामविवाहः । तेषां द्वया
1
I
।
'अथाज्यमाधुः... मित्रेय,
बान्धूलेति । बन्धूलवत्.