________________
भाष्ययुतं. - एष प्रवरोऽविकृतस्स्यात् ! सावणिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डप्राचीनयोग्या इत्येतेषाम् । जागलशब्दाद्यति जाबाल्याः (जावाल्यावद्वा एव च) एवमन्यबपि गोत्रप्रत्ययान्तेषु समाधिसहितव्यः । विरोहितशब्दाजि बैरोहित्याः । एवं प्राचीनयोग्याः । इह भृग्वाङ्गिरमी सिताविवाह कुर्वते न चेत् समानाया बव इति सर्वे डबराचार्याणां दर्शनम् । वसिष्ठानां काश्यानां च भिन्नविवाहं गई इच्छन्ति । कठानां प्रवरे चैवम् । अन्ये तेषां भिनविवाहं नेच्छन्ति । सौतेषां भयाणां पक्षाणां बाहना ऋषीणां समसनाभावादविवाहः । वत्सा विदा आरिणा एत पञ्चावत्तिनः ए. तेषामविवाह इति बोधायनमतिः॥
इति प्रथमः पटलः.
अथाष्टषेणानां पञ्चायः भार्गवच्यावनाप्नवानाष्टिषेणानपति अनूपवष्टिनेशनदासवानवञ्यवनयगुवदिति । यार्ड गनु है भार्गवार्टिषेणारेति अनूपवणद्भवदिति ॥ १ ॥
अथ बीतः व्या यास्कवाधूल मौनमोकाः॥२॥
अथ बोतइत्यानान् ! शाकनाधूलमोलमो का इति पाटः॥ 'यसादिको मोने' शो या होगानित्यत्वाधारकवाधू इत्येवं बभूव प्रवरे पाठः ॥ प्रवरान्त्ये तु मोक इत्येव पाठः ॥ १-२॥ ।'