SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. श्वामित्रदैवश्रवसदैवतरसेति । धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधानञ्जयेति ॥ अजानां वैश्वामित्र - माधुच्छन्दसाज्येति । रौहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति ॥ अष्टकानां वैश्वामित्रमाधुच्छन्दसाष्टकेति । पूरणपरिधापयन्तानां वैश्वामित्रदैवरातपौरणेति । कतानां वैश्वामित्रकात्यात्की लेति । अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाधिन रैणवेति । शालंकायनशालाक्षलोहिताक्षलोहितजहूनां वैश्वामित्रशालंकायनकौशिकेति ॥ इत्याश्वलायनोक्तं विश्वामित्रप्रवरकाण्डमुदाहृतम्. ९२ अथ मत्स्यपुराणोक्तं विश्वामित्रगोत्रप्रवरकाण्डमुदाहरिष्यामः मत्स्य उवाच अरेवापरं वंशं तव वक्ष्यामि पार्थिव । अत्रेस्सोमस्सुतश्श्रीमान् तस्य वंशोद्भवो नृपः ॥ विश्वामित्रस्सुतपसा ब्राह्मण्यं समवाप्तवान् । तस्य वंशमहं वक्ष्ये तन्मे निगदतशृणु ॥ विश्वामित्रो देवरातस्तथा वैकृतिगालवः । वतण्डश्च शलङ्कश्च अथो आश्वा वृतायनः ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy