________________
१८. कक्षीवन्तः.
२२७
इत्येतं प्रवरं तेषामुपदिशति. बोधायनस्तु
आङ्गिरस गौतम वामदेव इतीमं प्रवरमेतेषां दर्शयति. मत्स्यस्तु
आङ्गिरस वाहदुक्थ वामदेव्य इत्येतं प्रवरमेषामुपदिदेश.
(१६) षोडशो गणः
१ बृहदुक्थः-म २ वामदेवः--, ३ वामदेवाः-आश्व., आप., बो.
(१७) सप्तदशः प्रवरः
आङ्गिरस बाहदुक्थ गौतम इत्येतं प्रवरं आश्वलायनापस्तम्चौ बृहदुक्थानामाहतुः
(१७) सप्तदशो गणः
१. बृहदुक्थाः ---आश्व., बो.
(१८) अष्टादशः प्रवरः
आङ्गिरस औचथ्य औशिज गौतम काक्षीवत इत्येतं प्रवरं कक्षिवतामश्वलायनो ब्रवीति. आपस्तम्बस्तु
आङ्गिरस औशिज गौतम इत्येतं प्रवरं औशिजगौतमानाम्. कात्यायनस्तु