SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ भाष्ययुतं. - एष प्रवरोऽविकृतस्स्यात् ! सावणिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डप्राचीनयोग्या इत्येतेषाम् । जागलशब्दाद्यति जाबाल्याः (जावाल्यावद्वा एव च) एवमन्यबपि गोत्रप्रत्ययान्तेषु समाधिसहितव्यः । विरोहितशब्दाजि बैरोहित्याः । एवं प्राचीनयोग्याः । इह भृग्वाङ्गिरमी सिताविवाह कुर्वते न चेत् समानाया बव इति सर्वे डबराचार्याणां दर्शनम् । वसिष्ठानां काश्यानां च भिन्नविवाहं गई इच्छन्ति । कठानां प्रवरे चैवम् । अन्ये तेषां भिनविवाहं नेच्छन्ति । सौतेषां भयाणां पक्षाणां बाहना ऋषीणां समसनाभावादविवाहः । वत्सा विदा आरिणा एत पञ्चावत्तिनः ए. तेषामविवाह इति बोधायनमतिः॥ इति प्रथमः पटलः. अथाष्टषेणानां पञ्चायः भार्गवच्यावनाप्नवानाष्टिषेणानपति अनूपवष्टिनेशनदासवानवञ्यवनयगुवदिति । यार्ड गनु है भार्गवार्टिषेणारेति अनूपवणद्भवदिति ॥ १ ॥ अथ बीतः व्या यास्कवाधूल मौनमोकाः॥२॥ अथ बोतइत्यानान् ! शाकनाधूलमोलमो का इति पाटः॥ 'यसादिको मोने' शो या होगानित्यत्वाधारकवाधू इत्येवं बभूव प्रवरे पाठः ॥ प्रवरान्त्ये तु मोक इत्येव पाठः ॥ १-२॥ ।'
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy