SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आपस्तम्बप्रवरखण्डम्. ३१५ ... अथ कश्यपानां व्यारेयः काश्यपावत्सारनैध्रुवे. ति । निध्रुववदवत्सारवत्कश्यपवदिति ॥ ७ ॥ कश्यपानां सर्वेषां व्यायप्रवरो भवति ॥ येषामाहत्य विहितो नास्ति प्रवरस्तेषां काश्यपादीनामपि । पृथगधिकारो न क्रियते पक्षाणामल्पत्वात् । निध्रुवाणां एष एव कश्यपानां प्रवरो न्याय्यः अथ रेक्षाणां व्यायः काश्यपावत्साररैभैति। रेभवदवत्सारवत्कश्यपवदिति ॥८॥ अथ शाण्डिलानां व्यारेयः दैवलासितेति । असितवद्देवलवदिति ॥ यार्षेयमु हैके काश्यपदैवलासितेति । असितवद्देवलवत्कश्यपवदिति ॥ याणेयास्त्वेवं न्यायेन ॥९ ॥ द्वयार्षया एव शण्डिला भवितुमर्हन्ति न त्र्याईया इत्येके व्याचक्षते ॥ तदनुपपन्नमत्र्यार्षेयस्यानधिकारात् । तस्मादयमर्थः । द्वयार्षेयास्सर्वे एवमनेन प्रकारेण त्र्यार्षया एव भवितुमर्हन्ति न शण्डिला एवोत । तेनाष्टकानां लोहितानां वैश्वामित्रलोहिताष्टकेति स्मृत्यन्तरस्य विद्यमानत्वात् व्यारेयत्वमेव स्यात् । पूरणानां परिधापयन्तीनां वैश्वामित्रदैवरातपौरणोति स्मृतेस्ठ्यार्षेयत्वमेव । तत्र सर्वेषां च शण्डिलानां ऋषिबाहुल्यादविवाहः॥ विश्वामित्रपक्षेऽपि आज्यानां धनजयानां चाविवाहः । अनुक्ता. नां सह विवाहः
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy