SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विश्वामित्रकाण्डम्. र्षेयः प्रवरः वैश्वामित्रपौरणेति । पूरणवद्विश्वामित्रवदिति । लोहिता अष्टका इत्येतेषामविवाहस्तेषां त्र्यर्षेयः प्रवरः । वैश्वामित्रलौहिताष्टकेति । अष्टकवल्लोहितवद्दिश्वामित्रवत् । अथोदुम्बरिशैशिलीढैकाकायनितैयनिस्त्रैकायनितार्क्ष्ययणितारुष्यायणिकात्यायनि कारिलादिलावकीनां सालङ्कायनमौजहायनाः कता इत्येतेषामविवाहः । तेपां त्र्यार्षेयः प्रवरो भवति । वैश्वामित्रकात्यात्कीलेति अत्कीलवत्कतवद्विश्वामित्रवत् ॥ त्रीणि रैवणकुलानि भवन्ति । अथ कास्वैत रत्यनखोद्वहयश्चेत्येतेषामविवाहः ॥ तेषां त्र्यार्षेयप्रवरः । वैश्वामित्रगाधिनरैवणेति । रेवणवद्गाधिनवद्विश्वामित्रवत् ॥ 1 ९१ इति लोगाक्षिप्रणीतं विश्वामित्रकाण्डमुदाहृतं, न कात्यायनप्रणीतं, तयोरध्वर्युप्रवरेषु सर्वेषु विशेषज्ञापनार्थम् ॥ अथाश्वलायनोक्तं विश्वामित्रगोत्रकाण्डमुदाहरिष्यामः -- चिकितगालवकालववमवत रुकुशिकानां वैश्वामित्रदेवरातौदलेति ॥ श्रौमत कामकायनानां वै 1 शशिरि... स्तैकायनिस्तेकायनि... ... तार्ष्यायणि...कारीलादि... त्रीणि रैवरैवणकलानि कुलानि भवन्ति । अथ काश्वेतरेणवा श्वेतहर्यश्वेत्येते. 2 कालवमनुतन्तु... सौमत.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy