SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ गोत्रप्रवरनिर्गमः. नुवर्तनेऽपि गौतमानां भरद्वाजानां शुद्धाङ्गिरसां च मियो विवाहोऽस्ति । अङ्गिरसो गोत्रकर्तृत्वाभावात् ॥ व्यायसन्निपातान व्याःयाणां करग्रहः । व्यायसन्निपातान पञ्चायकरग्रहः ॥२१॥ भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि वार्यते । भृग्वनिरोगणेषु वधूवरयोः यार्षेयप्रवरयोर्मध्ये द्वावृषी यदि समानौ स्यातां तदा न करग्रहः । पञ्चार्षेयप्रवरयोर्मध्ये व्यायसन्निपाते न विवाहः । वधूवरप्रवरयोरर्धाधिकमुनिसाम्ये न विवाहः । व्यायप्रवरसन्निपाते ऋषिद्वयसाम्ये न करग्रहः । पञ्चायसन्निपाते प्रवरस्थऋषित्रयसाम्येऽपि न करग्रहः । एकस्य पञ्चायत्वे इतरस्य घ्यारेयत्वे प्रवरस्थऋषीणामर्धाधिकसाम्ये न विवहः । अयं नियमो भृग्यङ्गिरोगणेषु । इतरत्र एकऋषिसाम्येऽपि न करग्रहः ॥ इत्यूनविंशतिश्लोकैः परिभाषा निरूपिता ॥२२॥ इत्थमेकोनविंशतिश्लोकैः शास्त्रारम्भपूर्वक परिभाषाप्रकरणं स मा प्तम्.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy